समाचारं

तास्ली इत्यस्य योजना अस्ति यत् सः यान कैजिंग् इत्यस्य गुओताई मद्यं प्रति गमनस्य कार्यभारं स्वीकृत्य चाइना रिसोर्सेस् इत्यस्य कृते ६.२ अरबस्य स्वामित्वं परिवर्तयिष्यति।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग

उद्योगात् बहु ध्यानं आकर्षितवती स्वामित्वपरिवर्तनयोजना उपरि आगता, चीनसंसाधनं च तास्ली (600535.SH) इत्यस्य नूतनः वास्तविकः नियन्त्रकः भविष्यति

अगस्तमासस्य ४ दिनाङ्के तास्ली इत्यनेन नियन्त्रणपरिवर्तनस्य विषये सूचकघोषणा जारीकृता कम्पनीयाः नियन्त्रकभागधारकः तास्ली बायोफार्मासिटिकल् इंडस्ट्री ग्रुप् कम्पनी लिमिटेड् (अतः परं "तास्ली ग्रुप्" इति उच्यते) तस्याः समन्वितपक्षैः सह "शेयर ट्रांसफर एग्रीमेण्ट्" इत्यत्र हस्ताक्षरं कृतम् चीन संसाधन संजिउ कम्पनीयाः २८% इक्विटी चीन संसाधन संजिउ इत्यस्मै स्थानान्तरयितुं योजना अस्ति, यस्य कुल स्थानान्तरणमूल्यं प्रायः ६.२१२ अरब युआन् अस्ति । तदतिरिक्तं तास्ली समूहः अपि कम्पनीयां स्वस्य ५% इक्विटी तृतीयपक्षाय स्थानान्तरितवान् ।

अस्य लेनदेनस्य समाप्तेः अनन्तरं चाइना रिसोर्सेस् सञ्जिउ तास्ली इत्यस्य नियन्त्रणभागधारकः भविष्यति, तास्ली समूहः द्वितीयबृहत्तमभागधारके अवरोहति

किमर्थं तस्ली सहसा स्वामिनः परिवर्तनं कृतवती ? अन्तिमेषु वर्षेषु तास्ली इत्यस्य परिचालनप्रदर्शनं समग्रतया तुल्यकालिकरूपेण स्थिरम् अस्ति ।

मार्केट विश्लेषकाः अवदन् यत् तास्ली समूहः स्वस्य हस्तान्तरणं सम्पन्नवान्, तथा च यान् कैजिंगः १० वर्षाणि यावत् कार्यभारं स्वीकुर्वन् अस्ति, गुओटाई मद्यस्य विषये केन्द्रीकृत्य बृहत् उपभोक्तृक्षेत्रे गन्तुं शक्नोति।

एकदा गुओटाई लिकर इत्यनेन आईपीओ इत्यस्य योजना कृता, परन्तु एतावता प्रगतिः न अभवत्, तस्य सम्बन्धितपक्षव्यवहारयोः विषये प्रश्नः कृतः अस्ति । तास्लीतः निवृत्तेः अनन्तरं यान् कैजिंग् कीदृशं नूतनं खाका योजनां करिष्यति इति मार्केट् इत्यस्मात् बहु ध्यानं आकर्षितवान्।

यान् कैजिंग् तस्य परिवारेण सह ७.३ अर्बं धनं नगदं करिष्यन्ति

तास्ली-नगरस्य नियन्त्रणं स्थानान्तरयित्वा यान् कैजिङ्ग् तस्य परिवारेण सह ७.३ अरब युआन्-रूप्यकाणि नगदं करिष्यन्ति ।

घोषणायाः अनुसारं अगस्तमासस्य ४ दिनाङ्के तास्लीसमूहः तस्य समन्वितपक्षः च तियानजिन् हेयुए प्रौद्योगिकीविकाससाझेदारी (सीमितसाझेदारी), तियानजिन् काङ्गशुन् प्रौद्योगिकीविकाससाझेदारी (सीमितसाझेदारी), तियानजिन् होङ्गक्सुनप्रौद्योगिकीविकाससाझेदारी (सीमितसाझेदारी), तियानजिन् टोङ्गमिंगप्रौद्योगिकीविकासः साझेदारी (सीमित साझेदारी), तियानजिन् शुन्की प्रौद्योगिकी विकास साझेदारी (सीमित साझेदारी), तियानजिन् शान्झेन् प्रौद्योगिकी विकास साझेदारी (सीमित साझेदारी) तथा च चीन संसाधन संजिउ इत्यनेन "शेयर स्थानान्तरणसमझौते" हस्ताक्षरं कृतम्

