समाचारं

Daotong Intelligent EVO Lite उद्योगश्रृङ्खला ड्रोन् विमोचितम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन 5 अगस्तदिनाङ्के सूचना दत्ता यत् दाओटोङ्ग इंटेलिजेण्ट् इत्यनेन अद्य आधिकारिकतया स्वस्य उद्योगश्रृङ्खला EVO Lite इति ड्रोनस्य घोषणा कृता, यत् 866g हल्के डिजाइनं स्वीकुर्वति तथा च AI लक्ष्यपरिचयकार्यस्य समर्थनं करोति यत् इदं पुलिसकानूनप्रवर्तनस्य, सुरक्षागस्त्यस्य, आपत्कालीनबचनापरिदृश्यानां च कृते उपयुक्तम् अस्ति


समाचारानुसारं Daotong Intelligent EVO Lite उद्योगश्रृङ्खलायां ड्रोन् लघु, पोर्टेबल, संचालनं द्रुतं, नियन्त्रणं च सुलभं च भवति ।एआइ लक्ष्यपरिचयस्य समर्थनं कुर्वन्तुत्रिपक्षीय द्विनेत्रदृष्टिबाधपरिहारकार्यम्, स्वयमेव बहुविधवस्तूनाम् अभिज्ञानं, स्थानं च ज्ञातुं शक्नोति ।


Daotong बुद्धिमान EVO Lite उद्योग श्रृंखला UAV866g हल्के डिजाइन अपनावेतन्तुनानन्तरं आयामाः २१०×१२३×९५मि.मी, कैरी-ऑन्-बैक्पैक्-मध्ये लोड् कर्तुं शक्यते, एक-व्यक्ति-कार्य-कृते च उपयुक्तम् अस्ति ।


EVO Lite उद्योगश्रृङ्खलायाः ड्रोनस्य आधिकारिकः अधिकतमः उड्डयनसमयः प्रायः ४० मिनिट् भवति ।अधिकतमं क्षैतिजं उड्डयनवेगं १८ मीटर्/सेकेण्ड्, अधिकतमं उड्डयनस्य ऊर्ध्वता 2,000 मीटर् अस्ति आधिकारिककम्पनी Autel Enterprise व्यावसायिकं उड्डयनमिशनसॉफ्टवेयरं प्रदाति, यत् एकं अन्तरक्रियाशीलं डिजाइनं अन्तरफलकं स्वीकरोति तथा च विभक्त-पर्दे प्रदर्शनं, कस्टम्-उपकरणपट्टिकाः, अफलाइन-नक्शाः च इत्यादीनि कार्याणि एकीकृत्य स्थापयति



Daotong Intelligent EVO Lite उद्योगश्रृङ्खला ड्रोन् AI लक्ष्यपरिचयस्य तथा स्थितिनिर्धारणकार्यस्य समर्थनं करोति विस्तृतकोण/अवरक्तलेन्सस्य AI एल्गोरिदमस्य च माध्यमेन, ड्रोन् बहुविधं लक्ष्यवस्तुं यथा जनाः, काराः, जहाजाः च पहिचानं कर्तुं शक्नोति, लक्ष्यस्थानं च प्रक्षेपयितुं शक्नोति मानचित्रे ।


EVO Lite 640T उद्योग संस्करणद्वय-प्रकाश-जिम्बल-दृश्य-प्रकाश-कॅमेरा-युक्तम्, परिचालननिर्णयस्य कृते तापीयप्रतिबिम्बनकैमराभिः पूरितम्;१-इञ्च् CMOS दृश्यमानप्रकाशकॅमेरेण सुसज्जितम्, ISO अधिकतमं 48000 (रात्रौ दृश्यविधिः)

IT Home Daotong Intelligent EVO Lite Industry Series UAV इत्यस्य पैरामीटर् सूचनां निम्नलिखितरूपेण संलग्नं करोति।


Autel Intelligent EVO Lite उद्योगश्रृङ्खला ड्रोन् Autel SkyLink इमेज ट्रांसमिशन प्रौद्योगिकीम् अङ्गीकुर्वन्ति, यत्र संकेतानां प्रसारणार्थं १ चैनलः, संकेतानां प्राप्त्यर्थं २ चैनलाः च सन्तिचित्रसञ्चारस्य दूरं प्रायः १२ किलोमीटर् भवतिसमर्थन 2.4GHz / 5.8GHz अनुकूली आवृत्ति हॉपिंग संचरण, विलम्बः <200 मिलीसेकेण्ड्, .वास्तविकसमये 1080P / 30FPS चित्राणि प्रसारयितुं शक्नोति