समाचारं

ओपनएआइ-कर्मचारिणां भूकम्पः : अल्ट्रामैन्-सहयोगी ब्रॉकमैन् दीर्घकालीन-अवकाशं प्राप्नोति, उत्पाद-नेता च राजीनामा दत्तवान्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मशीन हृदय रिपोर्ट

मशीन हृदय सम्पादकीय विभाग

OpenAI इत्यस्य नेतृत्वेन पुनः कार्मिकपरिवर्तनस्य त्रीणि महत्त्वपूर्णानि वार्तानि प्राप्तानि ।



प्रथमं ओपनए-आइ-अध्यक्षः ग्रेग् ब्रॉक्मैन्, यः ११ सहसंस्थापकानां मध्ये एकः, दीर्घकालीन-अवकाशं गृह्णीयात् ।

कार्यकारी OpenAI इत्यस्य सफलताफलं बृहत्-परिमाणस्य AI मॉडल् तथा ChatGPT इत्यादिषु उत्पादेषु परिणमयितुं महत्त्वपूर्णां भूमिकां निर्वहति स्म, तथा च बोर्डतः निष्कासितस्य अनन्तरं Sam Altman इत्यस्य कम्पनीं प्रति पुनरागमनस्य रूपेण कार्यं कृतवान्



ग्रेग् ब्रॉक्मैन् इत्यनेन कर्मचारिभ्यः यत् संस्करणं उक्तं तत् आसीत् यत् सः विस्तारितायाः अवकाशस्य अनन्तरं कम्पनीं प्रति प्रत्यागन्तुं योजनां कृतवान् इति । परन्तु प्रमुखपदेषु वरिष्ठकार्यकारीणां दीर्घकालीनावकाशानां कारणेन बहिः जगतः किञ्चित् अनुमानं भवति इति अनिवार्यम्।

तदतिरिक्तं अन्यः सहसंस्थापकः जॉन् शुल्मैन् पूर्वओपनएआइ-कर्मचारिभिः स्थापितायाः प्रतिद्वन्द्वी-कम्पनीयाः एन्थ्रोपिक्-इत्यत्र परिवर्तनस्य घोषणां कृतवान् ।



OpenAI इत्यत्र स्थित्वा Schulman इत्यनेन ChatGPT इत्यस्य अन्येषां उत्पादानाम् पृष्ठतः बृहत् भाषाप्रतिमानानाम् परिष्कारार्थं "post-training" इति नाम्ना प्रसिद्धायाः प्रक्रियायाः नेतृत्वं कृतम् ।

शुल्मैन् इत्यनेन अद्यैव हाइपर-अलाइन्मेण्ट्-दलस्य अवशेषाः अपि स्वीकृताः, यत् कृत्रिमबुद्धेः समाजस्य हानिः न भवेत् इति निवारयितुं केन्द्रितम् अस्ति अतः पूर्वं सुपर एलाइन्मेण्ट्-दलस्य प्रमुखः जान् लेइके आसीत्, यः ओपनएआइ-सहसंस्थापकस्य मुख्यवैज्ञानिकस्य च इलिया सुत्स्केवरस्य तस्मिन् एव दिने स्वस्य त्यागपत्रस्य घोषणां कृतवान् इलिया ओपनएआइ त्यक्त्वा सुरक्षाकेन्द्रितं स्टार्टअपं स्थापितवान्, जन लेइके च एन्थ्रोपिक् इत्यत्र सम्मिलितः ।

विषये प्रत्यक्षज्ञानं विद्यमानस्य व्यक्तिस्य अनुसारं गतवर्षे कम्पनीयां सम्मिलितः, पूर्वं मेटा प्लेटफॉर्म्स्, उबेर्, एयरटेबल इत्यत्र उत्पादस्य प्रमुखरूपेण कार्यं कृतवान् उत्पादनायकः पीटर डेङ्गः गतः। OpenAI इत्यनेन अद्यैव प्रथमः मुख्यवित्तीयपदाधिकारी मुख्योत्पादपदाधिकारी च नियुक्तः, तेषां आगमनेन डेङ्गस्य भूमिकायां प्रभावः भवितुं शक्यते ।