सम्झौतेः अनुसारं चाइना रिसोर्सेज संजिउ इत्यनेन तास्ली समूहस्य तस्य समन्वितपक्षस्य च स्वामित्वं प्रायः ४१८ मिलियनं तास्ली-शेयरं स्थानान्तरितम्, यत् कम्पनीयाः कुल-शेयर-पुञ्जस्य २८% भागं भवति स्थानान्तरण-मूल्यं प्रति-शेयरं १४.८५ युआन् आसीत्, तथा च कुल-हस्तांतरण-मूल्यं प्रायः आसीत् ६.२१२ अब्ज युआन् ।

तस्मिन् एव दिने तास्ली समूहेन गुओक्सिन् इन्वेस्टमेण्ट् कम्पनी लिमिटेड् ("गुओक्सिन् इन्वेस्टमेण्ट्") इत्यनेन सह "शेयर ट्रांसफर एग्रीमेण्ट्" अपि हस्ताक्षरितम्, यस्मिन् नियमः अस्ति यत् गुओक्सिन् इन्वेस्टमेण्ट् तास्ली ग्रुप् इत्यनेन धारितस्य कम्पनीयाः प्रायः ७४.६९७५ मिलियनं भागं स्थानान्तरयिष्यति, यस्य लेखा भवति कम्पनीयाः कुलशेयरपुञ्जस्य १०% । स्थानान्तरणमूल्यं प्रतिशेयरं १४.८५ युआन् अपि अस्ति, स्थानान्तरणमूल्यं च १.१०९ अरब युआन् अस्ति ।

अस्य लेनदेनस्य समाप्तेः अनन्तरं तास्ली-समूहस्य नियन्त्रण-भागधारकं तास्ली-समूहात् चीन-संसाधन-सन्जिउ-इत्येतत् परिवर्तितं भविष्यति, तथा च वास्तविक-नियंत्रकं यान-झिजुन्, वु-नाइफेङ्ग-, यान्-कैजिङ्ग्, ली-क्षिएहुइ-इत्येतत् चाइना-संसाधन-इत्यत्र परिवर्तयिष्यते

तदतिरिक्तं, तास्ली समूहेन लिखितप्रतिबद्धता जारीकृता, यत्र उपर्युक्ताः भागाः चीनसंसाधनसान्जिउ इत्यस्य नामधेयेन पञ्जीकृताः भवन्ति इति तिथ्याः अनन्तरं तास्ली-शेयरस्य ५% इत्यस्य अनुरूपं मतदान-अधिकारं त्यक्तुं प्रतिज्ञां कृतवान्, येन अनुपातः तया नियन्त्रितमताधिकारस्य १२.५०% अधिकं न भविष्यति ।

सम्प्रति तास्ली-समूहस्य ४५.७५% भागः तास्ली-समूहस्य अस्ति, तथा च तास्ली-समूहस्य तस्य च सहकार्यं कुर्वन्तः व्यक्तिः च कम्पनीयाः कुलम् ५०.५०% भागं धारयति अस्य व्यवहारस्य समाप्तेः अनन्तरं तास्ली समूहस्य तस्य च सहकार्यं कुर्वतां व्यक्तिनां कुलभागधारकानुपातः १७.५०% यावत् न्यूनीकरिष्यते।

सारांशतः, उपर्युक्तस्य इक्विटी-हस्तांतरणस्य परिणामेण, तास्ली-समूहः तस्य व्यक्तिः च एकत्रितरूपेण कार्यं कुर्वन्तः कुलम् प्रायः ७.३२१ अरब-युआन्-रूप्यकाणि नगदं करिष्यन्ति तथा च तस्य व्यक्तिभिः सहकार्यं कुर्वन्तः वास्तवतः चतुर्भिः व्यक्तिभिः नियन्त्रिताः सन्ति: यान कैजिंग्, वू नैफेङ्गः, यान् क्षिजुन्, ली युहुई च । चतुर्णां मध्ये यान् क्षिजुन्, वु नैफेङ्ग् च यान् कैजिंग् इत्यस्य मातापितरौ, ली यान्हुई च यान् कैजिंग् इत्यस्य पतिः ।

इक्विटी स्थानान्तरणमूल्यं १४.८५ युआन्/शेयरं भवति, कम्पनीयाः व्यापारं स्थगयितुं योजनां कर्तुं पूर्वं व्यापारदिने १४.०८ युआन्/शेयरस्य समापनमूल्येन सह तुलने प्रीमियमदरः प्रायः ५.४७% अस्ति, प्रीमियमदरः च तुल्यकालिकरूपेण न्यूनः अस्ति

यान् कैजिंग् इत्यनेन तास्ली इत्यस्य नियन्त्रणं किमर्थं स्थानान्तरितम् इति विषये मार्केट् जिज्ञासुः अस्ति?

