समाचारं

मानवरूपिणः रोबोट्-इत्येतत् व्यावहारिकप्रशिक्षणार्थं क्रमेण कारखानेषु प्रविशन्ति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलाईमासस्य आरम्भे Geely Holding Group इत्यस्य Jikrypton 5G स्मार्ट फैक्ट्री इत्यनेन स्वस्य प्रथमस्य मानवरूपस्य रोबोट् "कर्मचारी" इत्यस्य स्वागतं कृतम् । वाकर एस लाइट् स्मार्ट-निर्माणस्य स्मार्ट-रसदस्य च क्षेत्रेषु UBTECH द्वारा प्रारब्धं नूतनं हल्कं द्रुत-नियोजनं च उत्पादम् अस्ति । अधुना यावत् वाकर एस लाइट् जिक्रिप्टन ५जी स्मार्ट कारखाने २१ दिवसान् यावत् "व्यावहारिकप्रशिक्षणं" करोति, सीटीयू गोदाम-लोडिंग्-स्थानके निबन्धनकार्यं कर्तुं कर्मचारिभिः सह सहकार्यं करोति, चीनदेशे एतत् न केवलं प्रथमवारं यत्... सम्पूर्णा प्रक्रिया निष्पादिता अस्ति तथा च पेटी-सञ्चालन-कार्यं बहिः जगति प्रदर्शितम् अस्ति मानवरूपस्य रोबोटस्य कार्यसमाप्तिः निष्पादन-कठिनता च उद्योगे सर्वोत्तमेषु अन्यतमः अस्ति

मानवरूपी रोबोट्-इत्यस्य कृते नूतन-ऊर्जा-वाहन-कारखानेषु "कार्यं" कर्तुं नूतनं नास्ति २०२४ तमस्य वर्षस्य आरम्भे अमेरिकादेशस्य स्टार्टअप मानवरूपी रोबोट् कम्पनी चित्रा ०१ मानकीकृतकार्यप्रशिक्षणार्थं निष्पादनार्थं च BMW कारखाने प्रवेशं कृतवती UBTECH इत्यस्य सहायककम्पनी Walker S इत्यनेन BYD, Weilai, इत्यस्य ऑटोमोटिव स्मार्टकारखानेषु अपि प्रवेशः कृतः अस्ति । तथा डोंगफेङ्ग लिउझौ ऑटोमोबाइल् ज़ियुआन् रोबोट् अभियान् ए१ इत्यादीनि कार्याणि अपि सम्पन्नं करोति यथा वाहनकारखानेषु मानवरूपी रोबोट् इत्यस्य व्यावहारिकप्रशिक्षणस्य गतिः महतीं त्वरिता अस्ति

नूतनं उत्पादकताम् गढ़यितुं सहायतां कुर्वन्तु तथा च मानवरूपी रोबोट् इत्यस्य बृहत्-परिमाणेन अनुप्रयोगं प्रवर्धयन्तु

UBTECH, Geely and Tianqi Co., Ltd. इत्यनेन प्राप्तस्य सामरिकसहकार्यस्य सह वाहनानां तथा भागानां बुद्धिमान् निर्माणस्य क्षेत्रे कारखाने प्रवेशस्य मानवरूपी रोबोट् इत्यस्य अन्यः अभिनवः प्रदर्शनानुप्रयोगः उद्भूतः अस्ति त्रिसप्ताहात्मकस्य "व्यावहारिकप्रशिक्षणस्य" कालखण्डे वाकर एस लाइट् इत्यनेन शब्दार्थात्मकं VSLAM नेविगेशनं, अन्ततः अन्तः अनुकरणशिक्षणं, सटीकदृश्यपरिचयः, सम्पूर्णशरीरस्य सूक्ष्मगतिनियन्त्रणं च अन्यप्रौद्योगिकीनां संयोजनं कृत्वा स्वायत्तरूपेण विभिन्नपैलेट्-उपरि भारेन सह नेविगेट् कर्तुं च चलितुं च शक्यते तथा च assembly lines, and कार्याणि पूर्णं कर्तुं AGV इत्यनेन सह मिलित्वा कार्यं कुर्वन्तु। स्मार्ट-निर्माणे स्मार्ट-रसद-विषये च सर्वत्र लोडिंग्-अनलोडिंग्-कार्यं दृश्यते, वाकर-एस-लाइट् स्थिरतया विश्वसनीयतया च कार्यं करोति, तथा च वस्तु-नियन्त्रणं, गुणवत्ता-निरीक्षणं, एसपीएस-छाँचनम्, रासायनिक-प्रक्रियाकरणं, संयोजनं च इत्यादीनि कार्याणि कर्तुं शक्नोति

