समाचारं

इजरायल्-देशे आक्रमणेषु 'संभाव्य-संलग्नता' इति कारणेन संयुक्तराष्ट्रसङ्घः ९ UNRWA-कर्मचारिणः निष्कासितवान्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

षष्ठे दिनाङ्के एसोसिएटेड् प्रेस-पत्रिकायाः ​​प्रतिवेदनानुसारं संयुक्तराष्ट्रसङ्घः अवदत् यत् प्यालेस्टिनी-शरणार्थीनां सहायार्थं संयुक्तराष्ट्रस्य विशेष-संस्थायाः संयुक्तराष्ट्र-राहत-कार्य-संस्थायाः (UNRWA) कृते कार्यं कुर्वन्तः नव जनाः तेषां " possible involvement" in the Palestinian Islamic resistance on October 7. इजरायल्-देशे आन्दोलनस्य (हमासस्य) आक्रमणम्।

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य आधिकारिकजालस्थलेन घोषितं यत् संयुक्तराष्ट्रसङ्घस्य आन्तरिकनिरीक्षणसेवाकार्यालयेन (OIOS) अस्मिन् वर्षे प्रारम्भे अन्वेषणं आरब्धम् यतः इजरायलेन यूएनआरडब्ल्यूए-कर्मचारिणः स्वक्षेत्रे आक्रमणेषु भागं गृहीतवन्तः इति आरोपः कृतः , परन्तु तत् कृतवान् एतावता एतेषां आरोपानाम् समर्थनार्थं इजरायल्-देशेन प्रयुक्तानां सूचनानां स्वतन्त्रतया परिचयं कर्तुं असमर्थाः अभवन् ।

फरहान हक्, संयुक्तराष्ट्रसङ्घस्य उपप्रवक्ता महासचिवः स्रोतः : संयुक्तराष्ट्रसङ्घः

संयुक्तराष्ट्रसङ्घस्य महासचिवस्य उपप्रवक्ता फरहानहकः न्यूयॉर्कनगरे पत्रकारैः सह उक्तवान् यत् अन्वेषकाः आक्रमणे संलग्नाः इति आरोपितानां १९ कर्मचारिणां विषये अन्वेषणं सम्पन्नवन्तः। परिणामेषु ज्ञातं यत् एकस्य व्यक्तिस्य विरुद्धं आरोपः केनचित् प्रमाणेन समर्थितः नासीत्, नवजनानाम् उपरि आरोपस्य अपर्याप्तं प्रमाणं च अस्ति सः अवदत् यत् एतेषां १० जनानां कृते संयुक्तराष्ट्रसङ्घः प्रासंगिकविनियमानाम् नियमानाञ्च अनुरूपं समुचितसमये समुचितं उपायं करिष्यति।

हकः अवदत् यत् अवशिष्टानां नव जनानां विषये संयुक्तराष्ट्रसङ्घस्य आन्तरिकनिरीक्षणसंस्थायाः प्राप्ताः प्रमाणानि दर्शयन्ति यत् ते "आक्रमणे भागं गृहीतवन्तः स्यात्" इति। यदा तेषां कथितस्य संलग्नतायाः विस्तारः पृष्टः तदा हकः प्रतिवदति स्म यत् तस्य विशिष्टाभियोगस्य विषये विशिष्टा सूचना नास्ति इति ।

यूएनआरडब्ल्यूए-महाआयुक्तः फिलिप्पो लाजारिनी इत्यनेन एकं वक्तव्यं जारीकृत्य अन्वेषणं सम्पन्नम् इति पुष्टिः कृता । "मया निर्णयः कृतः यत् एते नव कर्मचारीः यूएनआरडब्ल्यूए-सङ्घस्य कृते कार्यं कर्तुं न शक्नुवन्ति। एजेन्सी-हिताय एतेषां कर्मचारिणां सर्वेषां अनुबन्धानां समाप्तिः भविष्यति" इति सः अवदत्।

