समाचारं

एतत् प्रकाशितं यत् Apple Music उपयोक्तृणां संख्या प्रायः वर्धमानं स्थगितम् अस्ति!५ वर्षाणि यावत् ६ कोटिषु अटत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यनेन अगस्तमासस्य ६ दिनाङ्के मीडिया-समाचारानुसारं यूनिवर्सल-म्यूजिक-समूहस्य मुख्यवित्तीय-अधिकारी बॉयड् मुइर्-इत्यनेन साक्षात्कारे उक्तं यत् एप्पल्-म्यूजिक्-इत्यस्य वृद्धिः २०१९ तमे वर्षे ६ कोटि-पर्यन्तं गतवती इति भासते, अद्यापि च ७,००० तः अधिकं न अभवत् 10,000 चिह्न।

परन्तु एषा घटना एप्पल् म्यूजिक् कृते एव अद्वितीया नास्ति ।

मुइर् इत्यस्य मतं यत् स्ट्रीमिंग् सेवाभिः तीव्रवृद्धेः युगस्य विदाई कृता अस्ति, सम्पूर्णे उद्योगे उपयोक्तृवृद्धिः मन्दं भवति, तथा च केचन कम्पनयः एतस्य आव्हानस्य सामना कर्तुं कर्मचारिणः परिच्छेदं कर्तुं अपि आरब्धाः सन्ति।

अस्मिन् वर्षे मार्चमासे एप्पल्-उपाध्यक्षः ओलिवर-शुसरः वॉलपेपर-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् एप्पल्-संस्थायाः एप्पल्-म्यूजिक्-इत्यस्य कृते नूतनानि सुविधानि प्रारभन्ते, यथा कराओके-मोड्, क्लासिकल्-अनुप्रयोगाः, स्थानिक-श्रव्यं, गतिशील-गीतानि च

शुसर इत्यनेन इदमपि दर्शितं यत् यदा विपण्यां अधिकांशकम्पनयः सङ्गीतात् पॉड्कास्ट्, श्रव्यपुस्तकं च प्रति गच्छन्ति, तदा एप्पल् सङ्गीतक्षेत्रे केन्द्रितः एव तिष्ठति, उपयोक्तृभ्यः उत्तमं सङ्गीतस्य अनुभवं आनेतुं प्रयतते च