समाचारं

दक्षिणस्य नाट्यगृहस्य कृते पूर्वमेव द्वयविमानवाहकानि आरक्षयन्तु? १५०,००० टन प्लस् २ ०७५ सप्तमबेडायाः न्यूनाः न सन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः वार्षिकः सेनादिवसः अस्ति, अतः भवतः मांसपेशिनां प्रदर्शनस्य समयः अस्ति तथा च सर्वेषां कृते पर्याप्तं इस्पातस्य पर्याप्तशक्तिः च भवितुं किं अर्थः इति अनुभूयते। अस्मिन् समये सर्वेषु नाट्यगृहेषु स्वस्य अत्यन्तं गौरवपूर्णं सामर्थ्यं प्रदर्शितम् अस्ति पाश्चात्यनाट्यमण्डलेन भारी संयुक्तब्रिगेडस्य ९९ए, ०४ए च बहिः कृतम्, उत्तरसागरबेडायाः तु सार्वजनिकरूपेण प्रथमवारं ऊर्ध्वाधरप्रक्षेपणयुक्तानां परीक्षणपनडुब्बीनां संख्या वर्धिता अस्ति तथा दक्षिणीयनाट्यकमाण्डेन पूर्वमेव पनडुब्बीनां युग्मद्वयं बुकं कृतम् अस्ति यत् १५०,००० टनभारयुक्तं विमानवाहकं जहाजं प्लस् द्वौ प्रकारौ ०७५ पश्चिमप्रशान्तदिशि पार्श्वतः गन्तुं शक्नोति।

प्रथमं “उत्तरसागरबेडा” सार्वजनिकलेखेन विमोचितानाम् पनडुब्बीनां कानिचन चित्राणि अवलोकयामः यदि भवान् निकटतया अवलोकयति तर्हि एतत् रूपम् अद्यापि दुर्लभम् अस्ति । अतः केचन मित्राणि पृच्छन्ति स्यात्, एषा कीदृशी पनडुब्बी ? चीनदेशे एषा एकमात्रं पारम्परिकरूपेण चालितं बैलिस्टिक-क्षेपणास्त्र-परीक्षण-पनडुब्बी अस्ति, यत् "ग्रेट् वॉल २०१" इति परीक्षणनौका इति अपि ज्ञायते ।

२०१ तमस्य वर्षस्य पनडुब्बी वुचाङ्ग शिपबिल्डिङ्ग् कम्पनी लिमिटेड् इत्यनेन निर्मितवती, २००५ तमे वर्षे विकसिता, २०१० तमस्य वर्षस्य सितम्बरमासे प्रक्षेपिता, २०१५ तमे वर्षे च सूचीकृता ।चीनदेशे विश्वे अपि एषा बृहत्तमा पारम्परिकरूपेण चालिता पनडुब्बी अस्ति परन्तु पनडुब्बी मुख्यतया परीक्षणार्थं भवति अस्य परिसरे एकः विशालः थ्रू-टाइप् टेस्ट् केबिन विभागः अस्ति, यस्य परिवर्तनं कदापि कर्तुं शक्यते यत् सामरिक-क्षेपणास्त्रैः सुसज्जितानां परमाणु-पनडुब्बीनां परीक्षणं सुलभं भवति

सेतुस्य उपरि चत्वारि ऊर्ध्वाधरप्रक्षेपण-एकक-उद्घाटनानि ऊर्ध्वाधर-प्रक्षेपण-क्रूज्-क्षेपणास्त्राणि सन्ति,जहाजविरोधी क्षेपणास्त्रम् परीक्षणकक्षः परीक्षणार्थं भवति, अतः ४ लम्बमानाः केशाः पर्याप्ताः सन्ति । अतः अस्याः पनडुब्ब्याः सार्वजनिकरूपेण अपि एकां समस्यां दर्शयति अर्थात् घरेलुपनडुब्बीयाः ऊर्ध्वाधरकेशप्रौद्योगिक्याः पर्याप्तं प्रगतिः अभवत् ।

