समाचारं

मस्कः ओपनएआइ तथा सीईओ आल्ट्मैन् इत्येतयोः विरुद्धं पुनः मुकदमान् उद्घाटयति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य ५ दिनाङ्के न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अनुसारं एलोन् मस्क् इत्यनेन ओपनएआइ इत्यस्य तस्य मुख्यकार्यकारी सैम आल्ट्मैन् इत्यस्य च विरुद्धं मुकदमाः पुनः आरब्धाः । मस्क् इत्यनेन ओपनएइ इत्यस्य उपरि आरोपः कृतः यत् सः लाभं व्यावसायिकहितं च जनहितस्य पुरतः स्थापयति, अपि च कम्पनीयाः प्रौद्योगिकीम् स्वतन्त्रतया साझां कर्तुं वा मुक्तस्रोतं कर्तुं वा तस्य प्रतिबद्धतायाः उल्लङ्घनं कृतवान् तथा च माइक्रोसॉफ्ट इत्यस्मै प्रौद्योगिक्याः अनन्यं अनुज्ञापत्रं प्रदातुं चयनं कृतवान्


अस्मिन् वर्षे जूनमासे एलोन् मस्कः कैलिफोर्निया-न्यायालये ओपनएआइ तथा कम्पनीयाः सहसंस्थापकद्वयं सैम आल्ट्मैन्, ग्रेग् ब्रॉक्मैन् च विरुद्धं स्वस्य मुकदमान् निवृत्तवान् । सः पूर्वं कम्पनीयाः अनुबन्धभङ्गस्य आरोपं कृत्वा मानवतायाः लाभाय स्वस्य मूल अभिप्रायं त्यक्तवती इति दावान् अकरोत् ।

IT House इत्यनेन अवलोकितं यत् Musk इत्यस्य मुकदमस्य निवृत्तेः निर्णयः OpenAI इत्यस्य मुकदमस्य निरस्तीकरणस्य अनुरोधस्य न्यायाधीशस्य निर्धारितविचारणात् केवलं एकदिनम् एव दूरम् अस्ति पूर्वदिने मस्कः अपि सार्वजनिकरूपेण ओपनएआइ इत्यस्य एप्पल् इत्यनेन सह तस्य नूतनसाझेदारीयाश्च आलोचनां कृतवान् यत् यदि एप्पल् ओपनएआइ इत्यस्य प्रौद्योगिकीम् आईफोन्-मैक्-इत्यस्य "ऑपरेटिंग् सिस्टम्-स्तरस्य" एकीकरणं करोति तर्हि सः स्वकम्पनीं एप्पल्-उपकरणानाम् उपयोगे प्रतिबन्धं करिष्यति तथा च There were other threats इति .

तस्य मुकदमे आरोपः अस्ति यत् ओपनएआइ इत्यनेन मस्क इत्यादिभिः संस्थापकसदस्यैः सह सम्झौतेः उल्लङ्घनं कृतम्, ये ओपनएआइ इत्यस्य अलाभकारीसंस्थायाः रूपेण स्थापनां कर्तुं तस्य प्रौद्योगिकीं मुक्तस्रोतं स्थापयितुं च प्रतिज्ञां कृतवन्तः