अस्य पृष्ठतः UBTECH इत्यनेन एकं नवीनं स्वविकसितं मानवरूपं बाहुं विकसितं यत् स्मार्ट-निर्माणस्य स्मार्ट-रसदस्य च क्षेत्रेषु अनुप्रयोग-आवश्यकतानां पूर्तये टोपोलॉजी-अनुकूलन-आकार-अनुकूलन-इत्यादीनां संरचनात्मक-लघु-प्रौद्योगिकीनां व्यापकरूपेण उपयोगं करोति, एतत् उच्च-प्रदर्शन-सर्वो-ड्राइव्-इत्यनेन सुसज्जितम् अस्ति तथा षड्-आयामी बलं, वाकर एस लाइट् १५ किलोग्रामस्य पेटीम् वहन् स्थिररूपेण चलितुं शक्नोति, औद्योगिक-रसद-क्षेत्रेषु परिवहन-कार्येषु व्यापकरूपेण उपयुज्यते

अस्मिन् वर्षे UBTECH इत्यनेन स्वस्य मानवरूपी रोबोट् उपकरणसञ्चालनस्य कार्यनिष्पादनक्षमतायां च निरन्तरं सुधारः कृतः, विश्वस्य अनेकैः कारकम्पनीभिः सह सहकार्यं कर्तुं च अग्रणीत्वं कृतम् अस्ति २०२४ तमे वर्षे आरम्भे UBTECH इत्यस्य औद्योगिकसंस्करणं मानवरूपस्य रोबोट् Walker S इत्यस्य NIO इत्यस्य द्वितीयस्य उन्नतस्य निर्माणाधारस्य विधानसभाकार्यशालायां स्थले “प्रशिक्षणस्य” कृते प्रवेशः अभवत् तदनन्तरं, Dongfeng Liuzhou Automobile Co., Ltd., FAW-Volkswagen Qingdao Company, Geely Automobile इत्यादीनि अपि UBTECH इत्यनेन सह सहकार्यं कृतवन्तः यत् तेन संयुक्तरूपेण मानवरूपी रोबोट् प्रदर्शननिर्माणपङ्क्तयः कारखानानि च निर्मातुं शक्यन्ते येन विशिष्टनिर्माणे बृहत्परिमाणेन गहनतया च अनुप्रयोगः प्राप्तुं शक्यते परिदृश्यानि ।

जीली ऑटोमोबाइल एमई सेण्टरस्य नवीनताप्रौद्योगिकीविभागस्य प्रमुखः जू जुन् इत्यनेन उक्तं यत् उन्नतनिर्माणस्य मूलभूतं साधनं उत्पादस्य गुणवत्तायां सुधारः, उत्पादनव्ययस्य न्यूनीकरणं, दक्षतां च वर्धयितुं वर्धमानानाम् व्यक्तिगतआवश्यकतानां पूर्तये विनिर्माणउद्योगः क्रमेण अस्ति उच्चस्वचालनात् व्यापकबुद्धिपर्यन्तं गच्छन्। ए.आइ.

