समाचारं

Pinduoduo प्रथमवारं सूचीयां अस्ति, Huawei शीर्ष 100 मध्ये नास्ति, नवीनतमं Fortune 500 विमोचितम् →

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

2024.08.05


अस्मिन् लेखे शब्दानां संख्या : ४६६१, पठनसमयः प्रायः ७ निमेषाः

आमुख: काः प्रौद्योगिकीकम्पनयः सर्वाधिकं लाभप्रदाः सन्ति ?

लेखक |चीन व्यापार समाचार लियू जिया प्रशंसक Xuehan लू हान चेन Yangyuan ली ना कियान Tongxin वांग जेन

अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून ग्लोबल ५०० इति नवीनतमसूची प्रकाशिता । अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विक सकलराष्ट्रीयउत्पादस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति

५०० कम्पनीनां समग्रलाभः वृद्धिमार्गे पुनः आगतः । २०२३ तमे वर्षे विश्वस्य शीर्ष ५०० कम्पनीनां कुललाभः ३ खरब अमेरिकी-डॉलर्-समीपे भविष्यति, यत् पूर्ववर्षस्य तुलने २.३% अधिकम् अस्ति

शीर्षदशकम्पनीषु अमेजन, एप्पल् इति प्रौद्योगिकीकम्पनीद्वयं क्रमशः द्वितीयं सप्तमं च स्थानं वर्तते, गूगलः, माइक्रोसॉफ्ट् च क्रमशः १७, २६ च स्थाने सन्ति एनवीडिया प्रथमवारं सूचीयां २२२ स्थानं प्राप्तवान्, अस्मिन् वर्षे प्रथमवारं सूचीं कृत्वा कम्पनीषु सर्वोच्चस्थानं प्राप्तवान् ।

शीर्षस्थाने चीनीयप्रौद्योगिकीकम्पनयः सन्ति Hon Hai Precision Industry (32), JD.com (47), China Mobile (55), Alibaba (70), Huawei (103), इत्यादयः ।

अन्तर्जालक्षेत्रे बृहत्कम्पनीनां समग्रवृद्धिः वर्धिता अस्ति । चीनदेशस्य पञ्चसु अन्तर्जालविशालकायेषु अलीबाबा द्वौ स्थानौ पतितः, यदा तु जेडी डॉट् कॉम्, टेन्सेन्ट्, मेइटुआन् च सर्वेषां क्रमाङ्कनं सुधरितवान् तस्मिन् एव काले पिण्डुओडुओ प्रथमवारं सूचीं कृतवान्, ३४.९८ अमेरिकीडॉलर्-मूल्येन ४४२ स्थानं प्राप्तवान् चीनस्य अन्तर्जाल-उद्योगस्य पुनरुत्थानस्य लाभं प्राप्य मेइटुआन्-इत्येतत् सूचीयां सर्वाधिकं क्रमाङ्कन-सुधारं प्राप्तवती चीनी-कम्पनी अभवत्, ८३ स्थानानि कूर्दित्वा ३८४ तमे स्थाने अभवत् ४७ तमे स्थाने स्थितः जेडी डॉट् कॉम् प्रथमवारं शीर्ष ५० मध्ये प्रविष्टवान् ।

काः टेक् कम्पनयः सर्वाधिकं लाभप्रदाः सन्ति ?

फॉर्च्यून ग्लोबल ५०० क्रमाङ्कने सर्वासु कम्पनीषु तेषां व्यापारक्षेत्रानुसारं वर्गीकरणं भवति । वित्त, ऊर्जा, वाहनानि तथा भागाः, उच्चप्रौद्योगिकी, स्वास्थ्यसेवा च इति पञ्च प्रमुखाः उद्योगाः सूचीयां कुलकम्पनीनां ६०%, कुलराजस्वस्य ६५% च भागं धारयन्ति तेषु उच्चप्रौद्योगिकीयुक्तानां उद्यमानाम् परिचालनप्रतिफलनस्य दरः उद्योगे सर्वोत्तमेषु अन्यतमः अस्ति ।