अद्यैव विदेशीयमाध्यमेन ज्ञापितं यत् घरेलुनवीनपीढीयाः सामरिकक्षेपणास्त्रपरमाणुपनडुब्बी ०९३बी तथा पारम्परिकपनडुब्बी ०३९ अनुवर्तनमाडलयोः ऊर्ध्वाधरप्रक्षेपण-एककैः सुसज्जितं भविष्यति, तेषां तकनीकीपरीक्षणं च अस्मिन् पनडुब्ब्यां सम्पन्नं भवितुम् अर्हति अतः प्रौद्योगिकी-सञ्चयस्य कारणात् इयं परीक्षण-नौका अधुना उन्नता नास्ति, प्रदर्शयितुं च शक्यते, एतत् अस्मान् प्रथमवारं प्रौद्योगिकी-सञ्चयार्थं एतत् अज्ञात-परीक्षण-नौकं दृष्ट्वा गौरवम् अपि दत्तवती |.

उत्तरसागरस्य बेडानां अतिरिक्तं दक्षिणनाट्यमण्डले दक्षिणचीनसागरस्य बेडाः अपि प्रत्यक्षतया स्वस्य सामर्थ्यं बहुधा प्रदर्शितवन्तः । दक्षिणचीनसागरबेडया अगस्तमासस्य प्रथमे दिने प्रकाशितेन ९७ तमे वर्षगांठस्य पोस्टरे प्रत्यक्षतया दर्शितम्फुजियान् जहाजतथाशाण्डोङ्ग जहाज विमानवाहकाः द्वौ विमानवाहकौ। अतः किं एतत् द्वयविमानवाहकानां आरक्षणरूपेण गण्यते ? इदं प्रतीयते यत् दक्षिणचीनसागरबेडेषु फुजियान-जहाजस्य समावेशः मूलतः निश्चितः एव ।

द्वयविमानवाहकानां अतिरिक्तं दक्षिणचीनसागरबेडाः "सपाटशिरःभ्रातरः" अपि प्रदर्शितवन्तः, यथा प्रकारः ०७५ उभयचरः आक्रमणपोतः ३१ हैनान् जहाजः, तथा च प्रकारः ०७१ एकीकृतः अवरोहणजहाजः वर्तमानकाले दक्षिणचीनसागरः फ्लीट् इत्यस्य पूर्वमेव द्वौ टाइप् ०७५, अनेके टाइप् ०७१ च सन्ति ।

टनभारस्य दृष्ट्या द्वौ विमानवाहकौ फूजियान् ८०,००० टनतः अधिकं भारः अस्ति, शाण्डोङ्ग्-नौका अपि ६०,००० टनभारस्य अस्ति, यत् १५०,००० टनस्य समीपे अस्ति तदतिरिक्तं टाइप् ०७५ जहाजद्वयम् अपि ८०,००० टन अधिकं भवति 200,000 टन इत्यस्मात् अधिकः ।

अहं केवलं न जानामि यत् प्रथमं ०७६ जहाजं पूर्णं कृत्वा पूर्वचीनसागरस्य बेडेषु योजितं भविष्यति वा दक्षिणचीनसागरे वा? किन्तु पूर्वचीनसागरः समुद्रपार-अवरोहणस्य उत्तरदायी अस्ति, पूर्वचीनसागरस्य बेडानां कृते अद्यापि विमानवाहकं ०५५ च नास्ति, अतः अद्यापि ०७६ कस्य प्राप्स्यति इति वक्तुं कठिनम्

