समाचारं

इराकस्य सैन्यकेन्द्रे आक्रमणे अनेके अमेरिकीसैनिकाः घातिताः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Sinhua News Agency Micro-Feature] अमेरिकी-अधिकारिणः अवदन् यत् पश्चिमे इराक्-देशे अमेरिकीसैनिकानाम् आवासस्य वायुसेना-अड्डे ५ दिनाङ्के रॉकेट्-आक्रमणं जातम्, यत्र न्यूनातिन्यूनं पञ्च अमेरिकी-सेवासदस्याः घातिताः अभवन्

अमेरिकी-अधिकारिणः, ये नाम न ज्ञातुम् इच्छन्ति, ते रायटर्-पत्रिकायाः ​​समीपे अवदन् यत् पश्चिमे इराक्-देशे अल-असद्-वायुसेनास्थानके स्थिताः अनेके अमेरिकी-सैनिकाः घातिताः, येषु एकः गम्भीररूपेण घातितः अस्ति प्रासंगिकपक्षः आधारस्य क्षतिं आकलनं कुर्वन्ति तथा च आहतानाम् संख्या अद्यतनं भवितुम् अर्हति।

व्हाइट हाउसेन एकं वक्तव्यं प्रकाशितं यत् राष्ट्रपतिः जोसेफ् बाइडेन्, उपराष्ट्रपतिः कमला हैरिस् च एतस्य घटनायाः विषये सूचितौ, प्रासंगिकानि प्रतिवेदनानि च प्राप्तवन्तौ।

इराकस्य सुरक्षास्रोताः अवदन् यत् अल-अस्साद् वायुसेनास्थानके द्वौ कात्युशा-रॉकेट् अवतरितौ।

कोऽपि संस्थायाः वा व्यक्तिः वा आक्रमणं कृतवान् इति दावान् न कृतवान्, इराणे प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) राजनैतिकब्यूरो इत्यस्य नेता इस्माइल हनीयेह इत्यस्य हत्यायाः सम्बन्धी अस्ति वा इति अस्पष्टम्।

इराकस्य प्रधानमन्त्री मोहम्मदशिया अल-सूदानी इत्यनेन चतुर्थे दिनाङ्के अमेरिकीविदेशसचिवेन एण्टोनी ब्लिन्केन् इत्यनेन सह दूरभाषः कृतः। नाम न प्रकाशयितुं इराकदेशस्य एकः अधिकारी अवदत् यत् ब्लिङ्केन् इत्यनेन सूडानी इत्यनेन इरान् इत्यस्मै दूरभाषस्य समये वर्तमानतनावं न्यूनीकर्तुं प्रेरयितुं पृष्टम्। इरान् हनीयेहस्य प्रतिशोधार्थं इजरायल्-देशे आक्रमणं करिष्यति इति उक्तवान् ।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भानन्तरं केचन इराकी-सैनिक-समूहाः इराक्-देशे अमेरिकी-सैन्य-अड्डेषु अनेकवारं रॉकेट्-ड्रोन्-इत्येतयोः प्रहारं कृतवन्तः अस्मिन् वर्षे जनवरीमासे २८ दिनाङ्के सीरियासीमायाः समीपे ईशानदिशि जोर्डन्-देशे स्थिते अमेरिकीसैन्यकेन्द्रे ड्रोन्-यानेन आक्रमणं कृतम् । वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रारम्भात् परं मध्यपूर्वे आक्रमणेषु अमेरिकनसैनिकाः मृताः इति अमेरिकादेशेन प्रथमवारं सूचना दत्ता। प्रतिकाररूपेण अमेरिकीसैन्येन फरवरी-मासस्य द्वितीये दिने सीरिया-इराक्-देशयोः ८५ तः अधिकेषु मिलिशिया-लक्ष्येषु वायु-आक्रमणं कृतम् ।

अमेरिकीसंयुक्तसेनाप्रमुखस्य अध्यक्षः चार्ल्स ब्राउनः जूनमासे अवदत् यत् अस्मिन् वर्षे फेब्रुवरीमासे आरभ्य मध्यपूर्वे अमेरिकीसैन्यकेन्द्रेषु आक्रमणं न कृतम्। परन्तु इराक्-देशे अमेरिकीसैन्यकेन्द्रे पुनः जुलैमासे आक्रमणं कृतम् । अल-अस्साद् वायुसेनास्थानकं १६ जुलै दिनाङ्के ड्रोन्-यानैः, २५ जुलै-दिनाङ्के सायं चत्वारि रॉकेट्-इत्यनेन आक्रमणं कृतम् । ३० जुलै दिनाङ्के अमेरिकीसैन्येन इराक-देशस्य मिलिशिया-समूहस्य उपरि अपरं वायु-आक्रमणं कृत्वा चत्वारः जनाः मृताः ।

तनावस्य निवारणाय इराक-सर्वकारेण अमेरिकी-सैन्य-उपस्थितेः भविष्यस्य भूमिकायाः, इराक्-देशे तस्य नेतृत्वे बहुराष्ट्रीय-गठबन्धनस्य च विषये अमेरिका-देशेन सह वार्ता आरब्धा रायटर्-पत्रिकायाः ​​अनुसारं इराक्-देशः आशास्ति यत् अमेरिकी-गठबन्धन-सैनिकाः अस्मिन् वर्षे सितम्बर-मासात् आरभ्य क्रमेण स्वसैनिकं निष्कास्य २०२५ तमस्य वर्षस्य सितम्बर-मासे आधिकारिकतया कार्यस्य समाप्तिम् करिष्यन्ति इति परन्तु अद्यापि सम्भवति यत् केचन अमेरिकीसैनिकाः सैन्यपरामर्शदातृरूपेण निरन्तरं स्थापिताः भविष्यन्ति । सम्प्रति इराक्-देशे प्रायः २५०० अमेरिकीसैनिकाः स्थिताः सन्ति । (अन्तम्) (वाङ्ग होङ्गबिन्) ९.