समाचारं

सटीकं नकदं बहिः !जेन्सेन् हुआङ्ग् एन्विडिया इत्यस्य स्टॉक् प्रायः ५० कोटि डॉलरं विक्रयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सटीकं नकदं बहिः !

अधुना एव अमेरिकीप्रतिभूतिविनिमयआयोगस्य (SEC) दस्तावेजाः दर्शयन्ति यत् एनवीडिया-सीईओ हुआङ्ग जेन्सेन् इत्यनेन १३ जूनतः १ अगस्तपर्यन्तं ३१ वारं कुलम् ३७२,००० एनवीडिया-शेयराः विक्रीताः, येन कुलम् ४७० मिलियन-डॉलर्-अधिकं नकदं कृतम्

तेषु जुलैमासे ३२३ मिलियन अमेरिकीडॉलर्-रूप्यकाणां नकद-निर्गमन-व्यवहारेन जून-मासे प्रायः १७० मिलियन-अमेरिकीय-डॉलर्-विक्रयणेन निर्धारितं एकस्मिन् मासे सर्वाधिक-नगद-निर्गमनस्य व्यक्तिगत-अभिलेखं भङ्गं कृतम्

वालस्ट्रीट् विश्लेषकाः सूचितवन्तः यत् हुआङ्ग रेन्क्सुनस्य नगदीकरणस्य समयः सम्यक् आसीत् सः न केवलं "पूर्ववायुस्य" लाभं गृहीतवान् यत् चिप्-स्टॉक्-मध्ये अन्तिम-उत्थानस्य कारणम् अभवत्, अपितु अगस्त-मासे तीव्र-क्षयस्य पूर्वं अपि गृहीतवान्


जेन्सेन् हुआङ्ग् एकमात्रः एनवीडिया-कार्यकारी नास्ति यः जुलैमासे भागं विक्रीतवान् ।

प्रासंगिकदस्तावेजाः दर्शयन्ति यत् एनवीडिया-मण्डलस्य सदस्यः मार्क स्टीवेन्सः अपि प्रायः १२५ मिलियन डॉलरस्य भागं विक्रीतवान्, वैश्विकव्यापारसञ्चालनस्य कार्यकारी उपाध्यक्षः जे पुरी च प्रायः एककोटि डॉलरमूल्यानां भागं विक्रीतवान्

५ अगस्तपर्यन्तं स्थानीयसमये एनवीडिया प्रतिशेयरं १००.४५ अमेरिकीडॉलर्-मूल्येन व्यापारं कुर्वन् आसीत्, यत् ६.३६% न्यूनीकृतम् आसीत्;

एनवीडिया द्वारा नियामकदाखिलीकरणस्य उद्धृत्य "बैरोन्स्" इत्यस्य अनुसारं हुआङ्ग जेन्सेन् इत्यनेन अस्मिन् वर्षे मार्चमासस्य १४ दिनाङ्के तथाकथितं १०b५-१ नियमव्यापारयोजना आरब्धा सः एनवीडिया इत्यस्य ६००,००० तः अधिकं भागं न विक्रयति मार्च ३१, २०२५. 10b5-1 योजना स्वयमेव स्टॉकव्यापारं निष्पादयति यदा मूल्यं तथा आयतनं इत्यादीनां पूर्वनिर्धारितशर्तानाम् पूर्तिः भवति, यत् कम्पनी-अन्तःस्थैः सामग्री-असार्वजनिक-सूचनाः ज्ञात्वा यत्किमपि लाभं प्राप्नुयात् तत् समाप्तुं विनिर्मितम् अस्ति ज्ञातव्यं यत् यदा योजना प्रस्ताविता तदा एनवीडिया अद्यापि स्वस्य भागाः न विभक्ताः आसन् ।

एनवीडिया इत्यस्य पूर्ववित्तीयप्रतिवेदने ज्ञातं यत् २०२४ तमस्य वर्षस्य मार्चमासस्य २५ दिनाङ्कपर्यन्तं हुआङ्ग रेन्क्सन् इत्यस्य एनवीडिया इत्यस्य कुलम् ९३.४६३८ मिलियनं भागाः सन्ति, येषु ३.७९% भागाः सन्ति

विपण्यप्रदर्शनस्य दृष्ट्या जूनमासस्य ५ दिनाङ्के एनवीडिया इत्यस्य विपण्यमूल्यं प्रथमवारं ३ खरब अमेरिकीडॉलर् अतिक्रान्तम् ततः परं बहुदिनानि यावत् अस्य चिह्नस्य उपरि एव अस्ति, जूनमासस्य १८ दिनाङ्के (समापनम्) व्यापारस्य समाप्तेः समये ३.३४ खरब अमेरिकीडॉलर् यावत् अभवत् मूल्यं US$135.58).

यदि जूनमासस्य १८ दिनाङ्के समापनमूल्यात् गण्यते तर्हि अगस्तमासस्य ५ दिनाङ्कपर्यन्तं एनवीडिया इत्यस्य सञ्चितक्षयः २५.९१% अभवत् । तेषु अगस्तमासे मासिकक्षयः १४.१६% आसीत् ।

हुआङ्ग इत्यादिभिः कार्यकारिभिः विक्रयणं निवेशकानां मध्ये भ्रूभङ्गं कृतवान्, अनेकेषां सम्भाव्यतया स्वस्य धारणानां पुनर्मूल्यांकनार्थं प्रेरिताः च।