सूची दर्शयति यत् २०२४ तमे वर्षे फॉर्च्यून ग्लोबल ५०० सूचीयां ३३ उच्चप्रौद्योगिकीयुक्ताः कम्पनयः प्रविष्टाः सन्ति ।तेषां औसतसञ्चालनआयः ८८.२ अरब अमेरिकीडॉलर् अस्ति तथा च तेषां औसतलाभः १४.६ अब्ज अमेरिकीडॉलर् अस्ति एतेषु ३३ उच्चप्रौद्योगिकीकम्पनीषु १६ अमेरिकन उच्चप्रौद्योगिकीकम्पनयः सन्ति, येषां औसतसञ्चालनआयः १०२.६ अब्ज अमेरिकीडॉलर्, लाभः च २३.६ अब्ज अमेरिकीडॉलर् अस्ति एप्पल्, अल्फाबेट्, माइक्रोसॉफ्ट्, मेटा प्लेटफॉर्म्स् इत्यादीनां कृते एव २८२.२ अब्ज अमेरिकीडॉलर्-रूप्यकाणां शुद्धलाभः अभवत् । विगतवर्षे एताः कम्पनीः जननात्मककृत्रिमबुद्धेः क्षेत्रे अपि बृहत्रूपेण परिनियोजनं प्रारब्धवन्तः । माइक्रोसॉफ्ट् इत्यस्य उदाहरणरूपेण २०२३ तमे वर्षात् माइक्रोसॉफ्ट् इत्यनेन स्टार्टअप ओपनएआइ इत्यनेन सह सहकार्यं कृतम् अस्ति तथा च बृहत् मॉडल् तथा आर्टिफिशियल इन्टेलिजेन्स प्रौद्योगिक्यां निवेशः बहुवारं वर्धितः अस्ति, तथा च कम्पनीयाः स्टॉक् मूल्यं निरन्तरं वर्धमानम् अस्ति

तदतिरिक्तं १७ अ-अमेरिकीय-उच्च-प्रौद्योगिकी-कम्पनयः (६ मुख्यभूमि-चीनी-कम्पनयः सहितम्) सन्ति, येषां औसत-सञ्चालन-आयः ७४.६ अब्ज-अमेरिकीय-डॉलर्, औसत-लाभः ६.३ अब्ज-अमेरिकीय-डॉलर् च अस्ति

५० सर्वाधिकलाभप्रदानां कम्पनीनां सूचीयां (लाभसूची) अमेरिकनप्रौद्योगिकीकम्पनयः त्रीणि एप्पल्, गूगलस्य मूलकम्पनी अल्फाबेट्, माइक्रोसॉफ्ट् च क्रमशः द्वितीयं, चतुर्थं, पञ्चमस्थानं च प्राप्तवन्तः चीनीयप्रौद्योगिकीकम्पनीषु TSMC, Tencent, China Mobile च अस्मिन् सूचौ सन्ति ।

रिटर्न ऑन इक्विटी (ROE) इत्यस्य दृष्ट्या होम डिपो 1,450% अधिकं रिटर्न् ऑन इक्विटी इत्यनेन सह सूचीयां शीर्षस्थाने अस्ति, प्रौद्योगिकी कम्पनी ओरेकल द्वितीयस्थानं प्रति कूर्दति, एप्पल् 792% अधिकं रिटर्न् ऑन इक्विटी अस्ति .

आरओई इत्यस्य दृष्ट्या चीनीयकम्पनीषु शीर्षदशसु प्रौद्योगिकीकम्पनीषु पिण्डुओडुओ होल्डिङ्ग्स्, टीएसएमसी, सीएटीएल, क्वाण्टा कम्प्यूटर्, मिडिया, लक्सशेयर प्रिसिजन, लेनोवो ग्रुप् च सन्ति

ज्ञातव्यं यत् सर्वाधिकलाभमार्जिनयुक्तेषु शीर्षपञ्चसु कम्पनीषु त्रयः अर्धचालक-इलेक्ट्रॉनिकघटक-उद्योगयोः सन्ति, यथा एनवीडिया, टीएसएमसी, ब्रॉडकॉम् च, ये द्वितीयतः चतुर्थस्थानं प्राप्नुवन्ति

