समाचारं

टीटी ओएमजी ३-० इति स्कोरेन स्वीपं कृत्वा प्लेअफ् -पर्यन्तं गतः!भोला उन्मत्तः त्रुटयः, उकलः उन्मत्तः अभवत्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

LPL Summer Split इत्यस्मिन् OMG तथा TT इत्येतयोः मध्ये BO5 इत्यस्मिन् 3 गेम्स् इत्यस्य अनन्तरं TT इत्यनेन OMG इत्यस्य 3-0 इति अभिलेखेन पराजयः कृतः, प्लेअफ् -पर्यन्तं गतः!

प्रथमे क्रीडने ओएमजी टॉप लेनर क्वेसान्टी, जङ्गलर दशु, मिड् लेनर जेली, बॉटम लेन आशिगा सेराफानी, टीटी टॉप लेनर क्रोकोडाइल, जंगलर कुइशेन्, मिड् लेनर लुसियान्, बॉटम लेन स्मोडेगर ब्रॉन्; १२ तमे निमेषे द्वयोः पक्षयोः अजगरस्य कृते स्पर्धा अभवत्, ततः टी.टी. प्रारम्भिकपदे ओएमजी इत्यनेन अधः लेने प्रथमं रक्तगोपुरं अधः धक्कायितम्, टीटी इत्यस्य अर्थव्यवस्था च १K अग्रे आसीत् । मध्यकालस्य २३ तमे मिनिट् मध्ये ओएमजी इत्यनेन १एक्सएन स्मुल्डर् इत्यस्य वधस्य अनन्तरं ते टीटी इत्यस्मात् अन्ये तान् निवारयितुं आगतवन्तः । २४ निमेषेषु टीटी ड्रॉइंग ड्रैगनं जितुम् अर्हति । २६ निमेषे ओएमजी इत्यनेन गोपुरस्य अधः दलयुद्धम् आरब्धम्, परन्तु तस्य क्षतिः नासीत् ।टीटी इत्यनेन प्रतिहत्यां कृत्वा ओएमजी इत्यस्य नाशः कृतः । प्रथमे क्रीडने उभयोः पक्षयोः उत्पादनं निम्नलिखितम् अस्ति ।

द्वितीयक्रीडायां ओएमजी टॉप लेनर क्वेसान्टी, जङ्गलर दाशु, मिड् लेनर जेली, बॉटम लेन बमवर्षक तथा महिला टैंक; २ निमेषेषु अधः लेन् मध्ये २V२ युद्धम्। 1XN महिलाबन्दूकेन लेन् मध्ये Starry Bomber इत्यस्य मृत्युः अभवत्, TT प्रथमं रक्तं प्राप्तवान् । तलमार्गे १० निमेषात्मके २V२ युद्धे पुनः स्टाररी बम्बर् मारितः । १४ निमेषेषु टीटी अधः लेन् मध्ये एकं रक्तगोपुरं अधः धक्कायति स्म । प्रारम्भिकपदे टीटी-संस्थायाः अर्थव्यवस्था 3K अग्रे आसीत् । मध्यकालस्य १६ तमे मिनिट् मध्ये द्वयोः पक्षयोः मध्ये नद्यः प्रसारिताः आसन् फेदर रुयर् इत्यनेन निर्णायकरूपेण दलं भग्नं कृतम्, टीटी इत्यनेन ओएमजी इत्यस्य नाशार्थं दलं द्विगुणं कृतम् । १९ निमेषेषु टीटी ड्राइंग ड्रैगनं जित्वा । २० निमेषेषु तियानझेन् दशुः कैन्यन् हेराल्ड् इत्यस्य उपयोगेन गोपुरं धक्काय त्रुटिं कृतवान्, ततः टीटी प्रथमं बृहत् अजगरं जित्वा । अन्तिमेषु २३ निमेषेषु टीटी उच्चभूमौ त्रयः ओएमजी-क्रीडकान् मारयित्वा द्वितीयं क्रीडां जित्वा । एमवीपी फेदर रियल् इत्यस्मै दत्तः ।

तृतीये क्रीडने टीटी टॉप लेनर् पोप्पी, जंगलर लेपर्ड गर्ल्, मिड् लेनर जेली, बॉटम लेन ईजेड प्लस् महिला टैंक ओएमजी टॉप लेनर ग्नार, जंगल् जंगल् पूडल, मिड् लेनर एन्चान्ट्रेस्, बॉटम लेन काशा गैलो; ६ निमेषेषु पक्षद्वयं ब्रूड् वर्म् इत्यस्य कृते युद्धं कृतवान्, निर्दोषः पूडलः मारितः, उकाल् जेली प्रथमं रक्तं प्राप्तवान् । प्रारम्भिकपदे टीटी इत्यनेन ३ रक्षागोपुराणि पातयित्वा ६ के इत्यनेन अर्थव्यवस्थायाः नेतृत्वं कृतम् । मध्यावधिस्य २२ तमे मिनिट् मध्ये टीटी शीर्षलेन् मध्ये पीपीगोड् लुओ इत्यस्य ग्रहणं कृत्वा प्रथमं बृहत् अजगरं गृहीतवान् । अन्तिमेषु २५ निमेषेषु ओएमजी दलयुद्धं आरभ्यतुं असफलः अभवत्, टीटी प्रतिहत्यां कृत्वा चत्वारि ओएमजी-क्रीडकान् मारितवान्, क्रीडां च जित्वा ।

अतः, अस्य क्रीडायाः विषये भवता किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।