समाचारं

चित्र स्मृति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के अमेरिकादेशस्य स्थानीयसमये चीनीय-अमेरिका-देशस्य भौतिकशास्त्रज्ञः भौतिकशास्त्रे नोबेल्-पुरस्कारविजेता च प्रोफेसरः त्सुङ्ग-दाओ ली इत्यस्य ९८ वर्षे सैन्फ्रांसिस्को-नगरे निधनम् अभवत् ।


न्यूयॉर्क, त्सुङ्ग-दाओ ली, २००४ तमस्य वर्षस्य फेब्रुवरी-मासस्य १८ दिनाङ्के छायाचित्रम् । आईसी आरेख

चीनी विज्ञान अकादमीयाः विदेशीयः शिक्षाविदः ली झेङ्गदाओ । १९२६ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के शाङ्घाई-नगरे जन्म प्राप्य तस्य पैतृकगृहं सुझौ-नगरं, जियाङ्गसु-नगरे अस्ति ।

ली झेङ्गदाओ महोदयः भौतिकशास्त्रस्य संशोधने दीर्घकालं यावत् संलग्नः अस्ति तथा च कणभौतिकशास्त्रसिद्धान्तः, परमाणुपरमाणुसिद्धान्तः, सांख्यिकीयभौतिकशास्त्रं च इति क्षेत्रेषु महत्त्वपूर्णकार्यस्य श्रृङ्खलां कृतवान् अस्ति पेकिङ्गविश्वविद्यालयस्य आधिकारिकजालस्थलस्य अनुसारं ली झेङ्गदाओमहोदयः १९४३ तः १९४५ पर्यन्तं झेजियांगविश्वविद्यालये, दक्षिणपश्चिमसम्बद्धविश्वविद्यालये च अध्ययनं कृतवान् । १९४६ तमे वर्षे शिकागोविश्वविद्यालयस्य स्नातकविद्यालये प्रवेशं प्राप्तवान् १९५० तमे वर्षे जूनमासे सः शिकागोविश्वविद्यालये, कैलिफोर्नियाविश्वविद्यालये, कोलम्बियाविश्वविद्यालये च कार्यं कृतवान् ।


१९४३ तमे वर्षे झेजियांग विश्वविद्यालयस्य भौतिकशास्त्रविभागे अध्ययनं कुर्वन् ली झेङ्गदाओ इत्यस्य एकः फोटो (पुनः प्रदर्शितः) । चित्र स्रोतः : IC


नेशनल् साउथवेस्ट एसोसिएटेड् यूनिवर्सिटी मेन्ग्जी कैंपस मेमोरियल हॉल, ली झेंगदाओ’s ID photo (reproduced). चित्र स्रोतः : IC


मिशिगनविश्वविद्यालयस्य स्नातकविद्यालयः, वामतः : ली झेङ्गदाओ, याङ्ग झेनिङ्ग, झू गुआङ्ग्या, १९४७ तमे वर्षे छायाचित्रं गृहीतम् ।दृश्य चीन मानचित्र


ली झेङ्गदाओ, १९५६ तमे वर्षे छायाचित्रं गृहीतम् ।


ली त्सुङ्ग-दाओ १९६८ तमे वर्षे गृहीतं CERN इत्यत्र भाषणं दत्तवान् ।दृश्य चीन मानचित्र

१९५७ तमे वर्षे ३१ वर्षीयः त्सुङ्ग-दाओ ली, चेन्-निङ्ग याङ्ग च संयुक्तरूपेण दुर्बलप्रभावेषु समता-असंरक्षणस्य आविष्कारस्य कारणेन भौतिकशास्त्रस्य नोबेल्-पुरस्कारं प्राप्तवन्तौ ततः परं सः आइन्स्टाइन-विज्ञानपुरस्कारः, इटालियनगणराज्यस्य सर्वोच्चक्रमस्य आर्डर् इत्यादिभिः अपि पुरस्कृतः अभवत्, अमेरिकन-कला-विज्ञान-अकादमीयाः शिक्षाविदः, राष्ट्रिय-विज्ञान-अकादमीयाः शिक्षाविदः इति निर्वाचितः , इटालियन-विज्ञान-अकादमीयाः विदेशीयः शिक्षाविदः च । १९९४ तमे वर्षे चीनीयविज्ञान-अकादमीयाः विदेशीय-शिक्षकत्वेन निर्वाचितः ।


