समाचारं

इजरायल्-देशः कथं तेहरान्-नगरे हनीयेह-इत्यस्य वधं कृतवान्, तस्य पृष्ठतः भयानकाः सम्भावनाः आसन्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य अन्तिमे दिने मध्यपूर्वः पुनः तनावे पतितः यदा हमासराजनैतिकनेता हनीयेहस्य हत्या इरान्देशस्य तेहरान्-नगरे अभवत् । चीन, रूस, तुर्किए, लेबनान इत्यादयः देशाः सार्वजनिकरूपेण अस्य हत्यायाः निन्दां कृतवन्तः । कतारदेशः दावान् अकरोत् यत् एषः जघन्यः अपराधः, खतरनाकः च वर्धनः, तथैव अन्तर्राष्ट्रीय-मानवतावादी-कानूनस्य स्पष्टं उल्लङ्घनम् अस्ति । इजरायल्-देशः न स्वीकृतवान्, न च अङ्गीकृतवान् । अधुना अमेरिकादेशः विश्वसिति यत् प्रतिकाररूपेण इराणदेशः विगतदिनद्वये इजरायलविरुद्धं बृहत्रूपेण वायुप्रहारं करिष्यति इति कथ्यते यत् इराणदेशः "प्रतिरोध-अक्ष"-सङ्गठनस्य सदस्यैः च प्रतिक्रियाविकल्पद्वयस्य विषये चर्चा कृता अस्ति। यद्यपि हत्याकार्यक्रमस्य विशिष्टविवरणानि अद्यापि स्पष्टीकृतानि न सन्ति तथापि इजरायल्-देशस्य कृते उपलभ्यमानानां प्रहार-पद्धतीनां विश्लेषणं कृत्वा भविष्ये मध्यपूर्वे हत्यासु सम्भाव्य-नवीन-परिवर्तनानां विषये चिन्तयितुं शक्नुमः |.

प्रारम्भिकः सिद्धान्तः वायुप्रहारः आसीत् : इराणस्य सर्वोच्चराष्ट्रीयसुरक्षापरिषदः सम्बद्धाः समाचारमाध्यमाः निवेदितवन्तः यत् हनीयेहस्य निवासस्थानं "वायुप्रक्षेपकैः" आहतम्, यत् क्षेपणास्त्रस्य उल्लेखं कर्तुं शक्नोति। पूर्वं समानेषु कार्येषु प्रयुक्तानि इजरायलस्य सटीकप्रहारक्षमताम् अवलोक्य एषा सम्भावना उपेक्षितुं न शक्यते । अत्र बहवः शस्त्रमञ्चाः सन्ति ये "वायुप्रक्षेप्यम्" प्रक्षेपयितुं शक्नुवन्ति ।

अत्र अपुष्टाः दावाः सन्ति यत् अस्मिन् हत्यायां लघुचतुष्कपटः, भ्रमणविमानेन कृतः कार्यः अभवत् इति एतादृशं ड्रोन् हनियायाः निवासस्थानस्य समीपे प्रक्षेपितुं शक्यते स्म, यत्र विशिष्टभवनेषु वा कक्षेषु अपि प्रवेशस्य क्षमता भवति स्म । इजरायलस्य नगरीयकार्यक्रमेषु लघुशस्त्रयुक्तानां ड्रोन्-विमानानाम् उपयोगः एकः स्वीकृतः सामर्थ्यः अस्ति । युक्रेन-युद्धक्षेत्रे युद्धशैल्या उड्डयनविमानस्य वध-अभियानस्य सम्पादनस्य व्यवहार्यता पूर्णतया सिद्धा अस्ति । एकदा इजरायल-राष्ट्रीय-सञ्चालनम् अभवत् तदा समय-यात्रा-यन्त्रस्य डिजाइनं आन्तरिक-स्वायत्त-वध-यन्त्ररूपेण कर्तुं शक्यते, यतः हनिया-मुखस्य दत्तांशः इजरायल-देशेन निपुणः भवितुं अधिकतया सम्भाव्यते, यावत् काल-यात्रा-यन्त्रं तस्मिन् कक्षे प्रविशति यत्र हनिया निवसति , एतादृशं हत्यां सम्पूर्णं कर्तुं शक्नोति।