वयम् अन्येन OpenAI सहसंस्थापकेन Andrej Karpathy इत्यनेन अपि परिचिताः स्मः, यः अस्मिन् वर्षे फरवरीमासे गत्वा शिक्षास्टार्टअपं स्थापितवान् ।

एताः आकस्मिकाः राजीनामाः वार्ताः अनिवार्यतया प्रासंगिकाः न सन्ति, परन्तु न्यूनातिन्यूनं ते एकं बिन्दुं द्योतयन्ति: यतः "महलयुद्धप्रहसनम्" गत नवम्बरमासे अभवत्, यद्यपि सैम आल्टमैन् ओपनएआइ इत्यत्र पुनः आगत्य कार्यभारं स्वीकृतवान्, तथापि कम्पनीयाः नेतृत्वम् अशान्तं वर्तते।

जॉन् शुल्मैन् - एषः अतीव कठिनः निर्णयः अस्ति

तदनन्तरं जॉन् शुल्मैन् एक्स इत्यत्र स्वस्य प्रस्थानस्य वार्ताम् प्रकटितवान् तथा च व्याख्यातवान् यत् सः एन्थ्रोपिक् इत्यत्र स्विच् कर्तुं चयनं कृतवान् यतः सः एआइ संरेखणे गभीरतरं गन्तुम् इच्छति, यत् एआइ इत्यस्य मानवमूल्यानां सह संरेखणस्य अभ्यासः अस्ति

ये सहकारिणः तस्य पार्श्वे युद्धं कृतवन्तः तेषां कृते जॉन् शुल्मैन् एकं पत्रं त्यक्तवान् यत् -



मया OpenAI त्यक्त्वा कठिनः निर्णयः कृतः। एषः विकल्पः एआइ-संरेखणे अधिकं ध्यानं दत्तुं मम इच्छायाः कारणात् उद्भूतः, मम करियरस्य नूतनं अध्यायं आरभ्य, अग्रपङ्क्ति-तकनीकी-कार्यं प्रति प्रत्यागत्य। मया एन्थ्रोपिक् इत्यत्र एतत् लक्ष्यं साधयितुं निश्चयः कृतः, यत्र मम विश्वासः आसीत् यत् अहं नूतनान् दृष्टिकोणान् प्राप्तुं शक्नोमि, तेषां जनानां सह शोधं कर्तुं शक्नोमि ये मम अधिकरुचिकरविषयेषु गभीरं गभीरताम् अवाप्नुवन्ति। स्पष्टं वक्तुं, अहं OpenAI इत्यस्य संरेखणसंशोधनस्य समर्थनस्य अभावात् न गच्छामि। प्रत्युत कम्पनीनेतारः अस्मिन् क्षेत्रे निवेशं कर्तुं अतीव प्रतिबद्धाः सन्ति । मम निर्णयः व्यक्तिगतः आसीत् यत् अहं मम करियरस्य अग्रिमपदे कुत्र ध्यानं दातुम् इच्छामि इति आधारेण आसीत् ।

प्रायः ९ वर्षाणि पूर्वं स्नातकविद्यालयात् स्नातकपदवीं प्राप्य OpenAI इत्यत्र सम्मिलितः, संस्थापकदलस्य सदस्यः च अभवम्। एषा प्रथमा एकमात्रं च कम्पनी यस्य कृते अहं कार्यं कृतवान् (इण्टर्न्शिप् इत्येतस्मात् परम्)। कार्यम् अपि अतीव रोचकम् अस्ति, अहं च सैम-ग्रेग्-योः कृतज्ञः अस्मि यत् तेन आरम्भादेव मां नियुक्तवन्तः, तथा च मीरा-बॉब्-योः कृते च यत् ते मयि विश्वासं कृतवन्तः, बहु अवसरान् दत्तवन्तः, विविध-आव्हानानां सफलतापूर्वकं सामना कर्तुं च साहाय्यं कृतवन्तः |. अहं गर्वितः अस्मि यत् वयं OpenAI इत्यत्र मिलित्वा यत् साधितवन्तः तत् वयं जनकल्याणमिशनेन सह असामान्यं, अभूतपूर्वं कम्पनीं निर्मितवन्तः।

