समाचारं

आकस्मिक! लेनदेन स्थगित !बेलआउटस्य घोषणा

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

विश्वं पतति तथा "ब्लैक सोमवासरः" किण्वनं निरन्तरं कुर्वन् अस्ति!

नवीनतमविकासान् अवलोकयामः ।

केषुचित् दलालीषु रात्रौ व्यापारः स्थगितः

Futu Holdings इत्यनेन एकं वक्तव्यं प्रकाशितं यत्, प्रियग्राहकाः, अमेरिकी-स्टॉक-रात्रि-व्यापारस्य अपस्ट्रीम-प्रणाल्यां असामान्यतायाः कारणात् अद्यतन-रात्रौ व्यापार-सत्रे व्यापारः स्थगितः अस्ति |. प्रभावस्य व्याप्तिः केचन दलालीः सन्ति ये रात्रौ व्यापारसेवाः प्रदास्यन्ति वयं मरम्मतं कर्तुं अपस्ट्रीम इत्यनेन सह सम्पर्कं कुर्मः।


टाइगर ब्रोकर्स् इत्यनेन अपि रात्रौ सत्रे व्यापारः स्थगितः भविष्यति इति घोषितम्। टाइगर ब्रोकर्स् इत्यनेन उक्तं यत् अमेरिकी-स्टॉक-रात्रि-व्यापारस्य अपस्ट्रीम-प्रणाल्यां असामान्यतायाः कारणात् अद्यतन-रात्रौ व्यापार-सत्रे व्यापारः स्थगितः अस्ति। रात्रौ व्यापारस्य समर्थनं कुर्वन्तः सर्वे दलालाः प्रभाविताः भवन्ति इति अवगम्यते, वयं च संचारार्थं आदानप्रदानेन सह सम्पर्कं कुर्मः। असुविधायाः कृते क्षम्यतां।


तदतिरिक्तं व्यापारमञ्चः बारचार्ट् इत्यनेन सामाजिकमाध्यममञ्चे "X" इति उक्तं यत् दलाली रोबिन्हुड् इत्यनेन अस्थायीरूपेण २४ घण्टानां व्यापारसेवा स्थगितवती

बृहत् टेक् स्टॉक्स् मार्केट् पूर्वं पतन्ति

अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं एनवीडिया-संस्थायाः शेयर-मूल्ये प्रायः १०% न्यूनता अभवत्, अन्येषां खरब-डॉलर्-मूल्यानां प्रौद्योगिकी-समूहानां अपि न्यूनता अभवत्, यत्र एप्पल्, अमेजन, माइक्रोसॉफ्ट, गूगल-मूल-कम्पनी अल्फाबेट्, फेसबुक-मूल-कम्पनी मेटा-प्लेटफॉर्म्स् च सन्ति टेस्ला-संस्थायाः शेयर-मूल्यं अपि विपण्यस्य उद्घाटनात् पूर्वं ७% अधिकं न्यूनम् अभवत् । एते सप्त स्टॉक्स् मिलित्वा नास्डैक १०० सूचकाङ्कस्य भारस्य प्रायः ४३% भागं धारयन्ति ।



फेड् आपत्कालीनव्याजदरे कटौतीं कर्तुं शक्नोति

जोखिमभावना तीव्रगत्या वर्धमाना अस्ति, व्यापारिणः एकसप्ताहस्य अन्तः फेडरल् रिजर्व् द्वारा आपत्कालीन 25 आधारबिन्दुव्याजदरे कटौतीयाः 60% संभावनां स्थापयन्ति।

विश्लेषकाः वदन्ति यत् फेडः सेप्टेम्बरमासे अग्रिमसमागमात् पूर्वं व्याजदरेषु कटौतीं कर्तुं बाध्यः भवितुम् अर्हति यत् मार्केट्-मध्ये वास्तविक-अर्थव्यवस्थायाः च मध्ये मन्दतां जनयति प्रतिक्रिया-पाशः न भवेत्। अधुना, सर्वं विपण्यविषये एव अस्ति। जापान-बैङ्केन व्याजदराणि वर्धितानि, तदनन्तरं अमेरिका-देशात् अपेक्षितापेक्षया दुर्बलतर-आर्थिक-आँकडानां प्रकाशनं जातम्, येन चरम-स्तरं यावत् सञ्चितं विशाल-वैश्विक-असन्तुलनं शिथिलं जातम् एतादृशेषु काले असम्भवप्रायः विद्युत्वेगेन सम्भवति । यद्यपि अर्थव्यवस्था अद्यत्वे गतसप्ताहे यथा आसीत् तस्मात् भिन्ना न भवेत् तथापि मन्दतायाः सम्भावनायां मूल्यनिर्धारणं प्रति विपण्यस्य परिवर्तनं केवलं तस्य सम्भावनां अधिकं करोति। अधुना फेडः अस्मिन् मासे व्याजदरेषु कटौतीं कर्तुं बाध्यः भवितुम् अर्हति यत् सम्पत्तिमूल्यानां पतनं वास्तविक अर्थव्यवस्थायां प्रसारणं न भवति, मन्दतां च न प्रवर्तते।

विश्लेषकः मार्कस एशवर्थः अवदत् यत् यथा यथा वैश्विकं शेयरबजारं क्षीणं भवति तथा तथा व्यापारिणः फेडरल् रिजर्व् इत्यनेन आपत्कालीनव्याजदरे कटौतीयाः सम्भावनायाः विषये वदन्ति, परन्तु एतत् न केवलं असम्भाव्यं, अपितु प्रतिकूलं भविष्यति। मौलिकरूपेण शेयरबजारस्य क्षयः आर्थिकआघातस्य प्रतिक्रिया न अपितु विपण्यस्थानानां परिसमापनम् अस्ति । अमेरिकी अर्थव्यवस्थायां किमपि दोषः नास्ति अतः मौद्रिकाधिकारिणां पदाभिमुखीकरणस्य कारणं नास्ति ।

थाईलैण्ड बेलआउट

थाईलैण्ड् अक्टोबर् मासे शेयरबजारस्य समर्थनार्थं स्वस्य सर्वकारीयं शेयरकोषस्य विस्तारं करिष्यति इति देशस्य वित्तमन्त्री सोमवासरे अवदत्, विपण्यक्षयः बाह्यकारकाणां कारणेन अभवत् इति च अवदत्।

थाईलैण्ड्-देशस्य मुख्य-शेयर-सूचकाङ्कः सोमवासरे ३% न्यूनीभूतः, नवम्बर-२०२० तमस्य वर्षस्य आरम्भात् न्यूनतमः अभवत्, यत् वैश्विक-बाजारेषु विक्रयणस्य कारणेन आहतः अभवत्, यत् अमेरिकी-मन्दी-विषये चिन्तया उत्पन्नम् आसीत्

वित्तमन्त्री पूर्वं उक्तवान् यत्, स्टॉक्-निवेशार्थं सर्वकारस्य कोषः १०० अरब-बाट्-रूप्यकेण १५० अरब-बाट्-पर्यन्तं वर्धते इति।