समाचारं

सर्वेषां कारश्रृङ्खलानां कृते ग्रेट् वॉल टैंक ५०० बुद्धिमान् नियन्त्रण उन्नयनम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञापितं यत् ग्रेट् वॉल टैंक ५०० कारस्य सम्पूर्णं बुद्धिमान् नियन्त्रणप्रणाली उन्नयनं कृतम् अस्ति V1.5 संस्करणं नेविगेशन/कार नियन्त्रणकार्डस्य जूमिंग्, अनुकूलितकारनियन्त्रणम् इत्यादीनां कार्याणां समर्थनं करिष्यति।


IT House इत्यनेन अस्य अद्यतनस्य सामग्रीः निम्नलिखितरूपेण संकलितवती अस्ति ।

  • समर्थन नेविगेशन कार्ड/कार नियन्त्रण कार्ड जूम कार्य

  • डेस्कटॉप् कार्ड्स् इत्यस्य निःशुल्कसम्पादनकार्यं समर्थयति

  • नवीनं कस्टम् कार नियन्त्रणकार्यं योजितम्, यथा: HUD हेड-अप डिस्प्ले, वायरलेस् चार्जिंग्, कारस्य तालाबन्दी समये स्वचालितं तहः रियरव्यू मिरर् इत्यादयः।

  • स्मार्ट बॉल् स्वरकार्यं समर्थयति

  • एक-क्लिक् रनिंग सीन मोड् समर्थयति


तदतिरिक्तं सम्पूर्णं टैंक ५०० श्रृङ्खलां गतमासे ओटीए मार्गेण V1.5 इत्यत्र उन्नयनं कृतम्, यत्र नूतनं रोड् बुक् फंक्शन् योजितं तथा च ऑफ-रोड् इन्स्ट्रुमेण्ट् डिस्प्ले, वाहनसञ्चालनं, पावर मोड इत्यादीनां अनुकूलनं कृतम्


अस्मिन् वर्षे मार्चमासे नूतनं टङ्कं ५०० Hi4-T इति प्रक्षेपणं भविष्यति , मूल्यं ३३५,००० युआन् अस्ति । नूतनस्य मॉडलस्य 2.0T प्लग-इन् संकरप्रणाल्याः 300 किलोवाट् व्यापकशक्तिः 750 Nm व्यापकं टोर्क् च अस्ति, तथा च 9HAT गियरबॉक्सेन सुसज्जितम् अस्ति बैटरी-क्षमता ३७.१ किलोवाट्-घण्टा अस्ति, शुद्धविद्युत्-क्रूजिंग्-परिधिः ११० किलोमीटर्-पर्यन्तं गन्तुं शक्नोति । डब्ल्यूएलटीसी मोड् इत्यस्मिन् प्रति १०० किलोमीटर् यावत् व्यापकं ईंधनस्य उपभोगः २.२ लीटरतः २.०६ लीटरपर्यन्तं न्यूनीभूतः, फीड् अवस्थायां प्रति १०० किलोमीटर् यावत् ईंधनस्य उपभोगः ९.५५ लीटरतः ८.८ लीटरपर्यन्तं न्यूनीकृतः