प्रथमवारं सूचीं कृतवती एनवीडिया इत्येतत् उदाहरणरूपेण गृह्यताम्, गतवर्षे कम्पनीयाः राजस्वं ६०.९ अरब अमेरिकीडॉलर् यावत् अभवत्, कम्पनी जनरेटिव आर्टिफिशियल इन्टेलिजेन्स मॉडल् इत्यस्य प्रशिक्षणार्थं ८०% अधिकं उन्नतप्रक्रियाचिप्स् प्रदाति, तथा च... एकस्य नूतनस्य "औद्योगिकक्रान्तिस्य" कोरः।

तदतिरिक्तं सूचीयां टेस्ला-क्लबस्य क्रमाङ्कनं पूर्ववर्षात् ४२ स्थानानि उच्छ्रित्वा ११० स्थानं प्राप्तवान् । गतवर्षे कम्पनीयाः राजस्वं प्रायः ९६.८ अब्ज डॉलर आसीत् । सम्प्रति विश्वस्य धनीजनानाम् सूचीयां टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः अद्यापि शीर्षस्थानं धारयति । अस्मिन् वर्षे जूनमासे टेस्ला-नगरस्य भागधारकाः मस्क-महोदयाय ५६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां क्षतिपूर्ति-सङ्कुलस्य अनुमोदनार्थं मतदानं कृतवन्तः, यत् अमेरिकन-कम्पन्योः इतिहासे बृहत्तमं प्रोत्साहन-सङ्कुलं जातम्

२०१८ तमे वर्षे मस्कः वेतनद्यूतसमझौतां स्वीकृतवान्, यस्य अर्थः अस्ति यत् यदा ६ वर्षाणाम् अन्तः कम्पनीयाः मूल्यं १,९००% वर्धते तदा मस्कः पुरस्काररूपेण प्रायः ९% भागं प्राप्स्यति अस्मिन् वर्षे पूर्वं दावस्य प्रतिक्रियारूपेण मस्कः अवदत् यत् "यदि कस्यापि कम्पनीयाः मुख्याधिकारी मम शर्ताः स्वीकुर्वति तर्हि सः अस्याः कम्पनीयाः स्टॉकं क्रेतव्यः! भवान् फॉर्च्यून ५०० कम्पनीयाः कस्यापि मुख्यकार्यकारीयाः एतत् कर्तुं वक्तुं शक्नोति। कार्यप्रदर्शनस्य लक्ष्यं अस्वीकार्यम् अस्ति कस्मैचित्” इति ।

पिण्डुओडुओ प्रथमवारं सूचीयां प्रविशति, मेइटुआन् सर्वाधिकं शीघ्रं उत्तिष्ठति

सूचीस्थेषु ई-वाणिज्य-कम्पनीषु गतवर्षे चतुर्थस्थाने पतितः अमेजन-कम्पनी वालमार्ट-संस्थायाः पश्चात् द्वितीयस्थानं प्राप्तवान् ।

अमेजनस्य शुद्धविक्रयः २०२३ तमे वर्षे १२% वर्धते, ५७४.८ अरब अमेरिकीडॉलर् यावत् भविष्यति, यस्मिन् एडब्ल्यूएस विभागस्य विक्रयः वर्षे वर्षे १३% वर्धते, ९०.८ अब्ज अमेरिकीडॉलर् यावत् भविष्यति २०२३ तमे वर्षे कम्पनीयाः शुद्धलाभः ३०.४ अब्ज अमेरिकीडॉलर् आसीत्, यत् सफलतया लाभं कृतवान् ।

परन्तु उपभोक्तृप्रवृत्तीनां विषये अमेजन-कार्यकारीभिः अद्यैव उक्तं यत् उपभोक्तारः अधिकं सावधानाः भवन्ति, न्यूनमूल्यानां उत्पादानाम् अपि प्राधान्यं ददति । ई-वाणिज्यव्यापारे अमेजन-कम्पनी टेमु, SHEIN इत्यादीनां कम्पनीनां प्रतिस्पर्धायाः सामनां करोति, ये कारखानानां औद्योगिकमेखलानां च प्रत्यक्ष-आपूर्ति-शृङ्खलानां माध्यमेन न्यून-लाभ-वस्तूनि प्रदास्यन्ति