केचन विश्लेषकाः सूचितवन्तः यत् हुआङ्ग रेन्क्सुन इत्यनेन विक्रीताः स्टॉक्स् तस्य कार्यकारी क्षतिपूर्तिपैकेज् इत्यस्य भागाः आसन्, यत्र प्रतिबन्धित-स्टॉक-इकाईः (RSU) तथा च प्रदर्शन-स्टॉक-इकाईः (PSU) च सन्ति यदा ते नियमानाम् अनुपालनं कुर्वन्ति तदा एषा सामान्या प्रथा अस्ति

निवेशस्य वा व्यापारस्य वा निर्णयस्य कृते अन्तःस्थविक्रयः केवलं एकमात्रः सूचकः इति न द्रष्टव्यः । परन्तु केचन विश्लेषकाः दर्शितवन्तः यत् हुआङ्ग जेन्क्सुन इत्यादीनां कार्यकारीणां विक्रयव्यवहारः कम्पनीयाः हाले एव शेयरमूल्यप्रदर्शने तेषां विश्वासस्य अभावं दर्शयति।

सुप्रसिद्धः हेज फण्ड् इलियट् मैनेजमेण्ट् इत्यनेन गतसप्ताहे निवेशकान् अवदत् यत् एनवीडिया "बुदबुदायां" अस्ति तथा च चिप् दिग्गजस्य उदयं चालयति इति कृत्रिमबुद्धिप्रौद्योगिकी अपि "अतिप्रचारिता" इति।

वस्तुतः अमेरिकी-शेयर-बाजारे अद्यतन-समायोजनस्य अतिरिक्तं एनवीडिया-संस्थायाः वर्तमान-क्षयः कम्पनीयाः भविष्यस्य मौलिकतायाः विषये निवेशकानां चिन्ताम् अपि प्रतिबिम्बयति अमेरिकी "सूचना" पत्रिकायाः ​​अगस्तमासस्य प्रथमदिनाङ्के उक्तं यत् अमेरिकीन्यायविभागेन एनवीडिया विषये न्यासविरोधी अन्वेषणं आरब्धम्, मुख्यतया एनवीडिया इत्यस्य प्रतियोगिनां शिकायतया यत् एनवीडिया इत्यनेन कृत्रिमबुद्धि (AI) चिप्स् विक्रयणं कुर्वन् स्वस्य विपण्यप्रभुत्वस्य दुरुपयोगः कृतः स्यात् इति

अमेरिकीन्यायविभागः अन्वेषणं कुर्वन् अस्ति यत् एनवीडिया इत्यनेन क्लाउड् कम्प्यूटिङ्ग् प्रदातृभ्यः एनवीडिया इत्यस्य बहुविधं उत्पादं क्रेतुं बाध्यं कृतम् वा इति। अन्वेषणे एतदपि अन्तर्भवति यत् एनवीडिया एतेषां ग्राहकानाम् एएमडी इत्यादिभ्यः एनवीडिया-प्रतियोगिभ्यः एआइ-चिप्स् क्रेतुं इच्छन्ति चेत् तेषां कृते नेटवर्क-उपकरणानाम् मूल्यं वर्धयिष्यति वा इति।

तस्य प्रतिक्रियारूपेण एनवीडिया इत्यनेन एकस्मिन् वक्तव्ये लिखितम् यत् "अस्माकं स्पर्धा दशकशः निवेशस्य नवीनतायाश्च आधारेण अस्ति, सर्वेषां कानूनानां सख्तपालनं, एनवीडिया उत्पादाः सर्वेषां क्लाउड् सेवानां कृते सार्वजनिकरूपेण उपलब्धाः भवन्ति तथा च प्रत्येकस्य उद्यमस्य स्थानीयसमूहाः, येन सुनिश्चितं भवति यत् ग्राहकाः चयनं कर्तुं समर्थाः भवन्ति तेषां कृते उत्तमं समाधानम्” इति ।

न्यासविरोधी अन्वेषणानाम् अतिरिक्तं एनवीडिया इत्यस्य नवीनतमानाम् उत्पादानाम् सामूहिकनिर्माणप्रगतिः निवेशकानां ध्यानं अपि आकर्षितवती अस्ति ।

अस्मिन् गतसप्ताहस्य समाप्तेः समये ब्रिटिश-वित्तीय-टाइम्स्-पत्रिकायाः ​​समाचाराः सूचितवन्तः यत् एनवीडिया-संस्थायाः तस्य मुख्य-आपूर्तिकर्ता च TSMC-इत्यस्य बहुप्रतीक्षिताः अग्रिम-पीढीयाः अत्यन्तं शक्तिशालिनः एआइ-चिप्सः उत्पादन-चुनौत्यस्य सामनां कुर्वन्ति, अस्मिन् वर्षे प्रेषण-योजनासु विलम्बं कर्तुं शक्नुवन्ति |. एनवीडिया, यस्य अत्याधुनिकाः डिजाइनाः TSMC इत्यस्य नूतननिर्माणप्रक्रियायाः लाभं लभन्ते, तस्य बृहत् उत्पादनस्य सज्जतायै स्वस्य ब्लैकवेल् श्रृङ्खलायाः डाटा सेण्टर चिप्स् इत्यस्य कतिपयैः मॉडलैः सह कष्टानि अभवन् इति विषये परिचिताः जनाः अवदन्।

एनवीडिया इत्यनेन टिप्पणीं कर्तुं अनागतं किन्तु पुनः उक्तं यत् "ब्लैक्वेल् उत्पादनं मार्गे अस्ति" तथा च २०२४ तमस्य वर्षस्य उत्तरार्धे सामूहिकनिर्माणं आरभ्यते इति । एनवीडिया इत्यनेन अपि उक्तं यत् विद्यमानस्य हॉपरचिप्सस्य माङ्गल्यं "अति प्रबलम्" एव अस्ति ।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : रण यांकिंग