तास्ली इत्यस्य स्थापना यान ज़िजुन् इत्यनेन आद्यतः एव कृता आसीत्, एतत् २००२ तमे वर्षे ए-शेयर-बाजारे सूचीकृतम् आसीत् तथा च अन्तर्राष्ट्रीय-उन्नत-स्तरेन सह बृहत्-परिमाणेन स्वचालित-ड्रिपिंग-गोली-उत्पादन-पङ्क्तिं सफलतया विकसितवती अस्ति दक्षिणकोरिया, वियतनाम इत्यादिषु देशेषु क्षेत्रेषु च औषधरूपेण विपणनम्। यान् परिवारः बहुवारं धनिकसूचौ अस्ति ।

२०१३ तमे वर्षात् परं ११ वर्षेषु २०२१ तमे वर्षे २०२२ तमे वर्षे च विपण्यकारकाणां कारणेन कार्यप्रदर्शने महत्त्वपूर्णं उतार-चढावं विहाय तास्ली इत्यस्य लाभः तुल्यकालिकरूपेण स्थिरः अस्ति २०२३ तमे वर्षे मूलकम्पन्योः भागधारकाणां कृते कम्पनीयाः शुद्धलाभः ("शुद्धलाभः" इति उच्यते) अस्मिन् वर्षे प्रथमत्रिमासे १.०७१ अरब युआन् भविष्यति, शुद्धलाभः निरन्तरं वर्धमानः

२०२३ तमस्य वर्षस्य अन्ते तास्ली इत्यस्य सम्पत्ति-देयता-अनुपातः २४.०८% आसीत्, तस्य मौद्रिकनिधिः च अस्य अवधिस्य अन्ते ४.४५१ अरब युआन् यावत् अभवत् ।

यान् परिवारस्य कृते नवीनाः आव्हानाः

तास्ली इत्यस्य नियन्त्रणं स्थानान्तरयितुं विकल्पं कुर्वन् यान्-परिवारस्य स्वकीयाः समग्रविचाराः भवितुमर्हन्ति, परन्तु बहिः जगत् अद्यापि तत् न जानाति ।

सार्वजनिकसूचनायाः आधारेण यान्-परिवारेण हस्तान्तरणं सम्पन्नम् अस्ति, औषध-उद्योगस्य विस्तारं कर्तुं च अभिप्रायः अस्ति ।

१९७९ तमे वर्षे जन्म प्राप्य यान् कैजिंग् २००६ तमे वर्षे तास्ली इत्यस्य औषधपैकेजिंग् कम्पनीयाः प्रबन्धनं कर्तुं आरब्धवान् । एकवर्षेण अनन्तरं यान् कैजिंग् तास्ली समूहस्य निवेशविभागे सम्मिलितवान्, ततः औद्योगिकनिवेशं कर्तुं समूहस्य अन्तः निवेशविभागं रणनीतिकविकासविभागं च स्थापितवान् २००८ तमे वर्षे यान् कैजिङ्ग् इत्यनेन औद्योगिक-अधिग्रहण-विलय-दलस्य स्थापना कृता । सामरिकनिवेशव्यापारसमूहस्य तास्लीसमूहात् स्वतन्त्रतायाः अनन्तरं तास्लीकैपिटलस्य स्थापना अभवत्, यत्र यान् कैजिंग् अध्यक्षरूपेण कार्यं कृतवान् ।

२०१२ तमे वर्षे यान् कैजिंग् तास्ली इत्यस्य महाप्रबन्धकरूपेण कार्यं कृतवान् वर्षद्वयानन्तरं सः स्वपितुः यान् ज़िजुन् इत्यस्मात् अध्यक्षपदं स्वीकृतवान् ।

यान् कैजिङ्ग् इत्यस्य महत्त्वाकांक्षा अस्ति यत् सः स्वस्य करियर-क्षेत्रे किमपि कर्तुं शक्नोति । तास्ली-नगरस्य पतङ्गं स्वीकृत्य यान् कैजिङ्ग् इत्यनेन बृहत्-परिमाणेन निवेशः सहितं कठोर-सुधारानाम् प्रचारः कृतः ।