तदतिरिक्तं अमेजनः अस्मिन् वर्षे अपि कर्मचारिणां परिच्छेदनं निरन्तरं कर्तुं योजनां करोति, एकाधिकारस्य अन्वेषणस्य च सामनां करोति।

चीनदेशस्य ई-वाणिज्यकम्पनीषु पिण्डुओडुओ अस्मिन् वर्षे प्रथमवारं फॉर्च्यून ग्लोबल ५०० सूचीयां स्थानं प्राप्तवान् ।

वित्तीयप्रतिवेदने ज्ञायते यत् २०२३ तमे वर्षे पिण्डुओडुओ इत्यस्य वार्षिकराजस्वं वर्षे वर्षे ९०% वर्धते २०२४ तमे वर्षे प्रथमत्रिमासे ८६.८ अरब युआन् राजस्वं प्राप्स्यति, यत् वर्षे वर्षे १३१% वृद्धिः भविष्यति, तथा च... शुद्धलाभः वर्षे वर्षे २४६% वर्धते ।

सम्प्रति डुओडुओ-सीमापारं उत्तर-अमेरिका, ओशिनिया, यूरोप्, एशिया च समाविष्टाः ७० देशाः प्रदेशाः च आच्छादिताः सन्ति । देशे वा विदेशे वा, "कममूल्यानि" पिण्डुओडुओ इत्यस्य राजस्वस्य आदेशस्य मात्रायां च तीव्रवृद्धिं आनयत् यत् "कममूल्यानां" अन्तर्गतं व्यापारिणां आपूर्तिशृङ्खलानां च हितस्य सन्तुलनं कथं करणीयम् इति वर्तमानकाले पिण्डुओडुओ इत्यस्य कृते महत्त्वपूर्णा चुनौती अस्ति।

चीनीय-ई-वाणिज्य-कम्पनीषु अलीबाबा-संस्थायाः ७० तमे स्थाने अस्ति, यत् गतवर्षस्य तुलने द्वौ स्थानौ न्यूनम् अस्ति । विगतवर्षे अलीबाबा-संस्थायाः अमेरिकी-शेयर-विपण्य-मूल्यं प्रथमवारं पिण्डुओडु-संस्थायाः अतिक्रान्तम् । अलीबाबा-कम्पनी स्वस्य समवयस्कानाम् अपेक्षया वृद्धिं निर्वाहयितुम् आव्हानानां सामनां कृतवान् अस्ति । वित्तवर्षे २०२४ अली इत्यस्य राजस्वस्य वर्षे वर्षे ८% वृद्धिः अभवत्, तथा च परिचालनलाभस्य वृद्धिः वर्षे वर्षे १३% अभवत् ।

विगतवर्षे अलीबाबा इत्यनेन स्वस्य "1+6+N" संगठनात्मकसुधारः सम्पन्नः, अलीबाबा समूहस्य मुख्यकार्यकारीरूपेण झाङ्ग योङ्गस्य उत्तराधिकारी अभवत् तथा च अलीबाबा क्लाउडस्य अध्यक्षः मुख्यकार्यकारी च अभवत् ताओटियन समूहस्य निदेशकः मुख्यकार्यकारी च। अलीबाबा-सङ्घस्य संचालकमण्डलस्य अध्यक्षः त्साई चोङ्गक्सिन् एकदा अवदत् यत्, "अलीबाबा विगतकेषु वर्षेषु पृष्ठतः पतितः, वयं च विस्मृतवन्तः यत् वास्तविकग्राहकाः के सन्ति, सम्प्रति अलीबाबा विभिन्नव्यापारशक्तयोः समन्वयं कर्तुं पुनः आगच्छति, येन "ताओटियनः पुनरुत्थानम्" करोति " सर्वोच्चप्राथमिकतायुक्तं कार्यं, तथा च ई-वाणिज्यस्य आग्रहः। वाणिज्यस्य मार्गे, मेघगणनायाः च मूलव्यापाररूपेण। "बृहत् कम्पनीरोगस्य" निवारणं, उद्यमशीलतायाः भावनां निर्वाहयितुं च अलीबाबा-संस्थायाः कृते महत्त्वपूर्णाः आव्हानाः अभवन् ।