तियानकी प्रौद्योगिक्याः राष्ट्रियप्रौद्योगिकीकेन्द्रस्य निदेशकः गुओ दाहोङ्गः अवदत् यत् तियानकी प्रौद्योगिकी मोटरवाहननिर्माणरेखा बुद्धिमान् उपकरण उद्योगस्य सेवां कर्तुं प्रतिबद्धा अस्ति तथा च बहुवर्षेभ्यः अस्मिन् गभीररूपेण संलग्नः अस्ति कुशलमानव-यन्त्रसहकार्यं प्रति। अस्मिन् समये त्रयः पक्षाः मिलित्वा असततनिर्माणसंस्थानानां निर्माणप्रक्रियायां मानवरूपी रोबोट्, उपकरणं, कार्मिकं, पर्यावरणं च सहकारिणां, अन्तरक्रियाशीलक्षमतानां च अभ्यासं कृतवन्तः बुद्धिमान् प्रौद्योगिकी समग्रसमाधानं यत् लचीलानां अनुकूलितानाञ्च उत्पादनरेखानां समर्थनं करोति, तथा च वाहननिर्माणरेखानां, मानवरूपीरोबोट्-मनुष्याणां च एकीकरणाय अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणीं अन्वेषयति

UBTECH, Geely तथा Tianqi इत्येतयोः मध्ये गठबन्धनं न केवलं अत्याधुनिकप्रौद्योगिक्याः क्षेत्रे त्रयाणां पक्षानां गहन अन्वेषणं अनुप्रयोगं च चिह्नयति, अपितु एतत् अपि प्रतिबिम्बयति यत् मानवरूपिणः रोबोट् वास्तविकबुद्धिमान् निर्माणानुप्रयोगपरिदृश्यानां प्रति त्वरिततां गच्छन्ति, नवीनं उत्पादकताम् गढ़यन्ति तथा च मम देशस्य New industrialization इत्यस्य साक्षात्कारं वर्धयन् नूतनं गतिं प्रदाति। भविष्ये त्रयः पक्षाः संयुक्तरूपेण वाहनस्य, भागानां च बुद्धिमान् निर्माणपरिदृश्यानां कृते मानवरूपी रोबोट्-इत्यस्य बृहत्-परिमाणस्य अनुप्रयोगस्य प्रचारार्थं प्रतिबद्धाः भविष्यन्ति |.

मानवरूपी रोबोट् अनुप्रयोगपरिदृश्यानि समृद्धानि भवन्ति, विकासस्य त्वरिततायै अनुकूलनीतयः च मुक्ताः भवन्ति

अस्माकं देशः विश्वस्य सर्वाधिकपूर्णः औद्योगिकव्यवस्थायुक्तः देशः अस्ति अस्य विश्वस्य बृहत्तमः पूर्णतमः च उत्पादनव्यवस्था अस्ति । "मानवरूपी रोबोट् उद्योगसंशोधनप्रतिवेदनस्य अनुसारं चीनस्य मानवरूपी रोबोट् बाजारस्य आकारः २०२४ तमे वर्षे प्रायः २.७६ अरब युआन् भविष्यति तथा च २०२९ तमे वर्षे ७५ अरब युआन् यावत् भविष्यति मानवरूपिणः रोबोट्-इत्येतत् प्रौद्योगिकी-प्रतियोगितायाः नूतनं उच्चभूमिं जातम् । अद्यैव उद्योगस्य सूचनाप्रौद्योगिकीप्रधिकारिणः च संगोष्ठीम् आयोजयित्वा प्रस्तावितवन्तः यत् तेषां कृते नूतनस्तम्भानां नूतनानां पटलानां च संवर्धनं त्वरितं करणीयम्, वैज्ञानिकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य अवसराः गृहीतव्याः, इत्यादिषु क्षेत्रेषु सटीकप्रयत्नेषु ध्यानं दातव्यम् मानवरूपी रोबोट्, तथा च नूतनगुणवत्तायुक्तस्य उत्पादकतायां विकासं त्वरयन्ति।