यान् कैजिङ्ग् इत्यनेन तास्ली इत्यस्य औद्योगिकसमायोजनमपि कृतम् । जून २०२० तमे वर्षे तास्ली इत्यनेन घोषितं यत् तास्ली मार्केटिंग् इत्यस्य ९९.९४४८% इक्विटीं १.४८९ अरब युआन् इत्यस्य लेनदेनमूल्येन चोङ्गिंग् फार्मास्युटिकल् इत्यस्मै विक्रेतुं योजना अस्ति

२०२३ तमस्य वर्षस्य सितम्बरमासस्य २५ दिनाङ्के तास्ली इत्यनेन घोषितं यत् सः लिओनिङ्ग तास्ली फार्मेसी चेन कम्पनी लिमिटेड् इत्यस्य ९०% भागं, जिनान् पिंगजिया फार्मेसी कम्पनी लिमिटेड् इत्यस्य ६०% भागं च शुयु पिंग्मिन् इत्यस्मै विक्रेतुं योजनां करोति परन्तु व्यवहारः सम्पन्नः न अभवत् ।

अतः, यान् परिवारः स्वस्य मूलसम्पत्त्याः तास्ली इत्यस्य नियन्त्रणं स्थानान्तरयित्वा किं करिष्यति?

तास्ली समूहस्य आधिकारिकजालस्थले दर्शयति यत् स्वास्थ्य-उपभोगः सेवा-उद्योगाः च तस्य महत्त्वपूर्णाः औद्योगिकक्षेत्राणि सन्ति, यत्र मुख्यतया गुओटाई-मद्य-उद्योगः, डि बो'एर्-जैविक-चायः, तास्ली-खनिज-पेयम् इत्यादयः सन्ति

यत् बहु ध्यानं आकर्षितवान् तत् अस्ति गुओताई मद्यस्य १९९९ तमे वर्षे यान्-परिवारेण माओताई-नगरे एकं काल-सम्मानितं वाइनरी अधिग्रहीतम् । अद्यत्वे गुओटाई माओताई, डायओयुताई च सह मिलित्वा "गुइझोउ थ्री ताइवान" इति नाम्ना प्रसिद्धा स्थापिता मद्यकम्पनीरूपेण वर्धिता अस्ति ।

अस्मिन् वर्षे मे-मासस्य २१ दिनाङ्के ७१ वर्षीयः यान् क्षिजुन् गुओटाई-मद्यस्य अध्यक्षपदं त्यक्तवान्, तस्य पुत्रः यान् कैजिङ्ग् इत्ययं कार्यभारं स्वीकृतवान् । ततः परं गुओटाई मद्यस्य अनेकाः कार्मिकपरिवर्तनानि अभवन्, तस्य नाम गुओताई शुझी मद्यम् इति अभवत् ।

बहुवर्षपूर्वं गुओटाई-मद्यस्य विपण्यां सूचीकरणस्य योजना आसीत्, परन्तु तत् कदापि कर्तुं न शक्तवान् । प्रॉस्पेक्टस् मध्ये दृश्यते यत् २०१७ तः २०२० पर्यन्तं गुओटाई लिकरस्य परिचालन आयः ५७३ मिलियन युआन् तः ४.००५ बिलियन युआन् यावत् वर्धितः ।

तास्ली इत्यस्य नियन्त्रणं स्थानान्तरयित्वा विपण्यं अनुमानं कृतवान् यत् यान्-परिवारस्य ध्यानं गुओटाई-मद्यं प्रति गमिष्यति इति ।

Tasly Group इत्यस्य Guotai Liquor इत्यनेन सह सम्बद्धाः लेनदेनाः सन्ति । २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् तास्ली-समूहः गुओटाई-मद्यतः मद्यस्य क्रयणं निरन्तरं कुर्वन् अस्ति, २०२१ तः २०२३ पर्यन्तं क्रयराशिः क्रमशः प्रायः ५३.९२५ मिलियन युआन्, ६२.५८९९ मिलियन युआन्, ६५.७४९३ मिलियन युआन् च आसीत्, यत् कुलम् त्रयवर्षेषु प्रायः २० कोटि युआन् आसीत्

७.३ अरब युआन् नगदं कृत्वा यान् परिवारः अग्रे कानि कार्याणि करिष्यति? सः यथापि गच्छति चेदपि यान् कैजिंग् नूतनानां आव्हानानां सामनां करिष्यति।