जेडी डॉट कॉम् प्रथमवारं शीर्ष ५० मध्ये प्रविष्टवान् । गतवर्षे कम्पनीयाः वार्षिकराजस्वं १.०८४७ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.७% वृद्धिः अभवत् । २०२३ तमे वर्षे JD.com इत्यस्य शुद्धलाभः २४.२ अरब युआन् भविष्यति, यत् वर्षे वर्षे १३३% वृद्धिः भविष्यति । एकतः जेडी डॉट कॉम इत्यनेन स्वस्य केचन हानिकारकव्यापाराः संकुचिताः सन्ति, अपरतः जेडी डॉट कॉम इत्यनेन विगतसार्धवर्षेभ्यः परिष्कृतानि कार्याणि सुदृढाः कृताः, जेडी डॉट कॉम इत्यनेन निरन्तरं स्वस्य कर्मचारिणां आयस्य समायोजनं कृतम् अस्ति। व्यावसायिकसंरचना, समग्ररणनीतिः च।

गतवर्षे प्रथमवारं सूचीं प्राप्तवती मेइटुआन् चीनदेशस्य कम्पनी अभवत् या स्वस्य क्रमाङ्कनं सर्वाधिकं सुधारितवान् । मेइटुआन् गतवर्षे २७६.७ अरब युआन् राजस्वं प्राप्तवान्, वर्षे वर्षे २६% वृद्धिः, हानिम् अपि लाभे परिणमयितवान् ।

वित्तीयप्रतिवेदनात् न्याय्यं चेत्, Meituan इत्यस्य मूलस्थानीयव्यापाराः (खाद्यवितरणं, आन्तरिकहोटेलाः, यात्रा च, Meituan फ्लैशविक्रयणं, होमस्टे, परिवहनटिकटं च सहितम्) गतवर्षे वार्षिकराजस्वं २९% वर्धमानं २०६.९ अरब युआन् यावत् अभवत्, तथा च परिचालनलाभः ३८.७ अरब युआन् प्राप्तः, यत् वर्षे वर्षे ३१.२% वृद्धिः अभवत् ।

मेइटुआन् इत्यस्य शेयरमूल्यं २०२३ तमे वर्षे न्यूनं भविष्यति उद्योगस्य मतं यत् एकतः उपभोक्तृवातावरणं अद्यापि पुनः स्वस्थतां प्राप्नोति इति कारणतः, अपरतः च स्थानीयजीवनव्यापारः डौयिन्, कुआइशौ इत्यादिभ्यः मञ्चेभ्यः चुनौतीनां सामनां करोति। अस्मिन् वर्षे आरम्भात् एव मेइटुआन् इत्यनेन नूतनस्य संगठनात्मकसंरचनायाः समायोजनस्य घोषणा कृता, यत्र बहुविधकोरस्थानीयव्यापारसम्बद्धव्यापाराः एकीकृताः, प्रौद्योगिक्याः अन्तर्राष्ट्रीयकरणसम्बद्धव्यापाराणां च प्राथमिकताम् अधिकं वर्धयति।

हुवावे १०३ तमे स्थाने अस्ति

संचारक्षेत्रे हुवावे अद्यापि चीनदेशस्य प्रमुखा कम्पनी अस्ति, गतवर्षे अस्य स्थानं १११ तमे स्थाने अस्ति, तस्याः क्रमाङ्कनं च सुदृढम् अभवत् ।

विगतकेषु वर्षेषु हुवावे-कम्पनीयाः महतीं उतार-चढावः अभवत् वर्षाः। पूर्वं प्रकाशितानां आँकडानां आधारेण हुवावे २०२३ तमे वर्षे ७०४.२ अरब युआन् वैश्विकविक्रयराजस्वं ८७ अरब युआन् शुद्धलाभं च प्राप्स्यति । तेषु टर्मिनलव्यापारः अस्मिन् स्तरे हुवावे-कम्पन्योः लाभवृद्धेः महत्त्वपूर्णः समर्थनबिन्दुः अभवत् ।