अहं मन्ये यत् ओपनएआइ, यस्य दलस्य अहं भागः अस्मि, तत् मया विना अपि निरन्तरं समृद्धं भविष्यति। पश्चात् प्रशिक्षणकार्यं सुचारुरूपेण प्रचलति अस्माकं उत्कृष्टप्रतिभानां समूहः अस्ति। ChatGPT — बहु श्रेयः । इदं विलक्षणं जातम् यत् बैरेट्, लियम्, लुक् इत्यादिभिः सह, दलस्य निर्माणं कृतवान् यत् इदानीं यत् अत्यन्तं समर्थं दलं वर्तते। समन्वयदलं मिलित्वा काश्चन आशाजनकाः परियोजनाः प्रदातुं कार्यं कुर्वन्तं दृष्ट्वा अहं प्रसन्नः अस्मि । मिया, बोअज् इत्यादीनां नेतृत्वे अहं मन्ये यत् दलं अतीव समर्थं भविष्यति।

इतिहासस्य एतादृशस्य महत्त्वपूर्णस्य क्षणस्य भागः भवितुम् अवसरं प्राप्य अहं अत्यन्तं कृतज्ञः अस्मि, अस्माभिः मिलित्वा यत् साधितं तस्य गर्वः च अस्मि । अन्यत्र कार्यं कुर्वन् अपि अहं भवतां सर्वेषां समर्थनं करिष्यामि ।

तस्मिन् एव परिचिते स्वरेण अल्ट्रामैन् सैमः अन्यं उद्यमशीलं भागीदारं प्रेषितवान् यत् -



संस्थापकः त्यागपत्रं दत्तवान्, दलं च विघटितम्

OpenAI इत्यस्य कार्मिकपरिवर्तनं बोर्डरूमविवादेन आरब्धम् ।

गतवर्षस्य नवम्बरमासे ओपनएआइ इत्यनेन घोषितं यत् सैम आल्टमैन् मुख्यकार्यकारीपदं त्यक्त्वा संचालकमण्डलात् निवृत्तः भविष्यति यतोहि सैम आल्टमैन् संचालकमण्डलेन सह पर्याप्तं निष्कपटः नासीत् ओपनएआइ इत्यस्य पूर्वमुख्यवैज्ञानिकः इलिया सुत्स्केवरः सम्पूर्णस्य घटनायाः प्रमुखः चालकः आसीत् ।

परन्तु कतिपयेभ्यः दिनेभ्यः अनन्तरं सैम आल्ट्मैन् ओपनएआइ-संस्थायां मुख्यकार्यकारीरूपेण पुनः आगतः, ओपनएआइ इत्यनेन स्वस्य संचालकमण्डलस्य पुनर्गठनस्य घोषणा कृता ।

यदा OpenAI इत्यस्मिन् "महलयुद्धम्" अभवत् तथा च Ultraman Sam OpenAI इत्यस्मात् बहिः कृतः तदा केचन जनाः अफवाः अभवन् यत् इल्या "किमपि दृष्टवान्" यत् एआइ इत्यस्य भविष्यस्य विषये चिन्तां कर्तुं एआइ इत्यस्य विकासस्य पुनर्विचारं कर्तुं च शक्नोति

