समाचारं

फॉर्च्यून ५०० सूचीयाः पृष्ठतः : प्रौद्योगिकी, अन्तर्जालकम्पनयः च दृढतया प्रदर्शनं कुर्वन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता वु किङ्ग् बीजिंगतः वृत्तान्तं दत्तवान्

अगस्तमासस्य ५ दिनाङ्के चाइना बिजनेस न्यूज् इत्यस्य एकः संवाददाता फॉर्च्यून् चाइनीज इत्यस्मात् ज्ञातवान् यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के विश्वेन सह युगपत् नवीनतमं फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनं प्रकाशितम् इति

सूची दर्शयति यत् अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विक सकलराष्ट्रीयउत्पादस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति सूचीयां समावेशस्य सीमा (न्यूनतमविक्रयराजस्वम्) ३०.९ अरब अमेरिकीडॉलरतः ३२.१ अब्ज अमेरिकीडॉलर् यावत् वर्धिता । सूचीस्थानां सर्वेषां कम्पनीनां कुलशुद्धलाभः वर्षे वर्षे २.३% वर्धितः, प्रायः २.९७ खरब अमेरिकीडॉलर् यावत् । तस्मिन् एव काले विभिन्नदेशेभ्यः उद्योगेभ्यः च सूचीयां स्थापितानां कम्पनीनां संख्यायां अपि महत्त्वपूर्णः परिवर्तनः अभवत् ।

अनेके उद्योगस्य अन्तःस्थजनाः पत्रकारैः सह साक्षात्कारेषु अवदन् यत् सूचीयां परिवर्तनं अद्यापि विषमवैश्विक-आर्थिक-पुनरुत्थानं प्रतिबिम्बयति तथा च विभिन्न-उद्योगानाम् असमान-विकासः एकवर्षस्य परिवर्तनं पूर्णं चित्रं परिवर्तनशील-प्रवृत्तिं च प्रतिबिम्बयितुं पर्याप्तं नास्ति, परन्तु केचन बिन्दवः अद्यापि सार्थकाः सन्ति .

पृष्ठतः सूची परिवर्तते

अस्मिन् वर्षे ताइवानदेशस्य कम्पनीभिः सह कुलम् १३३ चीनदेशस्य कम्पनयः अस्मिन् सूचौ सन्ति, ये गतवर्षस्य अपेक्षया ९ न्यूनाः सन्ति । तुलनायै अस्मिन् वर्षे अमेरिकादेशे कुलम् १३९ कम्पनयः सन्ति, ये पूर्ववर्षात् ३ अधिकाः सन्ति, बृहत्कम्पनीनां संख्या च सर्वेषु देशेषु प्रथमस्थाने अस्ति २०१८ तमे वर्षात् परं प्रथमवारं चीनदेशे अमेरिकादेशस्य अपेक्षया न्यूनानि कम्पनयः सन्ति ।

परन्तु संवाददाता अवलोकितवान् यत् चीनस्य शीर्ष ५०० कम्पनीनां संख्या २००० तमे वर्षात् पूर्वं १० तः न्यूना आसीत्, २०१० तमे वर्षे ४३ इत्येव वर्धिता, अद्यत्वे च चीनदेशः निःसंदेहं वैश्विक-अर्थव्यवस्थायां, निगम-परिदृश्ये च शीर्ष-क्रीडकः अस्ति The यः देशः सर्वाधिकं प्रगतिम् अकरोत्, सर्वाधिकं लाभं च प्राप्तवान्। तुलनायै अस्मिन् वर्षे जापानदेशे कुलम् ४० कम्पनयः सन्ति, ये सूचीयां कम्पनीनां संख्यायाः दृष्ट्या तृतीयस्थानं प्राप्तवन्तः यदा १९९० तमे वर्षे फॉर्च्यून ग्लोबल ५०० इत्यस्य प्रारम्भः अभवत् तदा जापानदेशे १४९ कम्पनयः यावत् सूचीयां आसन्

अद्यत्वे चीनदेशः, अमेरिका, जापानदेशः च मिलित्वा सूचीस्थानां कम्पनीनां, राजस्वस्य, लाभस्य च प्रायः द्वितीयतृतीयांशं योगदानं ददति । फॉर्च्यून ग्लोबल ५०० कम्पनीनां चतुर्थांशस्य मुख्यालयः बीजिंग, टोक्यो, न्यूयॉर्क, शाङ्घाई, सियोल् इत्यादिषु अस्ति ।

