समाचारं

अन्ते Xuanfa स्मरति स्म? "काला मिथक Wukong" सामग्री विकासं सम्पन्नं करोति, मुख्यनिर्माता यांग क्यूई " परेशानी"।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्वर्षेभ्यः दीर्घकालं यावत् विकासस्य अनन्तरं "ब्लैक् मिथ्: वुकोङ्ग्" इत्येतत् अधुना २० अगस्तदिनाङ्के आधिकारिकतया खिलाडिभिः सह मिलितुं पुष्टिः कृता अस्ति । यदा गेम साइंस इत्यनेन २०२० तमे वर्षे प्रथमं वास्तविक-यन्त्र-प्रदर्शन-वीडियो प्रकाशितम् तदा भव्यं अवसरं स्मरणं कृत्वा अहं भावुकतां न अनुभूय न शक्नोमि।

यतो हि "ब्लैक मिथ्: वुकोङ्ग" इत्यत्र घरेलुक्रीडाणां, एएए-कृतिः, "पश्चिमयात्रा" आईपी इत्यादीनां प्रेमिणां आशीर्वादः अस्ति, अतः एतत् कार्यं साधारणक्रीडाणाम् अपेक्षया बहिः जगतः अधिकं ध्यानं आकर्षयितुं नियतम् अस्ति यथा यथा क्रीडायाः आधिकारिकविमोचनतिथिः समीपं गच्छति तथा तथा क्रीडाविज्ञानदलः, यः सर्वदा निम्नस्तरीयः आसीत्, अन्ततः क्रीडायाः प्रचारं कर्तुं चिन्तितवान् ।



न, "Black Myth: Wukong" इत्यस्य आधिकारिकब्लॉग् अद्य प्रातः वार्ताम् प्रकाशितवान्, आधिकारिकतया घोषितवान् यत् क्रीडा आधिकारिकसंस्करणस्य सर्वा सामग्रीविकासं सम्पन्नवान् अस्ति तथा च यथानिर्धारितं भवन्तं मिलति। न केवलं, "प्रचारात् पूर्णतया मुक्तं नास्ति" इति सिद्धयितुं ८ अगस्तदिनाङ्के नूतनः प्रचार-वीडियो प्रकाशितः भविष्यति ।



वास्तविकता एषा यत् "ब्लैक मिथक: वुकोङ्ग" इत्यस्य यातायातः खलु पर्याप्तं विशालः अस्ति। केवलं एतत् अद्यतनं वेइबो इत्यत्र उष्णसन्धानसूचीं मारयितुं साहाय्यं कृतवान् ।

परन्तु टिप्पणीक्षेत्रे "अनुचिताः" स्वराः अपि आविर्भूताः । गेम साइंसस्य संस्थापकः याङ्ग क्यूई खुलेन "कष्टं" करोति, सः कथयति यत् ७ मिनिट् पूर्वं २०० सञ्चिकाः अपलोड् कृताः... केषाञ्चन नेटिजनानाम् "ब्लैक मिथ्: वुकोङ्ग" व्याख्या इत्यस्य आधिकारिकसामग्रीविषये अन्यत् मतम् अस्ति।





सर्वं मजाकं एकपार्श्वे, न्यूनातिन्यूनम् "ब्लैक मिथ्: वुकोङ्ग" दलेन विमोचिता एषा नूतना गतिशीलसामग्री दर्शयति यत् अस्य क्रीडायाः विकासकार्यं सम्पन्नम् अस्ति। प्रायः च, निम्न-कुंजीत्वं दुष्टं न भवति ।

यथा कथ्यते यत् "यावत् अधिका आशा, तावत् अधिका निराशा नूतनक्रीडायाः कृते क्रीडकानां अपेक्षाणां सन्तुलनं कथं करणीयम् इति अतीव महत्त्वपूर्णम् अस्ति। यदा सीडीपीआर इत्यनेन "साइबरपङ्क् २०७७" इति प्रकाशितं तदा वास्तविकसामग्री घोषितसामग्रीणां सङ्गतिं न कृतवती, येन मुखवाणीरूपेण प्रतिक्रियाः अभवन् । तदनन्तरं एषा घटना सम्पूर्णे उद्योगे जागरणं प्रेषितवती ।



अवश्यं "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य विशेषप्रकृतेः कारणात् आधिकारिकघोषणानां अभावात् तस्मिन् क्रीडकानां ध्यानं न्यूनीकृतं नास्ति । केचन जनाः अस्य क्रीडायाः प्रचारार्थं अपि स्वयमेव स्वीकृतवन्तः, न्यूयॉर्क-नगरस्य टाइम्स्-स्क्वेर्-नगरस्य इलेक्ट्रॉनिक-पर्दे दृश्यमानं भवितुं शक्नोति स्म ।



अत्र अपि खिलाडयः सन्ति ये "ब्लैक मिथ्: वुकोङ्ग" इत्यस्य विमोचनं प्रतीक्षितुं तदनुरूपं उल्टागणनाम् अकरोत् ।



"ब्लैक मिथ्: वुकोङ्ग" न केवलं क्रीडकानां कृते महत् महत्त्वं वर्तते, अपितु घरेलुक्रीडा-उद्योगस्य प्रचारार्थं अपि भूमिकां निर्वहति । "Shadow Blade Zero" इत्यस्य विकासकः Liang Qiwei इत्यनेन पूर्वसाक्षात्कारे उल्लेखः कृतः यत् -

"मम विचारेण "Black Myth: Wukong" महती सफलता भविष्यति, अपि च अधिकाः क्रीडाः अनुवर्तयिष्यन्ति। एषः निश्चितरूपेण आरम्भः अस्ति। अधिकाधिकाः चीनीयविकासकाः सम्मिलिताः भविष्यन्ति। अहं जानामि यत् तेषां How great. यद्यपि ते कार्यं कुर्वन्ति स्म एमएमओ तथा मोबाईल गेम्स्, अहं पूर्णतया अवगच्छामि यत् अधिकं भविष्यति” इति।



"ब्लैक मिथ्: वुकोङ्ग" अत्यधिकजनानाम् आशां वहति यथा यथा प्रक्षेपणतिथिः समीपं गच्छति तथा तथा खिलाडयः स्वस्य उत्साहं नियन्त्रयितुं अधिकाधिकं असमर्थाः भवन्ति । अगस्तमासस्य ८ दिनाङ्के प्रकाशितस्य नूतने प्रचार-वीडियो-मध्ये क्रीडायाः विषये नूतना सामग्री उजागरिता भवितुम् अर्हति । तदनन्तरं अस्य घरेलु-3A-क्रीडायाः वास्तविकं प्रदर्शनं पश्यामः ।



अतः किं सर्वे पूर्वमेव एतत् क्रीडां क्रीतवन्तः ?