समाचारं

चीन-तंजानिया-देशयोः "शान्तिः एकता च-२०२४" इति संयुक्ताभ्यासः समाप्तः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २ तः ५ पर्यन्तं चीनदेशः तंजानिया च स्थले "शान्तिः एकता च-२०२४" इति संयुक्तव्यायामे भागं गृहीतवन्तौ, यत्र अभ्यासस्य विषयः आसीत् इति संयुक्तरूपेण आतङ्कवादविरोधीकार्यक्रमः अभ्यासनिदेशकविभागः स्थितिविश्लेषणं न्यायं च कृत्वा संयुक्तरूपेण निर्णयं कृतवान् , and planning to produce युद्धनियोजनं, संगठनं युद्धसमन्वयनम् इत्यादीनां प्रशिक्षणं चीनीयस्य तथा टङ्कभागीदारी-एककानां संयुक्तयुद्धनियोजनक्षमतायाः परीक्षणं प्रति केन्द्रितम् आसीत्

सैन्यप्रशिक्षणस्य उच्चतमः चरणः व्यायामः भवति । अभ्यासनिदेशकः प्रायः सहभागिनः सैनिकाः युद्धकमाण्डस्य युद्धकार्यक्रमस्य च अभ्यासं कर्तुं प्रेरयितुं स्थितिपरिदृश्यानां उपयोगं करोति । अस्य संयुक्तस्य अभ्यासस्य कृते चीन-तंजानिया-देशयोः संयुक्तनिदेशकविभागस्य निर्माणार्थं सक्षमसैनिकानाम् चयनं कृतम्, प्रारम्भिकपदे ते संयुक्तनिदेशकविभागः, संयुक्तकमाण्डविभागः, वास्तविकसैनिकाः च इति त्रयः स्तराः सटीकं गोदीं कृतवन्तः, पूर्वनक्शे च संगठितवन्तौ कटौतीः अनुकूलता च।

"शान्तिः एकता च-२०२४" संयुक्ताभ्यासः चीनीयः भागं गृह्णन्तः सैनिकाः झोउ वी: प्रारम्भिकपदे तंजानिया-कर्मचारिभिः सह पूर्णसञ्चारस्य आधारेण व्यायामस्य पृष्ठभूमिः, कार्यस्य स्थितिः च निर्मितवती । अभ्यासस्य कालखण्डे वयं अभ्यासस्य लचीलेन आयोजनं कार्यान्वयनञ्च कर्तुं नियोजितं मार्गदर्शनं तदर्थमार्गदर्शनं च स्वीकृतवन्तः, सैन्यानाम् मार्गदर्शनं कृत्वा संयुक्तकमाण्डं तथा निबन्धनं सुदृढं कर्तुं तथा च सम्पूर्णस्य अभ्यासस्य प्रभावशीलतां सुनिश्चित्य वास्तविकसैनिककार्याणां समन्वयं सुदृढं कर्तुं च।

अस्य संयुक्तव्यायामस्य कृते चीनदेशः तंजानियादेशश्च कुलम् २० जनान् प्रेषितवन्तौ यत् ते गुप्तचरपरिचयः, युद्धनियोजनं, युद्धनियन्त्रणं, युद्धसमर्थनं च सहितं षट्समूहैः सह संयुक्तकमाण्डमुख्यालयस्य आयोजनं कृतवन्तः द्वयोः सेनायोः सेनापतियोः, दण्डयोः च सामरिकसंकल्पनासु, आज्ञाविधिषु च भेदस्य सम्मुखे द्वयोः पक्षयोः संयुक्तकमाण्डक्षमताप्रशिक्षणं सुदृढं कर्तुं कमाण्डमॉड्यूल्, कमाण्डसीट् च इत्येतयोः अनुसारं वर्गीकरणं कृतम्

प्रशिक्षणकाले चीनीय-तंजानिया-सैन्यैः आज्ञा-समर्थन-साधनानाम् आदान-प्रदानं अपि सुदृढं कृतम्, तथा च आदेश-सूचना-प्रवाहः, सामरिक-सञ्चार-सङ्गठनं, सर्वेक्षणं, मानचित्रणं, नौकायानं, मौसमविज्ञानं, जलविज्ञानम् ।

"शान्तिः एकता च-२०२४" संयुक्ताभ्यासः चीनीयः भागं गृह्णन्तः सैनिकाः वाङ्ग गुओफेङ्गः:वयं तंजानिया-सेनायाः अस्माकं समकक्षैः सह व्यावसायिक-आदान-प्रदानं सुदृढं कर्तुं केन्द्रीक्रियन्ते, विदेशेषु अपरिचित-क्षेत्रेषु जटिल-युद्धक्षेत्र-वातावरणेषु च आधारीकृत्य, वयं पूर्वं परस्पर-शिक्षणस्य, सन्दर्भस्य च माध्यमेन नूतनानां विचाराणां, नवीन-पद्धतीनां, नवीन-प्रतिमानानाम् अनुसन्धानं, नवीनतां च कुर्मः | कतिपयदिनानि, वयं विविधकार्यक्रमेषु अस्माकं सैन्यदलद्वयस्य सूचनासमर्थनक्षमतासु अधिकं सुधारं कृतवन्तः।

चीन-तंजानिया समुद्री व्यावहारिक प्रशिक्षण पाठ्यक्रम समाप्त

५ अगस्तदिनाङ्कस्य प्रातःकाले स्थानीयसमये चीन-तान्जानिया-"शान्ति-एकता-२०२४" इति संयुक्त-अभ्यासस्य भागं गृहीत्वा युद्धपोत-सङ्घटनाः समुद्रे सर्वाणि अभ्यासानि सम्पन्नवन्तः, तंजानिया-देशस्य दार एस् सलाम-बन्दरगाहं प्रति प्रत्यागतवन्तः

संयुक्तव्यायामस्य वास्तविकः समुद्रीचरणः तंजानियादेशस्य पूर्वदिशि जलक्षेत्रेषु समुद्रीयपरिवहनसुरक्षायाः निर्वाहस्य आधारेण आसीत् चीनीयस्य वुझिशान्-जहाजः, हेफेई-जहाजः, चत्वारि तंजानिया-गस्त्यनौकाः च मुख्यबन्दूकप्रहारः, संयुक्तसन्धानं,... उद्धार, आतङ्कवादविरोधी तथा समुद्री डाकूविरोधी, निरीक्षणं गिरफ्तारी च, पञ्चविषयेषु संयुक्तगस्तीअभ्यासः कृतः।

"शान्तिः एकता च-2024" मिशन गठन लेई मिंगझे:समुद्रीयचरणस्य प्रारम्भात् पूर्वं वयं द्वौ अपि कार्यस्य प्रमुखविन्दून् पूर्णतया परिष्कृत्य कार्याभ्यासं कृतवन्तौ, तथा च वास्तविकसमुद्रीचरणस्य प्रक्षेपणार्थं पूर्णतया सज्जौ आस्मः बहुक्षेत्रीयबहुविषयसमुद्रीचरणस्य अभ्यासद्वारा, उभयम् अपि अस्माकं व्यावसायिकक्षेत्रेषु अनुभवः प्राप्तः अस्ति अधिकं गभीरं संवादं कुर्वन्तु।