पाश्चात्य-रङ्गमण्डपस्य विषये तु बृहत्-नौकाः प्रदर्शयितुं कोऽपि उपायः नास्ति, परन्तु अन्येषां कृते गुरु-संयुक्त-ब्रिगेड्-समूहाः सन्ति । "पाश्चात्य-रङ्गमण्डपस्य" प्रचार-वीडियो-मध्ये टाइप् ९९ए मुख्ययुद्धटङ्काः, टाइप् ०४ए पदाति-युद्धवाहनानि/बख्तरयुक्तानि कार्मिकवाहकाः च मरुभूमिषु पङ्क्तिबद्धरूपेण दृश्यन्ते स्म, तेषां पृष्ठतः सहायकवाहनानि ट्रकाः च बहूनां संख्यायां दृश्यन्ते स्म एषा "हेवी संयुक्तब्रिगेड्" भवितुमर्हति, मानवभूयुद्धे सर्वाधिकं शक्तिशाली सामरिक-एककम् ।

परिमाणस्य दृष्ट्या पटलस्य पुरतः पङ्क्तौ वामभागे सम्यक् १२ टङ्काः सन्ति, दक्षिणभागे च १३ टङ्काः सन्ति सम्पूर्णे पटले शतशः पदातियुद्धवाहनानि टङ्कयः च सन्ति with 4 heavy tank battalions, प्रत्येकं बटालियनं 8 टङ्ककम्पनयः सन्ति, तथा च प्रत्येकस्मिन् कम्पनीयां 14 टङ्काः सन्ति।

न आश्चर्यं यत् ३० जनाः स्थापिताः भविष्यन्ति इति निष्पद्यते यत् ब्लू स्टार इत्यत्र पदस्थापनार्थं ३० सिन्थेटिक ब्रिगेड् इत्यस्य आवश्यकता वर्तते।


सम्प्रति देशस्य सर्वेषु युद्धक्षेत्रेषु सेनायाः स्थापनायाः ९७ वर्षाणि आचरन्ति, तेषां स्वकीयानि तल-पेटी-उपकरणाः अपि कल्पिताः सन्ति, अनेके उपकरणानि अधुना उन्नतानि न सन्ति, भवितुम् अर्हन्ति च | प्रदर्शितं यतः प्रौद्योगिकी परिपक्वा अस्ति।

यथा यथा अधिकानि उपकरणानि अनावरणं भवन्ति तथा तथा अधिकाः जनाः जिज्ञासुः भवन्ति यत् अधिकाः नूतनाः उपकरणाः अद्यापि विकासाधीनाः सन्ति। यथा, किं सम्भवति यत् "जल अणु" इति उपनामयुक्तं एच्-२० युद्धविमानम् अस्मिन् वर्षे वायुप्रदर्शने सूचनां प्रकाशयिष्यति? किन्तु एतावन्तः गुप्ताः निधयः सन्ति ये अद्यापि न प्रकाशिताः ।

१० वर्षाणाम् अधिककालस्य उपकरणविकासस्य अनन्तरं जनमुक्तिसेना उपकरणविकासे विलम्बस्य अवधिं पूरितवती, तथा च सोवियतशैल्याः सैन्यसिद्धान्तात् रूसी-अमेरिकन-लाभैः सह संगततायाः मार्गस्य उन्नयनार्थं नूतनानां उपकरणानां उपयोगं कृतवती, सेनायाः निर्माणं कृतवती अद्वितीयं भारी, मध्यमं, लघु च संयुक्तं ब्रिगेडं निर्मातुं स्वकीयं नौसैनिकविमानवाहकपोतनिर्माणप्रणाली स्थापिता ।

पूर्वं पश्चिमे केचन उदात्तनामानि, यथा उभयचर-अति-स्थलीय-अवरोहणं, विमानवाहक-प्रहारसमूहाः च, अस्माकं प्राप्यतायां बहिः सन्ति इति अवधारणाः न सन्ति एतत् एव बहुमूल्यं वस्तु अस्ति। जनमुक्तिसेनायाः स्थापनायाः शतवर्षाणि यावत् केवलं वर्षत्रयम् अवशिष्टम् अस्ति?

एच्-२०, फुजियान् जहाजम्, ९.ज-३५, अग्रिम-पीढीयाः घरेलु-भार-टङ्काः, ०७६ उभयचर-आक्रमण-पोतः च सर्वे अत्र सन्ति, सर्वे पर्याप्तं पश्यन्तु ।