जनवरीमासे इजरायल्-देशेन १२ कर्मचारिणः आक्रमणे भागं गृहीतवन्तः इति आरोपः कृतः ततः परं यूएनआरडब्ल्यूए इत्यनेन तत्क्षणमेव तेषु १० जनानां निष्कासनं कृतम्, शेषद्वयं मृतस्य पुष्टिः अभवत् ततः परं इजरायल्-देशेन अन्येषां सप्त जनानां विरुद्धं आरोपः कृतः । एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् यूएनआरडब्ल्यूए इत्यनेन निष्कासनस्य अतिरिक्तं सप्त कर्मचारिणः अपि वेतनं विना निलम्बिताः। यूएनआरडब्ल्यूए-संस्थायाः संचारनिदेशिका जूलियट् टौमा इत्यस्याः कथनमस्ति यत्, संयुक्तराष्ट्रसङ्घेन अगस्तमासस्य ५ दिनाङ्के नवनिर्वाचितानाम् नवजनानाम् मध्ये तेषु केचन पूर्वं निबद्धाः आसन्। प्रतिवेदनानुसारं संयुक्तराष्ट्रसङ्घः अद्यावधि निष्कासितानां जनानां कुलसंख्या न उक्तवती।

इजरायलस्य विदेशमन्त्रालयस्य प्रवक्ता ओरेन् मार्मोर्स्टीन् सामाजिकमञ्चे X इत्यत्र स्थापितवान् यत् इजरायल् पुनः एकवारं दातृदेशेभ्यः आह्वानं कृतवान् यत् ते UNRWA इत्यस्य वित्तपोषणं स्थगयन्तु "यतोहि एते धनराशिः आतङ्कवादिभ्यः प्रवाहितुं शक्नोति" इति। एसोसिएटेड् प्रेस इत्यनेन उल्लेखितम् यत् इजरायल्-देशेन प्रासंगिक-आरोपाणां अनन्तरं केचन देशाः अस्थायीरूपेण एजन्सी-संस्थायाः वित्तपोषणं स्थगितवन्तः, यस्य परिणामेण प्रायः ४५० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां नकद-अभावः अभवत् ततः परं अमेरिकादेशं विहाय सर्वे दातृभिः पुनः वित्तपोषणं आरभ्यत इति निर्णयः कृतः ।

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य कालखण्डे यूएनआरडब्ल्यूए, यस्य गाजा-पट्टिकायां प्रायः १३,००० कर्मचारीः सन्ति, स्थानीय-प्यालेस्टिनी-जनानाम् कृते सहायतां वितरन्ती मुख्या एजेन्सी अस्ति, परन्तु इजरायल्-संस्थायाः आग्रहः अस्ति यत् एतत् एजन्सी भवतु इति निमीलितम् । इजरायल्-देशः यूएनआरडब्ल्यूए-संस्थायाः हमास-सङ्घस्य सहकार्यं कृत्वा हमास-कर्मचारिणां क्रियाकलापं प्रति दृष्टिम् अन्धं कृत्वा चिरकालात् आरोपं कृतवान्, यदा तु केचन इजरायल-उग्रवादिनः पूर्वीय-जेरुसलेम-नगरे एजन्सी-मुख्यालयस्य परितः क्षेत्रे अग्निम् अयच्छन्

यूएनआरडब्ल्यूए हमास-सङ्गठनेन सह सहकार्यं कर्तुं नकारयति, वर्तमान-सङ्घर्षस्य समये २०० तः अधिकाः एजेन्सी-कर्मचारिणः मृताः, १९० सुविधाः च क्षतिग्रस्ताः, यत्र संयुक्तराष्ट्रसङ्घ-सञ्चालित-विद्यालयाः अपि विस्थापितानां जनानां गृहेषु परिणताः सन्ति इति टिप्पणीं करोति