परन्तु स्थायिविकासस्य दृष्ट्या हुवावे अद्यापि जटिलबाह्यवातावरणेन आनयितानां आव्हानानां सामनां करोति । प्रतिबन्धानां सामान्यीकरणात् आरभ्य सामान्यसञ्चालनपर्यन्तं, अस्तित्वात् विकासपर्यन्तं, हुवावे कथं अधिकलचीलापूर्तिशृङ्खलाक्षमतानां निर्माणं करोति तथा च उच्चगुणवत्तायुक्तव्यापारनिरन्तरताम् उत्पादप्रतिस्पर्धां च सुनिश्चितं करोति इति तस्य भविष्यस्य स्थायिविकासस्य मूलम् अस्ति

फॉक्सकॉन् इत्यस्य मूलकम्पनी Hon Hai Precision Industry एप्पल् इत्यस्य बृहत्तमः अनुबन्धनिर्माता अस्ति, यः गतवर्षे २७ तः अस्मिन् वर्षे ३२ स्थाने पतितः। अन्यः फाउण्ड्री-विशालकायः पेगाट्रॉन् इति अपि गतवर्षे ३३३ तः अस्मिन् वर्षे ३७५ यावत् न्यूनीकृतः ।

गतवर्षे एप्पल् इत्यादीनां उपभोक्तृविद्युत्पदार्थानाम् दुर्बलविक्रयणस्य कारणेन होन् है प्रिसिजनस्य प्रदर्शनं दबावेन आसीत् तथापि कृत्रिमबुद्धिसर्वरस्य अन्येषां सम्बन्धिनां व्यवसायानां च वैश्विकमागधायाः कारणेन होन् है प्रिसिजनस्य प्रदर्शनं विविधविन्यासयुक्तस्य होन् है प्रिसिजनस्य प्रदर्शनं भवति स्म तीक्ष्णतया पुनः उच्छ्रितः। अपेक्षा अस्ति यत् २०२४ तमे वर्षे तस्य समग्रसर्वर-आयस्य ४०% अधिकं भागं कृत्रिम-बुद्धि-सर्वर्-इत्येतत् भवति ।

शाओमी इत्यस्य क्रमाङ्कनम् अपि गतवर्षे ३६० तः अस्मिन् वर्षे ३९७ यावत् न्यूनीकृतम् । सीमापारं नूतन ऊर्जा स्मार्टकारस्य क्षेत्रे शाओमी आधिकारिकतया प्रविष्टा अस्ति। फॉर्च्यून् इत्यनेन उक्तं यत् ऑटोव्यापारस्य राजस्वस्य प्रभावः कम्पनीयाः भविष्यस्य सूचीयां क्रमाङ्कने अपि भविष्यति।

तदतिरिक्तं गतवर्षे प्रथमवारं फॉर्च्यून ५०० सूचीयां भवितुं उन्नतविनिर्माणकम्पनी लक्सशेयर प्रिसिजन इत्यस्याः क्रमाङ्कनं गतवर्षे ४७९ तः अस्मिन् वर्षे ४८८ यावत् न्यूनीकृतम् अस्ति।

अर्धचालककम्पनीनां क्रमाङ्कनं सामान्यतया न्यूनं भवति

विगतवर्षे उपभोक्तृविद्युत्सामग्रीविपण्यस्य दुर्बलता, कृत्रिमबुद्धेः लोकप्रियता च अर्धचालक-उद्योगस्य मुख्यविषयः अभवत्, अन्तिमेषु वर्षेषु फॉर्च्यून ५००-सूचीनां तुलनां कृत्वा संवाददाता समग्रसूचौ वैश्विक-अर्धचालक-कम्पनयः इति ज्ञातवान् तथा उन्नतनिर्माणकम्पनयः सूचीयां आसन् तथापि एआइ-उत्साहेन प्रभावितानां चिप्-डिजाइन-कम्पनीनां मध्ये एनवीडिया-संस्था सफलतया सूचीयां प्रविष्टा, यदा तु ब्रॉडकॉम-संस्था क्रमाङ्कने वर्धिता, लाभान्तरे च प्रविष्टा सूची।