सूची दर्शयति यत् अस्मिन् वर्षे चीनस्य १३३ कम्पनीनां कुलराजस्वं २०२३ तमे वर्षे प्रायः ११ खरब अमेरिकीडॉलर् अस्ति ।गतवर्षे सूचीस्थानां १४२ कम्पनीनां तुलने कुलराजस्वं प्रायः ६% न्यूनीकृतम् अस्ति प्रायः ८३ अरब अमेरिकी-डॉलर्, यत् न्यूनम् अस्ति, सूचीस्थानां अमेरिकन-कम्पनीनां औसत-आयः ९९ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां भवति, तथापि, अद्यापि अमेरिका-देशस्य तुलने terms of profitability.अमेरिकनकम्पनीनां औसतलाभः ८.८ अरब अमेरिकीडॉलर् अस्ति, मुख्यभूमिचीनदेशः (सूचौ) हाङ्गकाङ्गं सहितं) कम्पनीनां औसतसंख्या ३.९ अरब अमेरिकीडॉलर् अस्ति

प्रौद्योगिकी-उद्योगस्य एकः व्यक्तिः पत्रकारैः अवदत् यत् एकवर्षीय-सूचौ परिवर्तनं समग्र-परिवर्तनं प्रवृत्तिं च न प्रतिबिम्बयति, महामारी-पश्चात् अमेरिकी-अर्थव्यवस्थायाः पुनरुत्थानस्य अग्रणी अभवत्, तस्मिन् आच्छादितस्य ए.आइ.-प्रौद्योगिक्याः तरङ्गेन समग्र-प्रदर्शनं वर्धितम् अमेरिकीकम्पनीनां ।

"२०२१ तमे वर्षे सूचीयां स्थापितानां अमेरिकीकम्पनीनां परिचालनम् अद्यापि न्यूनतया अस्ति। सूचीयां स्थापिताः अमेरिकीकम्पनयः वैश्विक-औद्योगिकशृङ्खलायाः पुनर्गठने, तेषां परिचालन-स्थितौ सुधारं कर्तुं च अग्रणीः अभवन्, वैश्विक-सहायतां च अग्रणी भूमिकां निर्वहन्ति कम्पनयः कष्टात् बहिः गत्वा ऊर्ध्वगामिनी चैनले प्रविशन्ति, यस्य विषये चिन्तनीयं शिक्षितुं च योग्यम् अस्ति "फॉर्च्यून चाइनीज नेटवर्कस्य विशेषलेखकः वाणिज्यमन्त्रालयस्य पारराष्ट्रीयनिगमसंशोधनकेन्द्रस्य पूर्वनिदेशकः वाङ्ग झीले पत्रकारैः सह सूचितवान् कि ऐतिहासिकदृष्टिकोणात् वैश्विकदृष्टिकोणेन च अवलोक्य चीनीय-उद्यमानां प्रगतिम् अन्यैः उन्नत-उद्यमैः सह अद्यापि विद्यमानाः अन्तरालाः च अवगन्तुं शक्नुमः, येन चीनस्य उद्यमानाम् उन्नतिः निरन्तरं भवति, अधिकाः विश्वस्तरीयाः उद्यमाः च भवन्ति |.

उद्योगस्य अन्तःस्थानां मतं यत् चीनीय-उद्यमानां विकास-प्रक्रियायां काश्चन समस्याः दृष्ट्वा चीन-उद्यमैः प्राप्तानि नूतनानि कूर्दनानि अपि आविष्कर्तुं शक्नुवन्ति |. यथा, सूचीयां चीनीयकम्पनयः येषु १५ क्षेत्रेषु सन्ति, तेषु गतवर्षे "ऑटोमोबाइल-पार्ट्स्" इति क्षेत्रं अधिकतया विकसितम्

सूचीतः दर्शयति यत् २०२४ तमे वर्षे चीनदेशस्य कुलम् १० वाहन-वाहन-भाग-कम्पनयः फॉर्च्यून-ग्लोबल-५००-इत्यत्र प्रवेशं कृतवन्तः । एतेषु १० कम्पनीषु प्रथमवारं चेरी ३८५ तमे स्थाने अस्ति, यस्य राजस्वं ३९.१ अब्ज अमेरिकीडॉलर् अस्ति । अन्येषां नवकम्पनीनां अधिकांशं क्रमाङ्कनं वर्षे वर्षे वर्धितम् । गतवर्षे BYD इति चीनीयकम्पनी आसीत् यया स्वस्य क्रमाङ्कनं सर्वाधिकं सुधारितम्। अस्मिन् वर्षे कम्पनीयाः राजस्वं गतवर्षे ६३ अब्ज अमेरिकीडॉलर्-रूप्यकात् ८५.१ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं वर्धितम्, पूर्ववर्षस्य तुलने तस्य श्रेणीयां ६९ स्थानानि सुधरितानि तस्मिन् एव काले गतवर्षे प्रथमवारं सूचीं कृत्वा अस्मिन् वर्षे CATL इत्यस्य राजस्वं ४८.८ अब्ज अमेरिकीडॉलर् तः ५६.६ बिलियन अमेरिकी डॉलरपर्यन्तं वर्धितम् । जीली इत्यस्य राजस्वेन अपि ४० स्थानेषु सुधारः अभवत्, यत् ६०.४ बिलियन अमेरिकी डॉलरतः ७०.४ बिलियन अमेरिकी डॉलरं यावत् अभवत् । एताः कम्पनयः चीनीयकाराः विशेषतः विद्युत्काराः विश्वविपण्यं प्रति चालयन्ति ।

