समाचारं

प्रसिद्धस्य रूसी चित्रस्य "असमानविवाहः" इत्यस्य प्रशंसा।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


"असमान विवाह" 1862

कैनवासस्य उपरि तैलचित्रं १७३×१३६.५ से.मी

वासिली पुकिरेव

अधुना मास्कोनगरस्य राज्यत्रेत्यकोव-दर्पणालयस्य संग्रहे

"असमान विवाहः" । रूसीकलाकारेन वासिली पुकिरेव् (१८३२-१८९०) इत्यनेन निर्मितं गहनसामाजिकमहत्त्वस्य चित्रम् अस्ति । एतत् चित्रं न केवलं कलाकारस्य उत्तमकौशलं प्रदर्शयति, अपितु तस्मिन् समये समाजे विद्यमानं असमानविवाहघटना अपि स्वस्य अद्वितीयदृष्टिकोणेन अभिव्यञ्जकशक्त्या च प्रकाशयति

१८६२ तमे वर्षे पुकिरेव् इत्यनेन एतत् कार्यं सम्पन्नं कृत्वा परवर्षे शैक्षणिकप्रदर्शने अस्य प्रदर्शनं कृतम्, तत्र तत्क्षणमेव महती प्रशंसा प्राप्ता । भव्यपरिकल्पना, प्रबलभावनाव्यञ्जना, असामान्यप्रमाणेन, उत्तमचित्रकौशलेन च एतत् चित्रं पुकिरेवं रूसीचित्रमण्डले उत्कृष्टं व्यक्तिं कृत्वा प्राध्यापकपदवीं प्राप्तवान्

चित्रे पुकिरेवः एकं मार्मिकं विवाहदृश्यं दर्शयितुं निकट-रचनायाः उपयोगं कृतवान् : एकः युवती वृद्धेन सह विवाहं धारयति । पुरोहितः तान् आशीर्वादं ददाति स्म, वधूः तु शिरः नत्वा अनिच्छया एतत् दुःखदं भाग्यं स्वीकृतवती वृद्धः अभिमानी इव आसीत् । अस्य चित्रस्य माध्यमेन पुकिरेवः तत्कालीनसमाजस्य सामान्यं रोगात्मकं घटनां प्रकाशितवान् अर्थात् महिलाः धनस्य सामाजिकस्थितेः च कृते वृद्धजनानाम् विवाहं कर्तुं बाध्यन्ते स्म अयं व्यवहारः न केवलं महिलानां यौवनस्य नाशं कृतवान्, अपितु समाजस्य अन्यायस्य अपि प्रतिबिम्बं कृतवान्

अस्मिन् चित्रे पुकिरेवः स्वस्य चित्रं चतुराईपूर्वकं तस्मिन् समाकलितवान् सः चित्रस्य दक्षिणभागे, वक्षःस्थले हस्तौ कृत्वा स्थितवान्, एतत् सर्वं मौनेन अवलोकयन् इव आसीत् समीक्षकः स्तासोवः दर्शितवान् यत् प्रारम्भे अस्य चित्रस्य पूर्णा आधिकारिकमान्यता न प्राप्ता यतोहि तस्मिन् युद्धस्य आपदायाः वा चित्रणं न कृतम्, अपितु तस्य स्थाने चर्चमध्ये आयोजितं साधारणं प्रतीयमानं किन्तु दुःखदं विवाहं दर्शितम्

अस्य चित्रस्य माध्यमेन पुकिरेवः स्वस्य व्यक्तिगतः अनुभवः, गहनभावनाः च प्रकटितवान् । चित्रे वृद्धः वरः वास्तविकः व्यक्तिः अस्ति, तस्य पार्श्वे पार्श्वे स्थिता वधूः पुकिरेवस्य मङ्गलकारिणः प्रतिबिम्बः अस्ति । एतत् चित्रं पुकिरेवस्य कृते कष्टप्रदं स्मृतिः अस्ति, तस्य युगस्य सामाजिक-अन्यायस्य प्रबलं अभियोगं च अस्ति । अस्य कार्यस्य माध्यमेन पुकिरेवः न केवलं स्वस्य कलात्मकप्रतिभायाः प्रदर्शनं कृतवान्, अपितु स्त्रियाः भाग्यस्य सामाजिक-अन्यायस्य च विषये स्वस्य गहनचिन्तनानि अपि प्रसारितवान् ।

कृतीनां आंशिक प्रशंसा





स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति