समाचारं

ली झेङ्गदाओ इत्यस्य विदाई : मिथ्याप्रतिष्ठायाः कष्टं किमर्थम् ?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः ज़ेङ्ग सियी

त्सुङ्ग-दाओ ली संस्थायाः मृत्युलेखानुसारं विश्वप्रसिद्धः वैज्ञानिकः, भौतिकशास्त्रे नोबेल् पुरस्कारविजेता, चीन-अमेरिकन-भौतिकशास्त्रज्ञः त्सुङ्ग-दाओ ली च अगस्त-मासस्य ४ दिनाङ्के प्रातः २:३३ वादने सैन्फ्रांसिस्को-नगरे स्वगृहे मृतः । समयः, तस्य रोगस्य अप्रभाविचिकित्सायाः कारणात् ९७ वर्षे निधनम् अभवत् ।

ली झेङ्गदाओ न केवलं भौतिकशास्त्रे दिग्गजः आसीत्, अपितु अन्येषां वैज्ञानिकक्षेत्राणां विकासं सक्रियरूपेण प्रवर्धितवान्, प्रवर्धितवान् च, मम देशे प्राकृतिकविज्ञानक्षेत्रे प्रतिभासंवर्धनार्थं महत् योगदानं च दत्तवान्

ली झेङ्गदाओ इत्यस्य जन्म १९२६ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के शाङ्घाई-नगरे जियाङ्गसु-नगरस्य सुझोउ-नगरात् अभवत् । अध्ययनस्य युगं युद्धेन सह सङ्गतम्, जापानीजनाः चीनदेशे आक्रमणं कृतवन्तः, प्रशान्तयुद्धं च प्रारब्धम्, ली झेङ्गदाओ अत्यन्तं कठिनपरिस्थितौ अध्ययनं कुर्वन् आसीत्, ततः परं युद्धस्य कारणात् सः कुन्मिंग्-नगरं प्रति स्थानान्तरितः study नानकाई विश्वविद्यालय।

१९४५ तमे वर्षे पेकिङ्गविश्वविद्यालयस्य छात्रत्वेन ली झेङ्गदाओ दक्षिणपश्चिमसम्बद्धविश्वविद्यालयस्य भौतिकशास्त्रविभागे नामाङ्कनं कृतवान् । अत्र प्रोफेसर वु दायोउ इत्यनेन ली झेङ्गदाओ इत्यस्मै उच्चतमगुणवत्तायुक्तं भौतिकशास्त्रशिक्षणमञ्चं प्रदत्तम् ।


ली झेङ्गदाओ पेकिङ्ग विश्वविद्यालयस्य मानदप्रोफेसरपुरस्कारसमारोहे भागं ग्रहीतुं वु दायोउ इत्यनेन सह गतः स्रोतः : पेकिङ्ग् विश्वविद्यालयस्य भौतिकशास्त्रस्य विद्यालयः

१९४६ तमे वर्षे वु दायो इत्यस्य अनुशंसया ली झेङ्गदाओ अध्ययनार्थं अमेरिकादेशं गतः सः शिकागो विश्वविद्यालये नोबेल् पुरस्कारविजेता भौतिकशास्त्रे स्नातकोत्तरः च ई भौतिकशास्त्रे सक्रियसीमासंशोधनम्। चतुर्वर्षेभ्यः अनन्तरं ली झेङ्गदाओ शिकागोविश्वविद्यालयात् डॉक्टरेट् पदवीं प्राप्य भौतिकशास्त्रक्षेत्रे शोधकार्यं कृतवान् ।

सः चिरकालात् भौतिकशास्त्रस्य शोधकार्यं कुर्वन् अस्ति तथा च क्वाण्टम् क्षेत्रसिद्धान्तः, प्राथमिककणसिद्धान्तः, नाभिकीयभौतिकशास्त्रम्, सांख्यिकीययान्त्रिकशास्त्रम्, द्रवयान्त्रिकशास्त्रम्, खगोलभौतिकशास्त्रम् इत्यादिषु अनेकक्षेत्रेषु अग्रणीं स्थलचिह्नं च कार्यं कृतवान् ।

१९५७ तमे वर्षे ३० वर्षाणां प्रारम्भे एव आसीत् त्सुङ्ग-दाओ ली, चेन्-निङ्ग याङ्ग च समतायाः असंरक्षणस्य नियमस्य उपयोगेन भौतिकशास्त्रस्य मुकुटं भौतिकशास्त्रस्य नोबेल् पुरस्कारं प्राप्तवन्तौ

शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य ली झेङ्गदाओ संस्थायाः वेबसाइट् इत्यस्य अनुसारं दुर्बलपरस्परक्रियासु समता-असंरक्षणस्य सिद्धान्तेन समरूपतायाः विषये विश्वस्य अवगमनं पूर्णतया परिवर्तितम्, मनुष्याणां कृते सूक्ष्मदर्शिकजगत् अन्वेषणार्थं नूतनं द्वारं उद्घाटितम्, भौतिकशास्त्रस्य विकासं च प्रवर्धितम् यस्य कृते ते संयुक्तरूपेण १९५७ तमे वर्षे भौतिकशास्त्रस्य नोबेल् पुरस्कारं प्राप्तवन्तः । एतत् प्रथमवारं चीनदेशीयः विश्वस्य सर्वोच्चवैज्ञानिकसम्मानं प्राप्तवान्, येन चीनीयराष्ट्रस्य राष्ट्रियविश्वासः, गौरवः च महतीं वर्धितम्।

भौतिकशास्त्रे विशालकायः जातः ली झेङ्गदाओ चीनदेशस्य वैज्ञानिकशिक्षायाः विषये सर्वदा चिन्तयति स्म । १९८४ तमे वर्षे सितम्बर्-मासस्य ३० दिनाङ्के ली झेङ्गदाओ इत्यनेन चीनीयविज्ञान-अकादमीयाः शिक्षामन्त्रालयस्य च प्रासंगिकनेतृभिः सह चर्चा-समागमस्य अध्यक्षता कृता तस्मिन् वर्षे सैद्धान्तिक-संस्थायाः कृते पोस्ट-डॉक्टरेल्-मोबाइल-स्थानकस्य स्थापनायाः "योजना" चीनी विज्ञान-अकादमीयाः भौतिकशास्त्रं तथा च राष्ट्रिय-पश्चात्-डॉक्टरल-विज्ञान-कोषस्य परीक्षण-कार्यन्वयनार्थं "विनियमाः" प्रारम्भे निर्धारिताः आसन् (उभौ अपि मसौदाः सन्ति)

१९८५ तमे वर्षे मध्यभागे राज्यपरिषद् मम देशे डॉक्टरेट्-उत्तर-संशोधन-व्यवस्थायाः परीक्षण-कार्यन्वयनस्य आधिकारिकरूपेण अनुमोदनं कृतवती ।

सुधारस्य उद्घाटनस्य च अनन्तरं ली झेङ्गदाओ चीनदेशं बहुधा प्रत्यागत्य चीनीयछात्राणां कृते व्याख्यानानि ददाति स्म, तेषां कृते विदेशेषु अध्ययनस्य अवसरान् अपि सृजति स्म विज्ञानं प्रौद्योगिकी च शिक्षायाः। सः निर्मितस्य CUSPEA (China-U.S. Joint Entrance Physics Graduate Program) इत्यस्य वर्णनं कुर्वन् सः अवदत् यत् समता-असंरक्षणस्य नियमस्य (नोबेल्-पुरस्कारस्य कार्यस्य) करणस्य अपेक्षया एतत् अधिकं सार्थकम् अस्ति

एते छात्राः अपेक्षां पूरयित्वा स्वस्वसंशोधनक्षेत्रेषु उत्कृष्टानि उपलब्धयः प्राप्तवन्तः, तेषु अधिकांशः राष्ट्रियवैज्ञानिकसंशोधनस्य विकासस्य मुख्याधारः भवितुम्, मम देशस्य प्राकृतिकविज्ञानस्य प्रबलविकासं च प्रवर्धयितुं स्वमातृभूमिं प्रति प्रत्यागन्तुं चितवान्

१९५७ तमे वर्षे नोबेल्-पुरस्कारं प्राप्य ली त्सुङ्ग-दाओ अवदत्- सर्वं वैज्ञानिकं ज्ञानं अनिश्चितम् अस्ति ।

अधुना केवलं निश्चितं यत् याङ्ग झेनिङ्ग इव दृश्यक्रमस्य विषये कोऽपि इतः परं चिन्तां न करिष्यति।

(Times Weekly इति पत्रिकायाः ​​व्यापकं स्रोतः Pengbai News, Ifeng.com इत्यादिभ्यः प्राप्तम् अस्ति)