स्टॉकहोम्, स्वीडेन्, भौतिकशास्त्रे नोबेल् पुरस्कारविजेतारः याङ्ग चेनिङ्ग्, ली झेङ्गदाओ च, १९५७ तमे वर्षे डिसेम्बर् मासस्य १० दिनाङ्के छायाचित्रं गृहीतम् ।दृश्य चीन मानचित्र


स्वीडेन्-देशस्य राजा ली त्सुङ्ग-दाओ इत्यस्मै नोबेल्-पुरस्कारं ददाति


स्वीडेन्देशस्य स्टॉकहोम्-नगरे भौतिकशास्त्रे नोबेल्-पुरस्कारं प्राप्तवन्तः त्सुङ्ग-दाओ-ली (वामतः तृतीयः) चेन्-निङ्ग-याङ्ग् (वामतः प्रथमः) च १९५७ तमे वर्षे डिसेम्बर्-मासस्य १० दिनाङ्के गृहीतस्य नोबेल्-पुरस्कार-पुरस्कार-समारोहे भागं गृहीतवन्तौदृश्य चीन मानचित्र


प्रिन्स्टन्, अमेरिका, याङ्ग चेनिङ्ग (दक्षिणे) ली त्सुङ्ग-दाओ (वामभागे) च, १९६१ तमे वर्षे छायाचित्रं गृहीतम् ।दृश्य चीन मानचित्र


बीजिंग, चीनी विज्ञान अकादमीयाः सैद्धान्तिकभौतिकशास्त्रसंस्थायाः ३० वर्षाणि पूर्णानि इति उत्सवः। चीनस्य सैद्धान्तिकभौतिकशास्त्रसंशोधनदिग्गजाः समागच्छन्ति। याङ्ग जेनिङ्ग् (वामभागे) ली झेङ्गदाओ (दक्षिणे) च, २००८ तमस्य वर्षस्य जूनमासस्य ९ दिनाङ्के गृहीतम् ।दृश्य चीन मानचित्र

ली झेङ्गदाओ स्वमातृभूमिस्य वैज्ञानिकशिक्षायाः विषये सर्वदा चिन्तितः अस्ति । १९७२ तमे वर्षात् आरभ्य सः बहुवारं चीनदेशं प्रत्यागत्य व्याख्यानानि दातुं, सल्लाहं दातुं, चीनीयवैज्ञानिकप्रौद्योगिकीप्रतिभानां संवर्धनं च कृतवान् । १९७९ तः १९८९ पर्यन्तं सः चीन-अमेरिका-संयुक्तभौतिकशास्त्रस्नातककार्यक्रमस्य (CUSPEA) आयोजने कार्यान्वयने च आरब्धवान्, १९८५ तमे वर्षे सः पोस्टडॉक्टरेल्-प्रणाल्याः स्थापनायाः, १९९८ तमे वर्षे चीन-उत्तर-डॉक्टरेल्-विज्ञान-प्रतिष्ठानस्य स्थापनायाः च वकालतम् अकरोत् , सः Qin Huizhen and Li Zhengdao Chinese College Student Internship Program इत्यस्य स्थापनायाः आरम्भं कृतवान् अग्रे अध्ययननिधिः चीन-अमेरिका संयुक्तसमितेः उच्च ऊर्जा भौतिकशास्त्रसहकारतन्त्रस्य स्थापनायाः वकालतम् अकरोत् तथा च मम देशस्य प्रथमस्य उच्च-ऊर्जा-त्वरकस्य निर्माणस्य वकालतम् अकरोत् बीजिंग इलेक्ट्रॉन पोजिट्रॉन् कोलाइडर (BEPC) इत्यनेन बीजिंग आधुनिकभौतिकशास्त्रसंशोधनकेन्द्रस्य, चीनस्य उन्नतविज्ञानप्रौद्योगिकीकेन्द्रस्य, तथा च झेजियांग आधुनिकभौतिकशास्त्रकेन्द्रस्य, पेकिङ्गविश्वविद्यालयस्य उच्च ऊर्जाभौतिकशास्त्रसंशोधनकेन्द्रस्य इत्यादीनां वकालतम् अकरोत्

