समाचारं

"ड्रैगन एज" नूतनः पटकथालेखकः: अनिर्दिष्टाः मृताः पात्राः पुनः आगन्तुं शक्नुवन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ड्रैगन एज" श्रृङ्खलायां नवीनतमं कार्यं इति नाम्ना "ड्रैगन एज: शैडोकीप्" इत्यस्य कथा पूर्वक्रीडायाः अनन्तरं भवति, यस्य अपि अर्थः अस्ति यत् नूतनक्रीडायां पुरातनक्रीडकानां केचन परिचिताः मुखाः भविष्यन्ति, यथा ये... पूर्वमेव हार्डिन्, वर्रिक्, सोलास् च दृश्यन्ते ।


सामाजिकसॉफ्टवेयर ब्लूस्की इत्यत्र अद्यतनकाले "ड्रैगन एज: शैडोकीप्" इत्यस्य मुख्यलेखकः पैट्रिक 'ट्रिक' वीक्स् इत्यनेन पृष्टः यत् "ड्रैगन एज: इन्क्विजिशन" इत्यस्मिन् एल्फ् राजदूतस्य ब्रियाला इत्यस्य पुनरागमनस्य अवसरः अस्ति वा इति joked: " यः कोऽपि पर्दायां न म्रियते सः कदाचित् पुनः प्रकटितः भविष्यति।"


यद्यपि अस्मिन् वाक्ये विनोदः अस्ति तथापि तस्य तात्पर्यं यत् ये पात्राणि क्रीडकानां पुरतः कथं म्रियन्ते इति न दर्शिताः ते उत्तरक्रीडायां पुनः आगन्तुं शक्नुवन्ति, यत् श्रृङ्खलायाः प्रशंसकानां कृते आशापूर्णं सुसमाचारं भवितुम् अर्हति


"ड्रैगन एज" श्रृङ्खलायां पूर्वक्रीडाभ्यः पात्राणां पुनरागमनस्य परम्परा अस्ति इति विचार्य (क्रीडकैः निर्मिताः पात्राः अपि सन्ति), "ड्रैगन एज: शैडोकीप्" इत्यस्मिन् कतिपयानि अधिकानि परिचितानि मुखाः दृश्यन्ते इति महती वस्तु न भवितुमर्हति कठिनं वस्तु ।