अन्यत् संभावना अस्ति यस्याः सम्भावना न्यूना अस्ति, अर्थात् पारम्परिकाः वायुप्रहाराः दीर्घदूरपर्यन्तं क्षेपणास्त्राक्रमणानि च : इजरायलस्य वायुसेनायाः दीर्घदूरपर्यन्तं प्रहारक्षमता अस्ति F-15I, F-16I युद्धविमानाः, F-35I चोरेण युद्धविमानाः च कर्तुं शक्नुवन्ति सीरियादेशे लक्ष्यविरुद्धं सटीकप्रहारं कुर्वन्ति, अपि च ईरानीवायुक्षेत्रे सम्भाव्यप्रवेशः। परन्तु प्रत्यक्षतया तेहरान-नगरं प्राप्तुं न्यूना एव । इजरायल्-देशः भागीदार-इन्धन-पूरणार्थं टैंकर-विमानं वा बहुविधं युद्धविमानं वा प्रेषितवान्, ईरानी-वायुक्षेत्रस्य समीपं गत्वा हनीयेह-स्थानके सटीक-प्रहारं कर्तुं क्षेपणास्त्रं प्रक्षेपितवान् इति संभावना अस्ति यदि इजरायलस्य युद्धविमानाः क्रूज-क्षेपणानि अथवा वायु-प्रक्षेपितानि बैलिस्टिक-क्षेपणानि प्रक्षेपयन्ति तर्हि ईरानी-वायुरक्षा-सेनाः प्रमादं कुर्वन्ति चेत् एतादृशं प्रहारं सम्पन्नं कर्तुं शक्यते इजरायल्-देशेन सुसज्जितस्य अन्तरिक्ष-आधारितस्य "लौरा"-बैलिस्टिक-क्षेपणास्त्रस्य व्याप्तिः ४३० किलोमीटर्-पर्यन्तं भवति, सः सम्भाव्यः विकल्पः अस्ति । परन्तु घटनास्थले विस्फोटस्य शक्तितः न्याय्यं चेत् दीर्घदूरपर्यन्तं क्षेपणास्त्रात् न आगतः इति प्रायः निश्चितम् ।

अन्यः विकल्पः अस्ति तात्कालिकविस्फोटकयन्त्राणि । : इजरायलस्य लक्षितहत्यायाः विस्तृतः अनुभवः अस्ति, यत्र तात्कालिकविस्फोटकयन्त्राणां उपयोगः, ड्राइव्-बाय-गोलीकाण्डः इत्यादयः पद्धतयः सन्ति इरान्देशे गुप्तचरकार्यं सुस्थापितं, इजरायलस्य कार्याणि च युक्तयः सुस्थापिताः सन्ति । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् अमेरिकी-अधिकारिणां सप्त-मध्यपूर्व-अधिकारिणां च वर्णनानुसारं पूर्वमेव निवासस्थाने स्थापितेन दूरनियन्त्रित-बम्बेन हनियेहः मारितः परन्तु एतत् वचनं व्याप्तिरूपेण दृश्यते, यतोहि इरान् इत्ययं हनियायाः निवासस्थाने सुरक्षापरीक्षां न कर्तुं पर्याप्तं प्रमादं कर्तुं न शक्नोति, तथा च मासद्वयपूर्वं कक्षे बम्बं स्थापयित्वा हनियायाः स्थाने परिवर्तनस्य सम्भावनायाः अपि अवहेलना कृता गतिविधयः।

