समाचारं

भवन्तः निश्चितरूपेण पूर्वं कदापि एतादृशी परिदृश्यचित्रपद्धतिं न दृष्टवन्तः विशेषः तकनीकः आश्चर्यजनकः अस्ति।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अमेरिकनकलाकारस्य एफ.शार्टबट् इत्यस्य कलात्मकमार्गः सुस्पष्टः मार्गः नासीत्, अपितु अन्वेषणैः, आव्हानैः च परिपूर्णः उष्ट्रमार्गः आसीत् । बाल्यकालात् एव तस्याः वर्णानाम् आकारानां च तीव्रजागरूकता आसीत् यदृच्छया सा अङ्गुलीयपुटे अनन्तसंभावनाः आविष्कृतवती । पारम्परिक-ब्रश-रङ्ग-भ्यः भिन्ना सा अधिकं मौलिकं प्रत्यक्षं च अभिव्यक्ति-मार्गं चिनोति स्म - स्वस्य अन्तः-जगतः भव्यतां कैनवास-उपरि वैभव-स्पर्शेषु परिणतुं स्वस्य अङ्गुलीनां माध्यमरूपेण उपयुज्य
प्रथमं एषः प्रयासः सर्वैः न अवगतः, समर्थितः च नासीत् । अनेकजनानाम् दृष्टौ एषा सृष्टिविधिः अति आकस्मिकः इव दृश्यते, पारम्परिकचित्रकलायां परिष्कारस्य, स्वादिष्टतायाः च अभावः च अस्ति । परन्तु एफ.शार्टबट् इत्यस्य दृढं मतं यत् कलानां सारः रूपस्य बाध्यतायां न अपितु भावानाम् संचरणं अनुनादं च निहितं भवति । तस्याः प्रत्येकं स्पर्शः, अङ्गुलीनां प्रत्येकं निपीडनं च तस्याः जीवनप्रेमस्य, प्रकृतेः प्रति आदरस्य, कलानां गहनबोधस्य च मध्ये प्रवहति । एषः एव शुद्धः निश्छलः भावः तस्याः कार्येभ्यः अद्वितीयं आत्मानं, जीवनशक्तिं च ददाति ।




एफ.शार्टबट् इत्यस्य स्टूडियोमध्ये गमनम् एकस्मिन् रङ्गिणः स्वप्नजगति पदानि स्थापयितुं इव अस्ति। तस्याः कृतीः वर्णसमृद्धाः, स्तरसमृद्धाः च सन्ति, प्रत्येकं आघातः तस्याः हृदयस्य अधः प्रत्यक्षतया प्रवहति भावस्य प्रवाहः इव भवति, यत्र किमपि वेषं परिवर्तनं वा नास्ति उष्णरक्तात् गहननीलपर्यन्तं, उष्णपीतात् शान्तबैंगनीपर्यन्तं, एते वर्णाः तस्याः अङ्गुलीयपुटस्य अधः स्वतन्त्रतया नृत्यन्ति, प्रबलदृश्यप्रभावेण परिदृश्येषु संलग्नाः भवन्ति
एतेषु चित्रेषु न केवलं पर्वतनदीनां भव्यतां, समुद्रस्य विशालतां च अनुभवितुं शक्यते, अपितु प्रातः प्रकाशस्य सौम्यता, रात्रौ आकाशस्य गभीरता च अनुभूयते । F. Shartbat चतुराईपूर्वकं प्रकाशस्य छायाप्रभावस्य च उपयोगं कृत्वा स्वप्नरूपं वातावरणं निर्माति यत् वास्तविकं विरक्तं च भवति। तस्याः अङ्गुलीय-अग्रभागेषु जादु-शक्तिः दृश्यते, क्षणिक-क्षणानाम् आकर्षणं, हिमीकरणं च कर्तुं समर्थाः, येन प्रेक्षकाः निश्चल-चित्रे काल-प्रवाहं जीवनस्य लयं च अनुभवितुं शक्नुवन्ति



च.शार्टबट् इत्यस्य अङ्गुली-दृश्यचित्रं न केवलं नेत्रेभ्यः भोजः, अपितु आत्मायाः कृते अपि स्पर्शप्रदः अस्ति । तस्याः कृतीषु प्रायः गहनाः विषयाः अर्थाः च सन्ति, येन प्रेक्षकाः तस्याः कृतीनां प्रशंसाम् कुर्वन्तः मनुष्यस्य प्रकृतेः, मनुष्यस्य समाजस्य च, मनुष्यस्य स्वस्य च सम्बन्धस्य विषये चिन्तयन्ति तस्याः कृतीषु प्रत्येकं पर्वतः, प्रत्येकं समुद्रः, प्रत्येकं वृक्षः न केवलं प्राकृतिकदृश्यस्य प्रतिनिधित्वं भवति, अपितु मानवीयभावनानां, आत्मानां च पोषणम् अपि भवति
सा स्वकृतीनां माध्यमेन यत् बोधयति तत् उत्तमजीवनस्य आकांक्षा, अन्वेषणं च, प्रकृत्या सह सामञ्जस्यपूर्णसहजीवनस्य अवधारणा, वकालतम् च अस्मिन् द्रुतगति-उच्च-दबाव-युगे एफ.















































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।