समाचारं

रूसदेशे अद्यापि ५ ASML लिथोग्राफी यन्त्राणि उपलभ्यन्ते!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य रूसदेशः अनेकेषां देशैः प्रदेशैः च स्वीकृतः अस्ति, यस्य परिणामेण विभिन्नानां अर्धचालकचिप्स-उपकरणानाम् आयाते प्रतिबन्धाः सन्ति एतेन रूसदेशः स्वसंशोधनस्य, स्थानीयनिर्मितचिप्सस्य च निवेशं वर्धयितुं अपि बाध्यः अभवत्, परन्तु अद्यापि उपकरणसामग्री इत्यादिषु अनेकपक्षेषु अटङ्कानां सामना भविष्यति परन्तु विदेशीयमाध्यमानां "द इन्साइडर" इत्यस्य अनुसारं रूसदेशः अद्यापि चीनदेशस्य ताइवानदेशात् सिलिकॉन् वेफर्स् (सेमीकण्डक्टर् सिलिकॉन् वेफर्स्) इत्यादीनां उत्पादानाम् आयातं केषाञ्चन माध्यमानां माध्यमेन कर्तुं शक्नोति।

सैन्यआवश्यकतानां आधारेण स्थापिताः चिपनिर्माणक्षमता

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य अमेरिका, यूरोपीयसङ्घः, जापान, सिङ्गापुर, दक्षिणकोरिया, ताइवान, चीन इत्यादिषु स्थानेषु क्रमशः रूसी-अर्धचालकानाम् निर्यातनियन्त्रणं प्रवर्तते, यत् अवरुद्ध्य रूसस्य सैन्ययुद्धं न्यूनीकर्तुं आशास्ति अर्धचालकानाम् आपूर्तिः । यद्यपि रूसदेशे उच्चप्रदर्शनयुक्तानां, व्यावसायिकरूपेण व्यवहार्यानां माइक्रोचिप्स्-उत्पादनार्थं आधुनिकप्रौद्योगिक्याः अभावः अस्ति तथापि तस्य अर्थः न भवति यत् स्थानीयनिर्मातारः अर्धचालककोरस्य उत्पादनं कथं कर्तव्यमिति न जानन्ति प्राचीनचिप् उत्पादनप्रौद्योगिकी सोवियतयुगे एव विकसिता आसीत् ।

यथा, लिथोग्राफी-व्यावसायिकस्य डेनिस् शामिरियनस्य मते रूसी-कम्पनी मिक्रोन्-इत्यनेन सामूहिक-उत्पादने १८०nm-प्रौद्योगिक्याः, एकखण्ड-उत्पादने ९०nm-प्रौद्योगिक्याः च निपुणता प्राप्ता अस्ति ९०nm प्रक्रियायाः कृते मिक्रोन् STMicroelectronics lithography उपकरणस्य उपयोगं करोति । मिक्रोन्-नगरस्य नागरिक-उत्पादाः बैंक-कार्ड्-पासपोर्ट्-चिप्-इत्येतयोः मध्ये एव सीमिताः सन्ति, तस्य वार्षिकं उत्पादनं च ४ अर्ब-माइक्रोचिप्-पर्यन्तं भवति ।

यथा शमिरियनः स्मरणं कृतवान्, रूसदेशः अपि मास्कोक्षेत्रस्य जेलेनोग्राड्-नगरे एङ्गस्ट्रेम्-टी-इत्यत्र १३०एनएम-९०एनएम-प्रौद्योगिकीनां उपयोगेन चिप्स्-उत्पादनस्य योजनां करोति । २००० तमे वर्षे एङ्गस्ट्रेम्-टी इत्यनेन ड्रेस्डेन्-नगरस्य एएमडी-संस्थायाः Fab36-कारखानात् सम्पूर्णा ASML-उत्पादनपङ्क्तिः क्रीतवती । परन्तु एताः योजनाः कदापि न साकाराः, यतः २०१९ तमे वर्षे एङ्गस्ट्रेम्-टी-इत्यस्य दिवालिया घोषिता अभवत् । परन्तु एङ्गस्ट्रेम् (T पातयन्) इति अन्यः ज़ीलेन्ग्राड्-आधारितः संस्था माइक्रोचिप्-परिधिं उत्पादयति ।

शमिर्यान् इत्यनेन इदमपि दर्शितं यत् रूसी रुस्नानो समूहस्य अन्तर्गतं क्रोकस् नैनोइलेक्ट्रॉनिक्स कारखाना 65nm प्रक्रिया सफलतया स्थापिता, मुख्यतया MRAM स्मृतिः उत्पादयितुं, परन्तु तत् केवलं उत्पादनचक्रस्य आर्धं भागं पूर्णं कर्तुं शक्नोति तथापि विदेशीयआपूर्तिषु अवलम्बितव्यम् आसीत् तथापि कारखानम् पश्चात् प्रतिबन्धानां कारणेन बन्दं कर्तुं बाध्यः अभवत् ।

