समाचारं

एप्पल् म्यूजिक् उपयोक्तारः वृद्धिं त्यक्तवन्तः इति अन्तर्जालद्वारा सूचना प्राप्यते: पञ्चवर्षेषु ७ कोटिभ्यः अधिका न अभवत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् यूनिवर्सल म्यूजिक् ग्रुप् इत्यनेन अद्यतनसाक्षात्कारे सूचितं यत् एप्पल् म्यूजिक् इत्यादीनां स्ट्रीमिंग् सेवानां उपयोक्तृवृद्धौ अटङ्कः अभवत् इति भासते।



२०१९ तमे वर्षे एप्पल्-संस्थायाः विमोचित-दत्तांशैः ज्ञातं यत् तस्मिन् समये एप्पल्-म्यूजिक-उपयोक्तृणां संख्या ६ कोटिः अभवत्, परन्तु ततः परं एप्पल्-संस्थायाः एतत् दत्तांशं अद्यतनं न कृतम् एतस्याः स्थितिः अस्य अर्थः भवितुम् अर्हति यत् २०२४ तमे वर्षे पञ्चवर्षेभ्यः अनन्तरं एप्पल् म्यूजिक-उपयोक्तृणां संख्या अद्यापि ७ कोटि-अङ्कात् अधिका न भवेत् ।

एतत् अवगम्यते यत् २०१५ तमस्य वर्षस्य जूनमासे एप्पल् इत्यनेन एप्पल् म्यूजिक इत्यस्य आधिकारिकरूपेण आरम्भः कृतः, ३० सेप्टेम्बर् दिनाङ्के एप्पल् म्यूजिक् इत्यस्य आधिकारिकरूपेण मुख्यभूमिचीनदेशे अवतरितम् । २०१८ तमस्य वर्षस्य मार्चमासस्य १२ दिनाङ्के एप्पल् इत्यनेन घोषितं यत् तस्य स्ट्रीमिंग् संगीतसेवा एप्पल् म्यूजिक् इत्यस्य ३८ मिलियनं भुक्तिग्राहकाः सन्ति ।



यथा यथा एप्पल् म्यूजिक्, एप्पल् टीवी प्लस्, एप्पल् आर्केड् इत्यादीनां सेवानां सदस्यता क्रमेण वर्धते तथा तथा सॉफ्टवेयरसेवाः क्रमेण एप्पल् इत्यस्य कार्यप्रदर्शनस्य चालकशक्तिः अभवन् २०२४ तमस्य वर्षस्य तृतीयवित्तत्रिमासे परिणामेषु ज्ञातं यत् एप्पल्-संस्थायाः सेवाव्यापार-आयः २४.२१३ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् वर्षे वर्षे १४.१% वृद्धिः अभवत् नवीनतमवार्तानुसारं अधिकवृद्धिप्रयोक्तृणां ग्रहणस्य कठिनतायाः कारणात् भविष्ये एप्पल्-सेवाव्यापारस्य निरन्तरं विकासः अधिकाधिकं कठिनः भवितुम् अर्हति