समाचारं

एतत् ज्ञातं यत् एवरग्राण्डे ऑटोमोबाइल इत्यनेन अनुबन्धकाले बहूनां कर्मचारिणः अकारणं निष्कासितम्: कर्मचारिभिः सामाजिकसुरक्षायाः स्वयमेव भुक्तिः आवश्यकी भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ६ दिनाङ्के एवरग्राण्ड् आटोमोबाइल इत्यस्य बहवः कर्मचारिणः कम्पनीद्वारा अकारणं निष्कासिताः इति सूचना अभवत्।

साक्षात्कारं कृतवान् एवरग्राण्डे ऑटोमोबाइलस्य एकः कर्मचारी अवदत् यत्,२९ जुलैतः आरभ्य उत्पादनं, अनुसंधानविकासः, गुणवत्तानिरीक्षणं, प्रशासनिककर्मचारिणः इत्यादयः पदाः सर्वेऽपि केवलं अस्य कर्मचारिणः ज्ञाताः दर्जनशः जनाः प्रभाविताः सन्ति।

मानवसंसाधनेन उत्तरं दत्तं यत् लचीलरोजगारयुक्तैः सामाजिकसुरक्षायाः भुक्तिः कर्तुं शक्यते। अस्य अर्थः अस्ति यत् एतेषां कर्मचारिणां कम्पनीद्वारा पूर्वनिर्धारितरूपेण समाप्तिः कृता अस्ति, तेषु अधिकांशस्य अनुबन्धकालः अद्यापि एकवर्षात् अधिकः अस्ति ।

मानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यनेन तेभ्यः दत्तं मतं यत् यदि कम्पनी अनुबन्धकाले अकारणं निष्कासयति तर्हि ते कानूनीसहायतायाः आवेदनं कर्तुं शक्नुवन्ति।

समाचारानुसारं एवरग्राण्ड् मोटर्स् इत्यनेन गतवर्षस्य अन्ते उत्पादनं स्थगितम् ।अधिकांशकर्मचारिणः गृहे एव विश्रामं कर्तुं, वेतनं विना सामाजिकसुरक्षां दातुं च बाध्यन्ते।

अस्मिन् वर्षे जूनमासे एवरग्राण्डे आटोमोबाइल इत्यनेन प्रशासनिकनिर्णयपत्रं प्राप्तम् यत् एवरग्राण्डे आटोमोबाइलस्य प्रासंगिकसहायककम्पनीभिः १५ दिवसेषु कुलम् १.९ अरब युआन् इत्येव विविधपुरस्काराः अनुदानं च प्रत्यागन्तुं आवश्यकम्।

अन्यस्मिन् सूचनायां आग्रहः कृतः यत् तियानजिन् एवरग्राण्ड् इत्यस्मै नूतन ऊर्जायात्रीवाहनपदार्थानाम् उत्पादनं विक्रयं च त्यक्त्वा सुधारणं कर्तुं आदेशः दत्तः।

अपि,एवरग्राण्डे ऑटोमोबाइल इत्यनेन कालमेव हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् तस्य प्रासंगिकाः सहायककम्पनयः ऋणदातृभिः दिवालियापनपुनर्गठनार्थं दाखिलाः अभवन्।

सम्प्रति यतः एवरग्राण्डे आटोमोबाइलस्य उत्पादनं स्थगयितुं आदेशः दत्तः अस्ति तथा च ऋणदातृभिः दिवालियापनं कृत्वा पुनर्गठनं करणीयम् इति कारणेन एवरग्राण्डे आटोमोबाइलस्य भविष्यं अधिकं निराशाजनकं जातम्