केचन जनाः एतस्य व्याख्या अपि कृतवन्तः यत्: OpenAI इत्यनेन एजीआई आन्तरिकरूपेण कार्यान्विता स्यात्, परन्तु सूचनां अधिकेभ्यः जनाभ्यः समये एव समन्वयितं न कृतवान् यत् सुरक्षामूल्यांकनं विना प्रौद्योगिक्याः बृहत्परिमाणेन प्रयोगः न भवति इति निवारयितुं इलिया इत्यादयः आपत्कालीन विराम कुञ्जी। परन्तु एते अनुमानमात्रम् एव।

अशान्तिस्य अनन्तरं अल्ट्रामैन् ओपनएआइ अधिकस्वतन्त्रतया प्रबन्धयितुं समर्थः इति भासते, इलिया सुत्स्केवरः तु लज्जितः अस्ति ।

अस्मिन् वर्षे मेमासे ओपनएआइ-सहसंस्थापकः मुख्यवैज्ञानिकः च इलिया सुत्स्केवरः आधिकारिकतया स्वस्य त्यागपत्रस्य घोषणां कृतवान् यस्मिन् समये इलिया सुपर-अलाइन्मेण्ट्-दलस्य सहनेता जन लेइके स्वस्य प्रस्थानस्य घोषणां कृतवान् OpenAI इत्यस्य Super Alignment इति दलं विघटितम् ।



जूनमासे इलिया X इत्यत्र अवदत् यत् सः नूतनं कम्पनीं स्थापितवान् - "Safe SuperIntelligence (SSI)" इति ।

जन लेइके इत्यनेन मेमासस्य अन्ते अपि घोषितं यत् सः ओपनएआइ प्रतियोगिना एन्थ्रोपिक् इत्यनेन सह सुपर एलाइन्मेण्ट् रिसर्च इत्यस्य कार्यं निरन्तरं कर्तुं सम्मिलितः भविष्यति । जॉन् शुल्मैन् एन्थ्रोपिक् इत्यत्र सम्मिलितः इति घोषितस्य अनन्तरं जान् लेइके टिप्पणीं कृतवान् यत् "पुनः एकत्र कार्यं कृत्वा अहं बहु प्रसन्नः अस्मि!"



सुरक्षाकारणात् ओपनएआइ-निदेशकमण्डलेन मेमासे नूतनसुरक्षासुरक्षासमितेः स्थापनायाः घोषणा कृता, यस्य नेतृत्वं निदेशकाः ब्रेट् टेलर (मण्डलस्य अध्यक्षः), एडम् डी'एन्जेलो, निकोल सेलिग्मैन्, सैम आल्टमैन् (सीईओ) च कृतवन्तः एषा समितिः OpenAI परियोजनानां परिचालनानां च कृते महत्त्वपूर्णसुरक्षानिर्णयानां विषये पूर्णनिदेशकमण्डलाय अनुशंसां कर्तुं उत्तरदायी अस्ति ।

परन्तु कार्मिकपरिवर्तनं निरन्तरं भवति । एतेन जनाः OpenAI इत्यस्य अन्तः किं प्रचलति इति अनुमानं कुर्वन्ति ।

अतः, OpenAI इत्यस्य अग्रिम-पीढीयाः AI बृहत् मॉडल् AGI इत्यस्मात् कियत् दूरं भविष्यति? किं बृहत् मॉडलानां सुरक्षा चिन्ता कर्तुं योग्या अस्ति ?

ज्ञातव्यं यत् OpenAI अधुना मन्दं भवति इव । अस्मिन् शरदऋतौ DevDay इत्यत्र OpenAI इत्यनेन विमोचिता वार्तायां उक्तं यत् GPT-5 इत्येतत् तावत्पर्यन्तं न विमोचितं भविष्यति, येन बृहत् मॉडल् विमोचनानाम् अपेक्षाः न्यूनीभवन्ति, अपि च तस्य एपिआइ तथा विकासकसेवानां अद्यतनीकरणे केन्द्रीभवति।

सन्दर्भलिङ्कः https://www.theinformation.com/articles/नेतृणां-त्रिकोणः-openai?rc=ks2jbm