१९८४ तमे वर्षे पेकिङ्ग् विश्वविद्यालयस्य मानदप्रोफेसररूपेण नियुक्तः । २०१६ तमस्य वर्षस्य नवम्बरमासे शङ्घाई-जिआओ-टोङ्ग-विश्वविद्यालये आधिकारिकतया त्सुङ्ग-दाओ-ली-संशोधन-संस्थायाः स्थापना अभवत् । २०१८ तमे वर्षे त्सुङ्ग-दाओ ली त्सुङ्ग-दाओ ली संस्थायाः मानदनिदेशकरूपेण नियुक्तः ।


एकविंशतिशतके भौतिकशास्त्रस्य चीनस्य विकासस्य च विषये CUSPEA विद्वांसस्य संगोष्ठी।


२००० तमे वर्षे जुलैमासस्य ३१ दिनाङ्कात् अगस्तमासस्य ४ दिनाङ्कपर्यन्तं चीनदेशस्य हाङ्गकाङ्गविश्वविद्यालये तृतीयं "वैश्विकचीनीभौतिकशास्त्रसम्मेलनं" अभवत्, यत्र विश्वस्तरीयाः चीनीयभौतिकशास्त्रज्ञाः एकत्रिताः आसन् । चित्रे ली झेङ्गडाओ इति दृश्यते ।दृश्य चीन मानचित्र


२००५ तमे वर्षे अक्टोबर्-मासस्य १९ दिनाङ्के अपराह्णे नोबेल्-पुरस्कारविजेता प्रसिद्धः चीन-अमेरिकन-भौतिकशास्त्रज्ञः प्राध्यापकः त्सुङ्ग्-दाओ ली भाषणं कर्तुं फुडान-विश्वविद्यालयम् आगतः ।दृश्य चीन मानचित्र


२००६ तमे वर्षे सितम्बर्-मासस्य ५ दिनाङ्के बीजिंग-नगरस्य जनानां महान्-भवने "२००६ नोबेल्-पुरस्कारविजेतारः बीजिंग-मञ्चः" उद्घाटितः ।दृश्य चीन मानचित्र


२००६ तमस्य वर्षस्य नवम्बर्-मासस्य १२ दिनाङ्के सायं कालस्य सूचोव-विश्वविद्यालयः, पेकिङ्ग्-विश्वविद्यालयः, फुडान-विश्वविद्यालयः, लान्झौ-विश्वविद्यालयः, ताइवानदेशस्य सिंघुआ-विश्वविद्यालयः च संयुक्तरूपेण चीनदेशस्य वैज्ञानिकस्य नोबेल्-पुरस्कारविजेतुः च प्रोफेसर-ली-झेङ्गदाओ-इत्यस्य कृते ८० तमे वर्षे सूचोव-होटेल्-इत्यत्र भव्यं ८० तमे जन्मदिनस्य भोजं कृतवन्तः सुझोउ ।
चित्रे जन्मदिनस्य रात्रिभोजने प्रोफेसरः ली झेङ्गदाओ दृश्यते।दृश्य चीन मानचित्र

सुन्दरं यात्रां भवतु महोदय!