समाचारं

आकस्मिक!सूचीकृतकम्पनीनां स्वामित्वे १७९ सम्पत्तिः पूर्वं सीलबद्धाः आसन्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार संवाददाता यी शान

अगस्तमासस्य ५ दिनाङ्के *एसटी जिउयोउ इत्यनेन घोषणा कृता यत् तस्याः होल्डिङ्ग् कम्पनीयाः अन्तर्गतं १७९ सम्पत्तियुक्तं सम्पूर्णं वाणिज्यिकभवनं न्यायालयेन पूर्वं सीलं कृतम् अस्ति।


१७९ सम्पत्तिः पूर्वं जब्धः आसीत्

घोषणायाः अनुसारं *एसटी जिउयोउ इत्यनेन अद्यैव ज्ञातं यत् तस्याः नियन्त्रकसहायकसंस्थायाः बोझौ ज़ोङ्गक्सियाङ्ग इन्फॉर्मेशन टेक्नोलॉजी कम्पनी लिमिटेड् (अतः बोझौ ज़ोङ्गक्सियाङ्ग इति उच्यते) तथा तृतीयपक्षस्य च मध्ये अनुबन्धविवादस्य कारणतः सम्पत्तिसंरक्षणस्य उपायाः कृताः name is located in Ying, Fuyang City, Anhui Province .

पूर्वं प्रकटितस्य "नियंत्रक सूर्य कम्पनी सम्मिलितस्य प्रमुख मुकदमेषु हुबेई जिउयोउ निवेश कं, लिमिटेडस्य घोषणा" इत्यस्य अनुसारं, सितम्बर २०२० तमे वर्षे बोझौ ज़ोंगक्सियाङ्ग तथा अनहुई ताइरुई रियल एस्टेट कं, लिमिटेड (अतः अनहुई ताइरुई इति उच्यते) signed a "Real Estate Transfer Agreement" ”, तत्र सहमतिः अभवत् यत् Bozhou Zongxiang पूर्वोक्तं सम्पत्तिं 71.15 मिलियन युआन् कृते प्राप्स्यति। अनहुई तैरुई इत्यनेन पूर्वं ऋणदातृभ्यः बाओ ली, हे वेइ च ऋणग्राहकरूपेण १९८ मिलियन युआन् ऋणं गृहीतम् इति तथ्यं दृष्ट्वा, पक्षयोः मध्ये वार्तालापस्य अनन्तरं बोझोउ ज़ोङ्गक्सियाङ्ग् इत्यनेन उपर्युक्तं गृहक्रयणधनं अनहुई तैरुई इत्यनेन निर्दिष्टं भुक्तं दत्तवान् ऋणदाता हे वेई। ततः शीघ्रमेव बोझोउ ज़ोङ्गक्सियाङ्ग् इत्यनेन गृहक्रयणार्थं बैंकस्थापनद्वारा ७१.१५ मिलियन युआन्-रूप्यकाणि दत्तानि, ततः परं भुक्तेन पूर्वोक्तं गृहक्रयणधनं प्राप्तम् इति पुष्टिः कृता तस्मिन् एव वर्षे डिसेम्बर्-मासस्य ९ दिनाङ्के उपर्युक्तेन अचल-सम्पत्-व्यवहारेन अनहुई-प्रान्तस्य बोझौ-नगरस्य आवास-नगर-ग्रामीण-विकास-ब्यूरो-इत्यनेन सह ऑनलाइन-अनुबन्धे हस्ताक्षरं कृत्वा दाखिलीकरणं सम्पन्नम्

२०२० तमस्य वर्षस्य दिसम्बरमासस्य १० दिनाङ्के *एसटी जिउयोउ इत्यनेन झाङ्ग डोङ्गकी तथा बोझौ ज़ोङ्गक्सियाङ्ग इत्यनेन सह "इक्विटी ट्रांसफर एग्रीमेण्ट्" इति हस्ताक्षरं कृतम् अस्य सम्झौतेः अनुसारं बोझौ ज़ोङ्गक्सियाङ्ग इत्यस्य एकमात्रः भागधारकः झाङ्ग डोङ्गकी इत्यनेन बोझौ ज़ोङ्गक्सियाङ्ग इत्यत्र कानूनीरूपेण धारितस्य इक्विटी इत्यस्य ९०% स्थानान्तरणं कृतम् to *ST Jiuyou, *ST Jiuyou को झांग डोंगकी द्वारा धारित उपर्युक्त बोझौ ज़ोंगक्सियांग इक्विटी प्राप्त किया।

२०२१ तमस्य वर्षस्य एप्रिल-मासस्य १७ दिनाङ्के वादी हे वेई तृतीयपक्षः बाओ ली च अनहुई ताई रुई, ली जिंगकुन्, शि ज़िंग्गुओ, यू हैताओ च इत्यनेन सह "ऋणनिपटानसमझौते" हस्ताक्षरं कृतवन्तौ सम्झौतेन पुष्टिः अभवत् यत् तृतीयपक्षः बाओ ली इत्यनेन " ऋणनिपटानसमझौता" 1 फरवरी 2021 दिनाङ्के। , वादी हे वेई इत्यनेन अनहुई तैरुई इत्यस्य ऋणस्य मूलधनं व्याजं च कटौतीं कृत्वा बोझौ ज़ोंगक्सियाङ्ग इत्यस्य पक्षतः अनहुई ताइरुई इत्यस्मै ५२ मिलियन युआन् इत्यस्य गृहक्रयणमूल्यं भुक्तम्, तथा च अनहुई ताइरुई इत्यनेन कृते निपटानप्रमाणपत्रं जारीकृतम् गृहक्रयणस्य भुक्तिः Bozhou Zongxiang इत्यस्मै।

