समाचारं

२६ विश्वप्रसिद्धानि चित्राणि अपहृतानि, येषु केचन अद्यापि अदृश्याः सन्ति!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रसिद्धानि चित्राणि इत्यादीनि महतीनि कलाकृतयः प्रायः चोराणां कृते प्रथमं विकल्पं भवन्ति । इतिहासस्य बृहत्तमः कलाचोरी तथाकथितः गार्डनर्-सङ्ग्रहालयस्य चोरी अथवा १९९० तमे वर्षे कृतः चोरी इति १३ बहुमूल्यं कलाकृतीनां अन्तर्धानं जातम्, अद्यपर्यन्तं च असमाधानं रहस्यं वर्तते

अनुपलब्धचित्रेषु रेम्ब्राण्ट्, कारावाजिओ, विन्सेन्ट् वैन् गॉग्, पौल् सेजान् इत्यादीनां कृतिः अन्ये च बहवः सन्ति । यद्यपि चोरितानि केचन चित्राणि अन्ते पुनः प्राप्तानि, तेषां मूलस्वामिभ्यः प्रत्यागतानि, तथापि अनेकेषां स्थलं रहस्यं वर्तते ।

1. एडवर्ड मंचस्य "द स्क्रीम्" २००४ तमे वर्षे चोरितः - २००६ तमे वर्षे पुनः प्राप्तः


2. दा विन्ची इत्यस्य "मोनालिसा" । १९११ तमे वर्षे चोरितः - १९१३ तमे वर्षे पुनः प्राप्तः


3. क्लाउड् मोनेट्, पूलविल् इत्यत्र "द बीच" इति२००० तमे वर्षे चोरितः - २०१० तमे वर्षे पुनः प्राप्तः


4. विन्सेन्ट् वैन् गॉघस्य "आलूभक्षकाः" इति १९८८ तमे वर्षे चोरितः - ३५ निमेषेभ्यः अनन्तरं पुनः प्राप्तः


5. "द व्हाइट डक" जीन्-बैप्टिस्ट औडे द्वारा १९९२ तमे वर्षे चोरितं - अद्यापि अदृश्यम्


6. "पृथिव्याः रूपकम्" जन ब्रुगेल् अग्रजस्य २००७ तमे वर्षे चोरितः - २००८ तमे वर्षे पुनः प्राप्तः


7. विन्सेन्ट् वैन् गॉगस्य "शेवेनिन्गेन् बीच इन द स्टॉर्म" इति । २००२ तमे वर्षे चोरितः - २०१६ तमे वर्षे पुनः प्राप्तः


8. क्लाउड मोनेट्, "सूर्योदयः"। १९८५ तमे वर्षे चोरितः - १९९० तमे वर्षे पुनः प्राप्तः


9. रेम्ब्रान्ट् इत्यस्य "जेन्टल्मैन् एण्ड् लेडी इन ब्लैक" इति । १९९० तमे वर्षे चोरितं - अद्यापि अदृश्यम्


10. "सेण्ट् जेरोम" कारावाग्गियो द्वारा १९८४ तमे वर्षे चोरितः - १९८६ तमे वर्षे पुनः प्राप्तः


11. राफेलस्य "युवकस्य चित्रम्"। १९४५ तमे वर्षे चोरितः - अद्यापि अदृश्यः


12. पिएट मोण्ड्रियन "पवनचक्की"।२०१२ तमे वर्षे चोरितः - २०२१ तमे वर्षे पुनः प्राप्तः


13. कारावाग्गियो इत्यस्य "सेण्ट् फ्रांसिस् तथा सेण्ट् लॉरेन्स् इत्येतयोः जन्म" इति ।१९६९ तमे वर्षे चोरितः - अद्यापि अदृश्यः


14. विन्सेन्ट् वैन् गॉगस्य "चेस्टनट् शाखा पुष्पितम्" इति । २००८ तमे वर्षे चोरितः - ९ दिवसाभ्यन्तरे पुनः प्राप्तः


15. विन्सेन्ट् वैन् गॉगस्य “पोप्पीज” . चोरितः १८९७ - बरामदः १९०७


16. जोहानस वर्मीर् "सङ्गीतसमारोहः"। १९९० तमे वर्षे चोरितं - अद्यापि अदृश्यम्


17. पीटर पौल रुबेन्सस्य "सेण्ट् कैथरीनस्य राज्याभिषेकः" इति चोरी १९३३ - बरामद १९४५


18. जोहानेस् वर्मीरस्य "ए लेडी एण्ड् हेर मेड राइटिंग ए लेटर" इति ।१९८६ तमे वर्षे चोरितः - १९९३ तमे वर्षे पुनः प्राप्तः


19. जोहान्स् वर्मीरस्य "प्रेमपत्राणि" । १९७१ तमे वर्षे चोरितः - तस्मिन् एव वर्षे पुनः प्राप्तः


20. रेम्ब्राण्ड्ट् इत्यस्य “गलीलसागरे तूफानम्” । १९९० तमे वर्षे चोरितं - अद्यापि अदृश्यम्


21. पाब्लो पिकासो इत्यस्य “सुसाना ब्लोच् इत्यस्य चित्रम्” । २००७ तमे वर्षे चोरितः - २००८ तमे वर्षे पुनः प्राप्तः


22. जोहानस वर्मीर "गिटारवादक"। चोरी १९७४ - बरामद १९७४


23. गुस्ताव क्लिम्ट् इत्यस्य “पोर्ट्रेट् आफ् ए लेडी” इति ।१९९७ तमे वर्षे चोरितः |


24. पौल सेजान्, "औवर्स-सुर-ओइस् इत्यत्र परिदृश्यम्"। १९९९ तमे वर्षे चोरितः |


25. "ऑन द सेन्" पियरे-अगस्ट रेनोइर् द्वारा १९५१ तमे वर्षे चोरितः |


26. जोसेफ् मेलोर्ड विलियम टर्नर "प्रकाशः रङ्गः च" । १९९४ तमे वर्षे चोरितः |