समाचारं

ट्रेंट गुडमसन |.समकालीन अमेरिकी प्रभाववादी चित्रकार

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


ट्रेण्ट् गुडमुण्ड्सेन्

ट्रेण्ट् गुडमसन

संयुक्त राज्य अमेरिका, (1978-)

— कलायुहुआ— २.



ट्रेण्ट् गुडमसन (ट्रेण्ट् गुडमुण्ड्सेन्) १९७८ तमे वर्षे अमेरिकादेशस्य कैलिफोर्निया-नगरे जन्म प्राप्य अमेरिकनः उत्कृष्टः चित्रकारः अस्ति । सः यूटा-नगरस्य लघुकृषकसमुदाये वर्धितः, १४ वर्षे तैलचित्रनिर्माणं आरब्धवान्, क्षेत्रेषु, गङ्गासु च चित्रकला शिक्षयति स्म । पश्चात् सः पूर्णकलाछात्रवृत्त्या महाविद्यालये अध्ययनं कृतवान्, परन्तु कक्षायाः निर्देशेन बोरः भूत्वा अधिकं आत्मनः अन्वेषणं कर्तुं निश्चयं कृतवान्, शीघ्रमेव सः जनान् आकर्षितुं कुशलः इति आविष्कृतवान्


गुडमसनः शीघ्रमेव विद्यालयं त्यक्त्वा स्वयमेव चित्रकलाम् आरब्धवान्, कोलोराडो-नगरं च गतः । तत्र सः लोला जीन् इत्यनेन सह मिलित्वा विवाहं कृतवान् । तस्मिन् एव वर्षे साउथवेस्ट् आर्ट्स् पत्रिकायाः ​​वार्षिक "३१ अण्डर २१" इति लेखे गुडमसनस्य क्षमताम् अङ्गीकृतवती, अगस्त २०१० तमे वर्षे च षड्पृष्ठीयविशेषतायां तस्य प्रदर्शनं कृतम्


गुडमसनस्य कार्येण राष्ट्रियस्तरस्य शीर्षपुरस्काराः प्राप्ताः, येषु सन्ति: २०१९: अमेरिकनइम्प्रेशनिस्ट् सोसाइटी नेशनल् एक्जिबिशन (न्यूयॉर्क) । २००३ तमे वर्षे २००९ तमे वर्षे च अमेरिकनतैलचित्रकारानाम् राष्ट्रियप्रदर्शनी । २०१९: नेशनल् सोसाइटी आफ् ऑयल एण्ड् ऐक्रेलिक पेंटर्स् इत्यस्य "बेस्ट आफ् अमेरिका" प्रदर्शनी।


गुडमुण्ड्सनस्य चित्रशैली यूरोपीय-सोवियत-प्रभाववादस्य यथार्थवादस्य च गभीररूपेण प्रेरिता आसीत् । तस्य कार्यं विषये पारम्परिकं किन्तु अत्यन्तं आधुनिकरीत्या निष्पादितम् । सः प्रायः स्वस्य चित्राणां भागान् केवलं चित्रात्मकवर्णपटलेषु न्यूनीकरोति स्म, कदाचित् स्वस्य आकृतीनां किनारेषु दमनं "विनिर्माणं" च कृत्वा यथा ते पृष्ठभूमितः प्रायः मिश्रिताः भवन्ति स्म


गुडमण्ड्सनस्य कार्यं सटीकं मृदु च भवितुं प्रयतते, तथा च दर्शकं धारितैः अन्तर्निहितबनावटैः, मोटे ब्रशस्ट्रोकैः च संलग्नं करोति । एतेन संयोजनेन कलाकृतयः उत्पद्यन्ते ये भवन्तः यथा यथा अधिकं पश्यन्ति तथा तथा अधिकाधिकं दृग्गतरूपेण तृप्तिकारकाः भवन्ति । ट्रेण्ट् इत्यस्य कलात्मकं लक्ष्यं प्रत्येकस्मिन् चित्रे अधिकं प्रसारयितुं भवति तथा च दर्शकाय शेषं दृश्यकथां पूरयितुं अधिकं अवसरं ददाति। तस्य कृतयः दर्शकान् स्मर्तुं वा एकं अनुभवं निर्मातुं वा आमन्त्रयन्ति यत् तेषां कृते अद्वितीयं महत्त्वपूर्णं च भवति ।


ट्रेण्ट् गुडम्सनः स्वपत्न्या लोला जीन् इत्यनेन सह तेषां पञ्चभिः बालकैः सह प्रेस्टन्, इडाहो-नगरस्य समीपे हस्तनिर्मिते पाषाणकृषिगृहे निवसति । नित्यं कलात्मक-अन्वेषण-सृष्टि-द्वारा सः जीवन-प्रकृति-विषये स्वस्य गहन-अवगमन-प्रेम-प्रकटीकरणं करोति ।


"एकः कलाकारत्वेन मम यात्रायाः माध्यमेन अहं आविष्कृतवान् यत् चित्रं विषयात् अधिकं भवति; तत् रङ्गात् अधिकं भवति; तत् द्वयोः मध्ये सन्तुलनं भवति, यथा नर्तकाः सङ्गीतं च भवति" इति गुडमुण्ड्सनः सर्वे अवदत् create a ballet.अत्र रङ्गः मञ्चे आगच्छति, तत्र आकृतयः मञ्चे आगच्छन्ति, एकप्रकारस्य संचारस्य निर्माणं कुर्वन्ति यत् केवलं चित्रकला एव भवितुम् अर्हति इति द्रष्टुं आश्चर्यं भवति।











स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति