समाचारं

अमेरिकी सर्वोच्चन्यायालयः हश मनीप्रकरणे गग् आर्डर् उत्थापयितुं ट्रम्पस्य अनुरोधं अङ्गीकृतवान्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, वाशिङ्गटन, ५ अगस्त (रिपोर्टरः शा हन्टिङ्ग्) ५ तमे स्थानीयसमये अमेरिकी सर्वोच्चन्यायालयेन "हश मनी" प्रकरणे पूर्वराष्ट्रपति ट्रम्पस्य "गैग् आर्डर्" उत्थापयितुं मिसूरी-नगरस्य अनुरोधं अङ्गीकृतम्।

रिपब्लिकन्-पक्षस्य मिसूरी-देशस्य महान्यायवादी बेली इत्यनेन अद्यैव न्यूयॉर्क-राज्यस्य न्यायालयेन ट्रम्प-विरुद्धं निर्गतस्य "गैग्-आदेशस्य" विरुद्धं सर्वोच्चन्यायालये मुकदमा दाखिलः, यत्र निर्वाचनात् पूर्वं "गैग्-आदेशः" हृतः इति अनुरोधः कृतः बेली इत्यनेन उक्तं यत् "गैग आर्डर्" इत्यनेन रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य प्रचारकाले वाक्स्वतन्त्रतां प्रतिबन्धिता अस्ति तथा च रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य विषये मिसूरी-मतदातानां अवगमनं प्रभावितं भविष्यति।

न्यूयॉर्कराज्यस्य महान्यायवादी जेम्स्, डेमोक्रेट्-पक्षस्य सदस्यः अवदत् यत् "हश-मनी"-प्रकरणे "गैग्-आदेशः" मतदातानां चिन्ताजनक-महत्त्वपूर्णेषु विषयेषु टिप्पणीं कर्तुं ट्रम्पं प्रतिबन्धं न करोति। जेम्स् इत्यनेन अपि उक्तं यत् न्यूयॉर्क-राज्यस्य न्यायालये प्रकरणस्य श्रवणं कृतम् अस्ति, अतः सर्वोच्चन्यायालयः अस्मिन् स्तरे तत्र न प्रवृत्तः इति ।

अस्मिन् वर्षे मार्चमासे ट्रम्पस्य "हश मनी" प्रकरणस्य अध्यक्षतां कुर्वन् न्यायाधीशः जुआन् मर्चन्ट् ट्रम्पस्य विषये "गैग् आर्डर्" जारीकृतवान्, यस्मिन् प्रकरणे साक्षिणः, अभियोजकाः, ज्यूरी च आक्रमणं कर्तुं तस्य निषेधः कृतः

अस्मिन् वर्षे मेमासे न्यूयॉर्क-न्यायालये निर्णायकमण्डलेन "हश-मनी"-प्रकरणे सर्वेषु ३४ आपराधिक-आरोपेषु ट्रम्प-इत्येतत् दोषी इति ज्ञातम् । तस्मिन् प्रकरणे अभियोजकाः ट्रम्प इत्यस्य उपरि आरोपं कृतवन्तः यत् सः २०१६ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनात् पूर्वं व्यापारिक-अभिलेखानां मिथ्यारूपेण एकां अभिनेत्रीं प्रति १३०,००० डॉलर-रूप्यकाणां चुपचापं व्याप्तुम् प्रयतते स्म, यस्य कृते ट्रम्पः ३४ अपराध-आरोपाणां सामनां कृतवान् (उपरि)