वाङ्ग झीले इत्यस्य मतं यत् हुवावे, BYD, CATL इत्यादीनि चीनीयकम्पनयः पूर्वमेव प्रतिस्पर्धात्मकाः विश्वस्तरीयाः कम्पनयः सन्ति ।

अन्तर्जालपुनर्प्राप्तिः, प्रौद्योगिकीदिग्गजाः उत्तमं प्रदर्शनं कुर्वन्ति

अद्यत्वे उच्चप्रौद्योगिकी (प्रौद्योगिकी) क्षेत्रं वैश्विकप्रौद्योगिकीविकासस्य अग्रणी अस्ति तथा च वैश्विकप्रतियोगितायाः केन्द्रबिन्दुः अस्ति । फॉर्च्यून इत्यस्य वर्गीकरणानुसारम् अस्मिन् व्यापारक्षेत्रे जालम्, संचारसाधनं, अन्तर्जालसेवा, सङ्गणकं, इलेक्ट्रॉनिकं विद्युत् च उपकरणं, अर्धचालकघटकं, सङ्गणकसॉफ्टवेयरं, कृत्रिमबुद्धिः च इति वर्गेषु उद्यमाः समाविष्टाः सन्ति

"यथा यथा भूराजनीतिकसङ्घर्षाः तीव्राः भवन्ति तथा तथा उच्चप्रौद्योगिकीकम्पनीनां कृते वैश्विकआपूर्तिशृङ्खलानां पुनर्गठनं निगमप्रतिस्पर्धायाः कुञ्जी अभवत्, उच्चप्रौद्योगिकीक्षेत्रं च देशेषु प्रतिस्पर्धायाः मूलक्षेत्रं जातम्।

२०२४ तमे वर्षे कुलम् ३३ उच्चप्रौद्योगिकीयुक्ताः (प्रौद्योगिकी) कम्पनयः फॉर्च्यून ग्लोबल ५०० सूचीयां प्रविष्टाः सन्ति, येषु औसतसञ्चालनआयः ८८.२ अरब अमेरिकी डॉलरः, औसतलाभः १४.६ अब्ज अमेरिकी डॉलरः च अस्ति उच्चप्रौद्योगिकीयुक्तानां कम्पनीनां उद्योगे केचन उत्तमाः परिचालनमार्जिनाः सन्ति । अस्मिन् क्षेत्रे चीनीयकम्पनीषु हुवावे अग्रणी अस्ति एव एषा कम्पनी कठिनसमयात् उद्भूतवती अस्ति यत्र गतवर्षे प्रायः १०० अमेरिकीडॉलर् विक्रयणं, प्रायः १२.३ अब्ज अमेरिकीडॉलर् लाभः च अभवत्

एतेषु ३३ उच्चप्रौद्योगिकीकम्पनीषु १६ अमेरिकन उच्चप्रौद्योगिकीकम्पनयः सन्ति, येषां औसतसञ्चालनआयः १०२.६ अब्ज अमेरिकीडॉलर्, लाभः च २३.६ अब्ज अमेरिकीडॉलर् अस्ति २०२४ तमे वर्षे कुलम् १७ गैर-अमेरिकीय-उच्च-प्रौद्योगिकी-कम्पनयः (६ मुख्यभूमि-चीनी-कम्पनयः समाविष्टाः) प्रविष्टाः, यत्र औसत-सञ्चालन-आयः ७४.६ अमेरिकी-डॉलर्, औसत-लाभः च अमेरिकी-डॉलर् ६.३ बिलियनः आसीत् तेषां लाभप्रदता पर्याप्तम् अस्ति : एप्पल्, अल्फाबेट्, माइक्रोसॉफ्ट, मेटा प्लेटफॉर्म्स् इत्येतयोः कृते एव २८२.२ अरब डॉलरस्य शुद्धलाभः प्राप्तः ।