अर्धचालकनिर्माणविशालकायस्य दृष्ट्या अद्यापि सैमसंग इलेक्ट्रॉनिक्सस्य श्रेणी अस्ति, परन्तु अस्मिन् वर्षे कम्पनीयाः श्रेणी ३१ अस्ति, यत् गतवर्षात् षट् स्थानानि न्यूनम् अस्ति; गतवर्षे २११ इत्येव न्यूनीभूता, ततः अस्मिन् वर्षे २६१ इत्येव न्यूनीभूता, २०२३ तमे वर्षे संक्षिप्तवृद्ध्या अस्मिन् वर्षे TSMC इत्यस्य क्रमाङ्कनं गतवर्षे १६८ तः अस्मिन् वर्षे १८६ यावत् न्यूनीकृतम्।

श्रेणीपरिवर्तनात् द्रष्टुं शक्यते यत् यद्यपि त्रयः फाउण्ड्री दिग्गजाः उद्योगे भृशं स्पर्धां कुर्वन्ति तथापि ते समग्ररूपेण विपण्यचक्रस्य प्रभावात् पलायितुं न शक्नुवन्ति मार्केट रिसर्च फर्म TrendForce इत्यस्य नवीनतमं शोधं दर्शयति यत् 2023 तमे वर्षे उच्चा आपूर्तिश्रृङ्खलासूचीभिः, दुर्बलवैश्विक-अर्थव्यवस्थायाः, मन्द-बाजार-पुनर्प्राप्तेः च प्रभावितः, वेफर-फाउंड्री-उद्योगः अधः गमनचक्रे भविष्यति, तथा च शीर्ष-दश-फाउण्ड्री-राजस्वं न्यूनीभवति प्रायः २०% प्रतिवर्षं १३.६%, अथवा १११.५४ अमेरिकी-डॉलर् ।

वेफर-निर्मातृणां अर्धचालक-फाउण्ड्री-कम्पनीनां च प्रदर्शनात् भिन्नाः अर्धचालक-आइसी-डिजाइन-कम्पनयः, विशेषतः एआइ-चिप्-सम्बद्धाः कम्पनयः, सूचीयां स्वस्य क्रमाङ्कनं बहु उन्नतवन्तः

तेषु एआइ इत्यस्मिन् "प्रथमः स्टॉक्" एनवीडिया बहुवर्षेभ्यः प्रथमवारं फॉर्च्यून ५०० सूचीयां प्रविष्टः अस्ति, २२२ तमे स्थाने अस्ति । आर्टिफिशियल इन्टेलिजेन्स मार्केट् इत्यस्मिन् कम्प्यूटिङ्ग् पावरस्य प्रबलमागधायाः लाभं प्राप्य एनवीडिया सम्प्रति जीपीयू चिप् मार्केट् इत्यत्र चर्चायां वर्तते । २०२३ तमस्य वर्षस्य जूनमासस्य १३ दिनाङ्के एनवीडिया इत्यस्य विपण्यमूल्यं १ खरब अमेरिकी-डॉलर्-अधिकं जातम्, २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २३ दिनाङ्के कम्पनीयाः विपण्यमूल्यं आश्चर्यजनकवेगेन २ खरब-अमेरिकीय-डॉलर्-अङ्कं अतिक्रान्तवान्, येन १ खरब-अमेरिकी-डॉलर्-तः २ खरब-अमेरिकीय-डॉलर्-पर्यन्तं वृद्धेः नूतनः अभिलेखः स्थापितः द्रुततमः अभिलेखः।

अर्धचालकविश्लेषणकम्पनी TechInsights इत्यस्य नवीनतमस्य शोधप्रतिवेदनस्य अनुसारं एनवीडिया इत्यनेन २०२३ तमे वर्षे डाटा सेण्टर जीपीयू-शिपमेण्ट् इत्यस्मिन् विस्फोटकवृद्धिः प्राप्ता, यत्र कुलशिपमेण्ट् प्रायः ३.७६ मिलियन यूनिट् अस्ति, यत् २०२२ तमे वर्षे २.६४ मिलियन यूनिट् इत्यस्य तुलने एकलक्षाधिकं वृद्धिः अस्ति ।piece.