तस्मिन् दिने *एसटी जियुयोउ इत्यस्य मूलवास्तविकनियन्त्रकौ ली मिंगः बोझौ ज़ोङ्गक्सियाङ्गः च उपर्युक्तसमझौतेः सामग्रीं पुष्ट्य गृहभुगतानस्य निपटनस्य प्रमाणस्य आधारेण तृतीयपक्षस्य बाओ ली इत्यनेन सह वादी हे इत्यनेन सह वार्तालापं कृतवन्तौ वेई ५२ मिलियन युआन् क्रयमूल्यं व्याजं च परिशोधयितुं "पुनर्भुक्तिसमझौते" हस्ताक्षरं कर्तुं।

परन्तु *एसटी जिउयोउ इत्यनेन उक्तं यत् "पुनर्भुक्तिसम्झौते" ली मिंगेन बाओ ली तथा हे वेइ इत्यनेन सह कम्पनीयाः बोझौ ज़ोङ्गक्सियाङ्गस्य च ज्ञानं विना तथा बोझौ ज़ोङ्गक्सियाङ्गस्य मुहरस्य अनुमोदनप्रक्रियायाः विना हस्ताक्षरितम्।

न्यायालयस्य प्रथमस्तरीयनिर्णयस्य अनुसारं ली मिंग तथा बोझौ ज़ोङ्गक्सियाङ्ग इत्येतयोः हे वी इत्यस्मै ३३.००२५ मिलियन युआन् इत्यस्य मूलधनं व्याजं च दातुं आवश्यकता वर्तते, तथैव संरक्षणशुल्कं, वकिलशुल्कम् इत्यादीनि च दातुं आवश्यकता वर्तते द्वितीयः प्रकरणः अपीलं अङ्गीकृत्य मूलनिर्णयस्य समर्थनं कृतवान् ।

दैनिकनिर्माणे परिचालने च तस्य महत्त्वपूर्णः प्रभावः न भविष्यति

नवीनतमघोषणायां *एसटी जिउयोउ इत्यनेन उक्तं यत् कम्पनीयाः उपर्युक्ताः जब्धाः सम्पत्तिः मुकदमे वादीद्वारा कृतानां सम्पत्तिसंरक्षणपरिहारस्य कारणेन अभवन्, तथा च सामान्यप्रयोगात् प्रतिबन्धिताः न आसन्, तथा च तेषां महत्त्वपूर्णः प्रभावः न अभवत् कम्पनीयाः दैनिकं उत्पादनं परिचालनं च। यदि न्यायालयः प्रकरणस्य कार्यान्वयनार्थं अधिकानि उपायानि करोति तर्हि जब्तानां सम्पत्तिनां न्यायिकरूपेण निपटनस्य जोखिमः भवितुम् अर्हति यत् कम्पनी सम्प्रति कम्पनीयाः वर्तमानस्य अथवा तदनन्तरस्य लाभस्य उपरि अस्य विषयस्य प्रभावस्य न्यायं कर्तुं असमर्था अस्ति। कम्पनी उपर्युक्तविषयाणां प्रगतेः विषये निरन्तरं ध्यानं ददाति तथा च समये एव स्वस्य सूचनाप्रकटीकरणदायित्वं निर्वहति।

सूचना दर्शयति यत् *ST Jiuyou सम्प्रति व्यापकविपणनसेवासु तथा सौन्दर्यप्रसाधनविक्रयव्यापारे विशेषज्ञतां प्राप्नोति, तस्य व्यवसायः च ऑफलाइनदृश्यविपणनं ऑनलाइनमीडियाप्रचारं च कवरं करोति।

कार्यप्रदर्शनस्य दृष्ट्या २०२१ तः २०२३ पर्यन्तं मूलकम्पनीयाः कारणीयः कम्पनीयाः शुद्धलाभः त्रयः वर्षाणि यावत् क्रमशः नकारात्मकः अस्ति । परन्तु कार्यप्रदर्शनस्य पूर्वानुमानं दर्शयति यत् अस्य वर्षस्य प्रथमार्धे कम्पनी मूलकम्पन्योः स्वामिनः कृते प्रायः ११.४८२३ मिलियन युआन् शुद्धलाभं प्राप्तुं शक्नोति, शुद्धलाभः च हानिं लाभे परिणमयिष्यति

अगस्तमासस्य ५ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं *एसटी जियुयो इत्यस्य शेयरमूल्यं १.२१ युआन् आसीत्, यत् वर्षे ५३% अधिकं न्यूनम् आसीत्, कम्पनीयाः नवीनतमं विपण्यमूल्यं ७५ कोटि युआन् आसीत्


सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)