एतेषु त्रयेषु आक्रमणविधिषु अत्र कोऽपि संदेहः नास्ति यत् सर्वाधिकं सम्भाव्यते पद्धतिः अस्ति यत् इजरायलीजनाः हत्यायाः कार्यं सम्पन्नं कर्तुं आन्तरिकवधक्षमतायुक्तं ट्रैवर्सिंग् मशीनं वा स्मार्ट मिसाइलं वा उपयुज्यन्ते स्म साक्षिणः अवदन् यत् क्षेपणास्त्रं कक्षं आहत्य विस्फोटितम्, द्वाराणि, खिडकयः, भित्तिषु च भृशं क्षतिः अभवत्, येन सूचितं यत् तस्य विस्फोटशक्तिः तुल्यकालिकरूपेण अल्पा अस्ति, तथा च टङ्कयुद्धं कुर्वन्तं पारगमनविमानं वहितस्य गोलाबारूदस्य विस्फोटशक्त्या सह तुलनीया भवेत् युक्रेन युद्धक्षेत्रम्। जनमुक्तिसेनायाः प्रशिक्षणेन पुष्टिः कृता यत् भ्रमणं कुर्वन् विमानं आन्तरिकशय्यापार्श्वे मानवाकारस्य लक्ष्यं मारयितुं शक्नोति यदि इजरायलेन हनियाहस्य वधस्य सावधानीपूर्वकं योजना कृता अस्ति, तर्हि स्वस्य स्टेशनस्य समीपे हत्यादलं नियोजितवान्, तथा च हनियाहस्य स्टेशनेन वायुप्रवाहार्थं खिडकयः उद्घाटिताः सन्ति , सर्वस्य अर्थः भवति। घटनास्थले प्रकाशितानां दृश्यानां आधारेण केवलं खिडकी एव क्षतिग्रस्तः अभवत् इति अपि सम्भवति यत् प्रथमं खिडकीं भङ्गयितुं लघुक्षेपणास्त्रं वा भ्रमणयन्त्रं वा प्रयुक्तम्, द्वितीयं क्षेपणास्त्रं च वधं पूर्णं कर्तुं कक्षं प्रविष्टवती

एतादृशः आक्रमणः भ्रमणविमानस्य उपयोगेन वा लघुक्षेपणास्त्रस्य उपयोगेन सम्पन्नः भवति वा, एतत् सूचयति यत् प्रौद्योगिकीप्रगतेः कारणेन हत्यासाधनानाम् अन्वेषणं अधिकं कठिनं भवति, इजरायल्-देशे च स्पष्टतया काश्चन क्षमताः सन्ति, येषां प्रकाशनं अद्यापि सार्वजनिकरूपेण न कृतम् अस्ति

अगस्तमासस्य २ दिनाङ्के इरान्देशे हमासस्य प्रतिनिधिना आक्रमणे हनियाहस्य मृत्योः केचन विवरणाः प्रकटिताः : हनियाहस्य शरीरस्य लक्षणं सहितं विविधाः संकेताः सूचयन्ति यत् आक्रमणं स्पष्टतया “वायुवाहितवस्तुतः” अभवत्, यत् अस्माकं The possibility इत्यनेन सह सङ्गतम् अस्ति भ्रमरबम्बेन उड्डयनविमानेन वा मारितस्य सुसंगतः।

तदतिरिक्तं अस्माभिः इरान्-देशाय सल्लाहः दातव्यः यत् सः शीघ्रमेव स्वस्य वायुरक्षा-अवरोधं समाधातु, रूसस्य एस-३००-विमानस्य उपरि अवलम्बनं त्यक्त्वा, केजे-५००, चोरी-विरोधी-शस्त्राणि च आयातयितुं चीन-देशं द्रष्टव्यम् |.रडारएषः एव निर्गमनमार्गः।देशः स्वराजधानीयाः सुरक्षायाः गारण्टीं अपि दातुं न शक्नोति।

मध्यपूर्वे तनावः अधिकं वर्धते यतः हमासः इरान् च एतस्य हत्यायाः प्रतिक्रियां ददति। इजरायल-हमास-योः मध्ये हत्यानां प्रतिकारस्य च चक्रं सिद्धयति यत् नेतन्याहू इत्यस्य हमास-सङ्घस्य सह वार्तालापस्य सर्वथा अभिप्रायः नास्ति .