५०० कम्पनीनां समग्रलाभः वृद्धिमार्गे पुनः आगतः इति आँकडानि दर्शयन्ति । २०२३ तमे वर्षे विश्वस्य शीर्ष ५०० कम्पनीनां कुललाभः ३ खरब अमेरिकी-डॉलर्-समीपे भविष्यति, यत् पूर्ववर्षस्य तुलने २.३% अधिकम् अस्ति टेक् दिग्गजाः उत्तमं प्रदर्शनं कृतवन्तः। अमेरिकनप्रौद्योगिकीकम्पनयः त्रीणि - एप्पल्, गूगलस्य मूलकम्पनी अल्फाबेट्, माइक्रोसॉफ्ट् च - सर्वाधिकं लाभप्रदकम्पनीनां (लाभसूची) इति क्रमेण द्वितीयं, चतुर्थं, पञ्चमस्थानं च प्राप्तवन्तः

कृत्रिमबुद्धेः उल्लासेन आनयितायाः प्रबलमागधायाः कारणात् एनवीडिया प्रथमवारं सूचीं कृतवान्, अस्मिन् वर्षे प्रथमवारं सूचीं निर्माय कम्पनीषु सर्वोच्चस्थानं प्राप्तवान्

"वैश्विक-अर्थव्यवस्थायाः, अधःप्रवाह-उपभोक्तृ-इलेक्ट्रॉनिक्स-उद्योगस्य च मन्द-पुनरुत्थानेन, जनरेटिव-ए.आइ boom, we still have to stay calm, the AI ​​industry More are still exploring implementation scenarios, तथा च बृहत्-परिमाणेन व्यावसायिक-कार्यन्वयनस्य कृते अद्यापि अतीव प्राक् अस्ति OpenAI अस्मिन् वर्षे 5 अरब अमेरिकी-डॉलरपर्यन्तं हानिः भवितुम् अर्हति,। तथा अमेरिकी-प्रौद्योगिकी-दिग्गजानां स्टॉक्-मध्ये अद्यतन-सामूहिक-क्षयः स्मारकाः सन्ति ।

तस्मिन् एव काले अन्तर्जालक्षेत्रे बृहत्कम्पनीनां श्रेणी अपि समग्रतया वर्धिता अस्ति । पञ्चसु घरेलु-अन्तर्जाल-विशालकायेषु शॉर्टलिस्ट्-कृतेषु, अलीबाबा-इत्येतत् अपवादरूपेण, यः द्वौ स्थानौ पतितः, JD.com, Tencent, Meituan च सर्वेषां क्रमाङ्कनं सुदृढं कृतवन्तः, यदा तु Pinduoduo प्रथमवारं सूचीं कृतवान् चीनस्य अन्तर्जाल-उद्योगस्य पुनरुत्थानस्य लाभं प्राप्य मेइटुआन्-इत्येतत् सूचीयां सर्वाधिकं क्रमाङ्कन-सुधारं प्राप्तवती चीनी-कम्पनी अभवत्, ८३ स्थानानि कूर्दित्वा ३८४ तमे स्थाने अभवत् ४७ तमे स्थाने स्थितः जिंग्डोङ्ग् समूहः पुनः शीर्ष ५० मध्ये प्रविष्टवान्, चीनस्य पिंग एन् इत्यस्य स्थाने मुख्यभूमिचीनदेशस्य बृहत्तमा निजीकम्पनी अभवत् ।

उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् विश्वव्यापारसङ्गठने सम्मिलितस्य २०२१ पर्यन्तं चीनस्य आधुनिक उद्यमाः "लघुतः बृहत्पर्यन्तं वर्धयिष्यन्ति", अधुना चीनदेशस्य उद्यमाः "बृहत्तः बलवन्तः" इति आव्हानस्य सामनां कुर्वन्ति उद्यमस्य बृहत्तः शक्तिशालिनः यावत् वृद्धेः अर्थः न केवलं प्रौद्योगिक्याः उत्पादानाञ्च कठोरशक्तिवर्धनम्, अपितु सामरिकप्रबन्धनम् अनुपालनप्रबन्धनम् इत्यादीनां मृदुशक्तिवर्धनम् अपि "चीनी उद्यमानाम् लक्ष्यं फॉर्च्यून ग्लोबल ५०० इत्यस्मिन् सम्मिलितुं, विश्वस्तरीयं उद्यमं स्वविकासलक्ष्यरूपेण ग्रहीतुं, बृहत्तः सशक्तं यावत् नूतनं कूर्दनं प्राप्तुं च भवितुमर्हति।"

(सम्पादक: झांग जिंगचाओ समीक्षा: ली झेन्घाओ प्रूफरीडर: यान जिंगनिंग)