समाचारं

फॉक्सकोन् झेङ्गझौ-नगरे निवेशं करोति, मोबाईल-फोनात् परं आयस्य स्रोतः अन्विष्यति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एतत् ज्ञातं यत् एप्पल् अस्मिन् वर्षे स्वसहभागिनां माध्यमेन भारते iPhone 16 श्रृङ्खलायाः iPhone 16 Pro, iPhone 16 Pro Max इत्येतयोः उच्चस्तरीयमाडलयोः संयोजनं करिष्यति। यदि एषा वार्ता सत्या अस्ति तर्हि एप्पल्-संस्थायाः फाउण्ड्री-संस्थाः अपि विदेशेषु उत्पादनक्षमतां स्थानान्तरयितुं शक्नुवन्ति इति अर्थः ।


फॉक्सकॉन् एप्पल् इत्यस्य सर्वाधिकं प्रसिद्धं फाउण्ड्री अस्ति अस्य iDPBG व्यापारसमूहः झेङ्गझौ, शेन्झेन् इत्यादिषु स्थानेषु एप्पल् आईफोन्-सङ्घटनस्य उत्तरदायी अस्ति, हेनान् फॉक्सकॉन् इत्यस्य मुख्यं मोबाईल-फोन-उत्पादनम् अस्ति । यद्यपि फॉक्सकॉन् भारते अन्येषु च स्थानेषु कारखानानि अपि स्थापयति, तथा च विदेशेषु मोबाईलफोनस्य अन्येषां इलेक्ट्रॉनिकोत्पादानाम् उत्पादनस्य प्रचारार्थं एप्पल्-संस्थायाः अग्रणीं अनुसरणं कर्तुं शक्नोति तथापि गृहे एव फॉक्सकॉन् वस्तुतः एप्पल्-मोबाइलफोनस्य अतिरिक्तं नूतनानां आयस्य स्रोतांसि अपि अन्विष्यति, तथा च has recently increased investment action, निवेशक्षेत्रेषु नवीन ऊर्जावाहनानि, रोबोट् इत्यादयः सन्ति।

अस्मिन् वर्षे जुलैमासस्य अन्ते फॉक्सकॉन् इत्यनेन घोषितं यत् "नवीनव्यापारपरियोजनानां प्रवर्धनं त्वरयितुं हेनान् प्रान्तीयसर्वकारस्य फॉक्सकॉन् प्रौद्योगिकीसमूहस्य च सामरिकसहकार्यसम्झौते" हस्ताक्षरसमारोहः झेङ्गझौनगरे आयोजितः सामरिकसहकार्यं फॉक्सकॉन् इत्यस्य "3+3" रणनीतिकउद्योगपरिवर्तनस्य कार्यान्वयनस्य विषये केन्द्रितम् अस्ति, यत् "विद्युत्वाहनानि, डिजिटलस्वास्थ्यं, रोबोट् च" इति त्रयाणां उदयमानानाम् उद्योगानां विकासे आधारितम् अस्ति तथा च "कृत्रिमबुद्धिः" इति त्रयाणां नवीनप्रौद्योगिकीक्षेत्राणां विकासे आधारितम् अस्ति , अर्धचालकाः, तथा नवीनपीढीयाः चलसञ्चारः" केन्द्रबिन्दुः ।

फॉक्सकॉन् इत्यस्य मते नूतनव्यापारमुख्यालयस्य कार्याणि वहितुं झेङ्गझौनगरे नूतनव्यापारमुख्यालयभवनस्य निर्माणे फॉक्सकोन् निवेशं करिष्यति परियोजनायां कुलनिवेशः प्रायः १ अरब युआन् अस्ति। "3+3" रणनीत्याः कार्यान्वयनम् केन्द्रीकृत्य, फॉक्सकॉन् निकटभविष्यत्काले झेङ्गझौ विमानस्थानक आर्थिकव्यापकप्रयोगक्षेत्रे नवीन ऊर्जावाहनपरीक्षणनिर्माणकेन्द्रेषु, ठोस-स्थिति-बैटरीषु अन्येषु परियोजनासु च केन्द्रीभूता भविष्यति

संवाददाता अवलोकितवान् यत् २०२३ तमस्य वर्षस्य एप्रिलमासे झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः नूतनव्यापार-मुख्यालयस्य अनावरणं कृतम् अस्ति २०२३ तमस्य वर्षस्य जूनमासे फॉक्सकॉन्-संस्थायाः नूतनव्यापार-मुख्यालयेन प्रथमः भर्ती-समूहः आरब्धः चेसिस (शंघाई) कं, लि 50 % इक्विटी.

वाहनक्षेत्रे फॉक्सकॉन्-संस्थायाः दीर्घकालं यावत् योजनाः सन्ति, २००५ तमे वर्षे फॉक्सकॉन्-कम्पनी ताइवान-देशस्य चतुर्णां प्रमुखानां वाहन-तार-हर्नेस्-कम्पनीषु अन्यतमं अण्टाई-इलेक्ट्रिक्-कम्पनी अधिग्रहीतवती । तदनन्तरं फॉक्सकॉन् टेस्ला इत्यादीनां कारकम्पनीनां आपूर्तिकर्ता अभवत् । तदतिरिक्तं फॉक्सकोन् इत्यनेन युलोन् मोटर्स्, होङ्गहुआ एडवांस्ड कम्पनी इत्यनेन सह संयुक्त उद्यमः अपि स्थापितः यत् २०२१ तमे वर्षे त्रीणि नवीनकाराः विमोचयितुं, यत्र मॉडल् सी, एसयूवी मॉडल् ई, मॉडल् टी च सन्ति अस्मिन् समये विद्युत्वाहन-उद्योगः हेनान्-नगरे नियोजितः अस्ति, अथवा चीनदेशे स्वस्य वाहन-व्यापारस्य अधिकं केन्द्रीकरणाय सज्जः अस्ति ।

रोबोट् इत्यस्य दृष्ट्या २०११ तमे वर्षे फॉक्सकॉन् इत्यनेन "मिलियन रोबोट् योजना" प्रस्ताविता, उत्पादनपङ्क्तौ १० लक्षं रोबोट् निवेशयितुं योजना कृता । २०२४ तमस्य वर्षस्य मे-मासस्य ११ दिनाङ्के झेङ्गझौ-नगरे फॉक्सकोन्-झोङ्गयुआन्-इत्येतत् बुद्धिमान् विनिर्माण-संशोधन-संस्थानं प्रारब्धम् ।