तथैव एआइ-व्यापारस्य लाभं प्राप्य अस्मिन् वर्षे ब्रॉडकॉमस्य सूचीयां क्रमाङ्कनं अपि ३५ स्थानैः सुधरितम् अस्ति । ब्रॉडकॉमस्य मुख्यकार्यकारी हॉक् तान् अद्यैव उक्तवान् यत् ब्रॉडकॉमस्य प्रदर्शनं कृत्रिमबुद्धेः माङ्गल्येन, वीएमवेयरव्यापारेण च चालितम् अस्ति। सः भविष्यवाणीं करोति यत् २०२४ वित्तवर्षे कृत्रिमबुद्धि-उत्पादानाम् ब्रॉडकॉम्-संस्थायाः कुलराजस्वं ११ अरब अमेरिकी-डॉलर्-अधिकं भविष्यति ।

ट्रेण्ड्फोर्स् इत्यस्य प्रतिवेदने ज्ञायते यत् कृत्रिमबुद्धेः धन्यवादेन विश्वस्य शीर्षदश-आईसी-डिजाइन-कम्पनीनां संयुक्तं राजस्वं २०२३ तमे वर्षे प्रायः १६७.७ अरब अमेरिकी-डॉलर्-रूप्यकाणां भविष्यति, यत् वार्षिकवृद्धि-दरः १२% अस्ति

श्वेतसामग्रीविशालकायः ग्रीः पुनः सूचीं कर्तुं असफलः अभवत्

गृहउपकरण-उद्योगे मिडिया, हैयर-योः क्रमाङ्कनं सुदृढं जातम्, ग्री च पुनः सूचीतः पतितः ।

तेषु मिडिया समूहः नववर्षेभ्यः क्रमशः चयनितः अस्ति, २०२३ तमस्य वर्षस्य अपेक्षया एकस्थानं अधिकं २७७ तमे स्थाने अस्ति । २०२३ तमे वर्षे मिडिया समूहस्य कुलसञ्चालनराजस्वं ३७३.७ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे ८% वृद्धिः भविष्यति, तस्य लाभः ३३.७ अरब युआन् भविष्यति, यत् वर्षे वर्षे १४% वृद्धिः भविष्यति, यत् परिचालनलचीलतां वृद्धिं च प्रदर्शयति गतिः । ज्ञातव्यं यत् अस्य नूतना ऊर्जा औद्योगिकप्रौद्योगिकी च, स्मार्टबिल्डिंगप्रौद्योगिकी, रोबोट् तथा स्वचालनम् अन्ये च ToB व्यावसायिकराजस्वं कुलराजस्वस्य २५% अधिकं भागं गृहीतवान्, ९७.८ अरब युआन् यावत् अभवत्, तथा च "द्वितीयं इञ्जिनम्" ए उच्च दर।

Haier Smart Home इत्यस्य क्रमाङ्कनं गतवर्षात् १२ स्थानानि वर्धिता, गतवर्षे तस्य राजस्वं २६१.४ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ७.३२% वृद्धिः अभवत्, तस्य शुद्धलाभः च १६.५९७ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे वृद्धिः अभवत् of 12.8%;

ग्री इलेक्ट्रिकस्य राजस्वं गतवर्षे पुनः २०० अरब युआन् अतिक्रान्तवान् तथापि तस्य कार्यप्रदर्शनस्य कृते नूतनः ऐतिहासिकः अभिलेखः स्थापितः तथापि यतः सः वातानुकूलनविषये निरन्तरं ध्यानं दत्तवान्, तस्मात् तस्य राजस्ववृद्धिः मुख्यप्रतियोगिनां अपेक्षया मन्दतरः आसीत्, अतः अद्यापि सः निर्मातुं असफलः अभवत् गतवर्षे विश्वस्य शीर्ष ५०० कम्पनीनां सूची।

WeChat सम्पादक|. वर्षावन