शङ्घाई, बीजिंग, वुहान इत्यादिषु स्थानेषु अपि मानवरूपस्य रोबोट्-उद्योगस्य विकासं वर्धयितुं प्रासंगिकाः समर्थननीतयः प्रवर्तन्ते । "औद्योगिकसेवाउद्योगसशक्तिकरणस्य उन्नयनस्य प्रवर्धनार्थं शंघाई कार्ययोजना (२०२४-२०२७)" इत्यस्मिन् कृत्रिमबुद्धेः निर्माणस्य च गहनं एकीकरणं प्रवर्धयितुं, राष्ट्रियमानवरूपी रोबोट् निर्माणनवाचारकेन्द्रं स्थापयितुं, तथा च... वाहनानां तथा विद्युत् उपकरणानां उत्पादनं, मानवरूपी रोबोट्-सक्षम-निर्माण-अनुप्रयोग-परिदृश्यानां समूहं निर्माय, रोबोट्-उत्पादन-समाधानं च निर्माति

नीतिः पूंजी च इत्यादिभिः बहुभिः कारकैः उत्प्रेरितः मानवरूपः रोबोट् उद्योगः विस्फोटकवृद्धेः आरम्भं करिष्यति इति अपेक्षा अस्ति । कारकम्पनीषु मानवरूपी रोबोट्-इत्यस्य व्यावहारिकप्रशिक्षणेन मानवरूपी रोबोट्-प्रौद्योगिक्याः औद्योगिकीकरण-प्रक्रियायाः त्वरितता भविष्यति, तत्सहकालं च बुद्धिमान्-निर्माणस्य विकासं उच्चस्तरं व्यापकक्षेत्रेषु च प्रवर्धयिष्यति |. UBTECH इत्यस्य उपाध्यक्षः शोधसंस्थायाः कार्यकारीनिदेशकः च Jiao Jichao इत्यस्य मतं यत् वास्तविककारनिर्माणवातावरणेषु मानवरूपी रोबोट्-नियोजनेन प्रयोक्तुं च सर्व-कारक-उत्पादन-आँकडानां निरन्तरं संचयः, एआइ-प्रौद्योगिक्याः उपयोगः, संवेदनार्थं, शिक्षितुं, पुनरावृत्तिः च कर्तुं, बन्दं प्राप्तुं च शक्यते -loop intelligent management humanoid इत्यस्य आधारेण रोबोटस्य स्वायत्तशिक्षणक्षमता नूतनकार्यस्य आवश्यकतानां अनुकूलतां शीघ्रं कर्तुं शक्नोति, निर्माणपरिदृश्येषु चपलं परिनियोजनं प्रदातुं शक्नोति, तथा च वाहनस्य उत्पादानाम् उच्चगुणवत्तायुक्तं चपलं च वितरणं प्राप्तुं साहाय्यं कर्तुं शक्नोति।

हुआन सिक्योरिटीज इत्यस्य हाले एव प्रकाशितेन शोधप्रतिवेदनेन सूचितं यत् वर्तमानश्रमान्तरेण रोबोट्-इत्यस्य औद्योगीकरणप्रक्रियायाः त्वरणं भवति, तथा च मानवरूपिणः रोबोट्-इत्यस्य अधःप्रवाह-अनुप्रयोग-परिदृश्याः समृद्धाः सन्ति औद्योगिक-परिदृश्येषु मानवरूपिणः रोबोट्-इत्येतत् मुख्यतया बुद्धिमान्-निर्माण-क्षेत्रे कार्यं कुर्वन्ति एआइ, रिमोट् सेन्सिंग्, एज कम्प्यूटिङ्ग् इत्येतयोः शक्तिं संयोजयन् IBM सुरक्षानिरीक्षणरोबोट्-इत्यस्य नूतन-पीढीयाः निर्माणार्थं अमेजन-कम्पनी स्वचालित-गोदाम-सञ्चालनस्य, रसद-प्रक्रियायाः च कृते रोबोट्-चालनार्थं एआइ-प्रौद्योगिक्याः उपयोगं करोति श्रमान्तरस्य विस्तारस्य कारणेन श्रमव्ययस्य वृद्धिः अभवत् तथा च कारखानयन्त्रप्रतिस्थापनस्य माङ्गल्याः क्रमेण वृद्धिः अभवत्, येन रोबोट्-इत्यस्य औद्योगिकीकरणे अधिकं त्वरितता भविष्यति इति अपेक्षा अस्ति