समाचारं

भारते गुप्तव्ययः अधिकः अस्ति एप्पल् इत्यस्य उच्चस्तरीयाः मॉडल् चीनदेशे एव निर्मिताः सन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं एप्पल् २०२४ तमे वर्षे भारते अधिकानि मोबाईलफोनानि संयोजयिष्यति इति सूचना आसीत्, तथा च iPhone 16 श्रृङ्खलायाः उत्पादनस्य अनुपातः वर्धते, सम्भवतः iPhone 16 Pro तथा iPhone 16 Pro Max इत्येतयोः अपि समावेशः भविष्यति

परन्तु केचन विश्लेषकाः अस्मिन् विषये असहमताः सन्ति यत् एप्पल् भारते मानक-आइफोन् १६ मोबाईल-फोनस्य निर्माणं करिष्यति, परन्तु प्रो-प्रो-मैक्स-इत्येतयोः निर्माणं भारते न भविष्यति, चीनदेशे च उत्पादनं भविष्यति



सम्प्रति भारते एप्पल् इत्यनेन संयोजिताः मोबाईल-फोनाः मुख्यतया गैर-उच्च-स्तरीय-माडलाः सन्ति, येषु आईफोन् १४, आईफोन् १५, आईफोन् १५ प्लस्, आईफोन् एसई इत्यादयः मानक-माडलाः सन्ति

एप्पल् भारते उच्चस्तरीयमाडलं किमर्थं न निर्मास्यति इति कारणं अन्तिमविश्लेषणं यत् व्ययः अधिकः इति। उद्योगस्य अन्तःस्थजनाः अवदन् यत् यद्यपि भारते श्रमव्ययः न्यूनः अस्ति तथापि चीनदेशस्य अपेक्षया उत्पादनरेखानिर्माणस्य "गुप्तव्ययः" अधिकः अस्ति, तस्य आपूर्तिशृङ्खलावर्गाणां अपि अभावः अस्ति, येन... सम्पूर्ण उत्पादन श्रृङ्खला प्रतिबन्धित।

पूर्वं ज्ञातं यत् एप्पल् भारते संयोजितानां मोबाईलफोनानां अनुपातं २०२५ तमे वर्षे २५% यावत् वर्धयिष्यति इति आशास्ति।वर्तमान एप्पल् विक्रयदत्तांशस्य आधारेण भारतेन एतत् प्राप्तुं सर्वाणि मानकसंस्करणसंयोजनादेशानि जितुम् अर्हन्ति।