रूसस्य विद्यमानाः माइक्रोचिप्-उत्पादन-सुविधाः मुख्यतया सैन्य-आवश्यकतानां सेवां कुर्वन्ति । उदाहरणार्थं रूसीचिपनिर्माता एपिएल मुख्यतया मास्कोनगरस्य समीपे जेलेनोग्राड्-नगरे कार्यं करोति, रूसदेशे चिप्-निर्माणस्य एपिटैक्सियल-वृद्धि-प्रक्रियायां (epi) अग्रणीरूपेण स्वस्थानं स्थापितवान्

एपिएलस्य अद्यतनतमानां सार्वजनिकवित्तीयविवरणानां अनुसारं २०२० तमे वर्षे कम्पनीयाः राजस्वं प्रायः ७० लक्षं डॉलरं यावत् आसीत् । एपिएल मुख्यतया १०० मि.मी., १५० मि.मी., २०० मि.मी. वर्षे एपिएलः रूसी उद्योगव्यापारमन्त्रालयात् लक्षशः डॉलररूप्यकाणां सरकारी अनुबन्धान् सुरक्षितवान् तथा च संयुक्तोद्यमस्य एनजेडपीपी वोस्टोक् ("नोवोसिबिर्स्क अर्धचालकयन्त्रसंयंत्रस्य") कृते संसाधितवेफरस्य आपूर्तिं कृतवान्, यत् अन्त्यप्रयोगनिर्मातृणां कृते रेडी- चिप्स् कृतवान् ।

नवीनतमसार्वजनिकक्रयणदत्तांशस्य अनुसारं एनजेडपीपी वोस्टोक् परमाणुशस्त्रनिर्माणे विशेषज्ञतां प्राप्तस्य रोसाटोम-संस्थायाः कावोलोडिन्-इन्स्ट्रूमेण्ट्-निर्माण-संयंत्रस्य (संघीयराज्य-एकीकृत-उद्यमस्य) सह सक्रियरूपेण सहकार्यं करोति एनजेडपीपी वोस्टोक् इत्यस्य कारखाने अद्यापि ६४ केबीबिट् मेमोरी चिप्स् उत्पाद्यते, न्यूनातिन्यूनम् अद्यतनीपर्यन्तं च, रायबिन्स्क् इत्यस्य लक डिजाइन ब्यूरो इत्यादिभ्यः सैन्यकम्पनीभ्यः कोटिकोटिरूप्यकाणां चिप्स् विक्रीतवान्, यत् अन्येषु विषयेषु सैन्यसाधनानाम् ड्रोन्-इत्यस्य विकासं करोति

एपिएलस्य अन्यः ग्राहकः वोरोनेज्-नगरस्य इलेक्ट्रॉनिक-उपकरण-संस्थानम् अस्ति, यत् कब्जित-क्रीमिया-देशे फियोलेण्ट्-सैन्य-कारखानस्य कृते वोलोडिन्-यन्त्राणां निर्माणं करोति, सोज्वेज्डी-कन्सर्न् (यत् सशस्त्रसेनानां कृते इलेक्ट्रॉनिक-युद्धस्य तथा संचार-नियन्त्रण-उपकरणानाम् निर्माणं करोति) तथा च रोसाटोम्-इत्यस्य कारखाना उत्पादाः प्रदाति

उपलब्धानि अभिलेखानि एपिएल-पल्सर-योः मध्ये सहकार्यं अपि दर्शयन्ति, यत् पूर्वस्य इलेक्ट्रॉनिक्स-कारखानम् अस्ति यत् सैन्यस्य कृते माइक्रोवेव-उपकरणं, ट्रांजिस्टरं, माइक्रोचिप् च निर्माति एपिएलः एनएल दुखोव आल्-रूसी रिसर्च इन्स्टिट्यूट् आफ् ऑटोमेशन इत्यनेन सह अनुबन्धं अपि पूरयति, यत् परमाणुशिरः विकसितं करोति । एपिएलस्य सम्बोधनं सिट्रोनिक्स स्मार्ट टेक्नोलॉजीज इत्यस्य सम्बोधनेन सह मेलति, यत् मिक्रोन् समूहस्य भागः इति कथ्यते । तदतिरिक्तं एपिएलः मिक्रोन्, रूसी आणविकविद्युत्संस्थायाः सह कार्यालयस्थानं साझां करोति । अतः एपिएलः एकस्मिन् एव कम्पनीसमूहे अस्ति इति कल्पयितुं युक्तम् ।

शस्त्रेषु रूसीनिर्मितस्य माइक्रोचिप्सस्य विशिष्टप्रयोगेषु १८९०VM6Ya प्रोसेसरः युद्धविमानस्य बैगुएट् उड्डयननियन्त्रणसङ्गणके च तस्य रूपान्तरं च अन्तर्भवति

२०११ तमे वर्षे लोकप्रियस्य सूचनाप्रौद्योगिकी-पोर्टल्-हबर्-इत्यत्र एकस्मिन् लेखे ज्ञातं यत् मिलाण्ड्र्-इत्यनेन १८०एनएम-प्रौद्योगिकी-उपकरणैः निर्मिताः चिप्स् रूसी-युद्धविमानेषु वायुरक्षा-प्रणालीषु च उपयुज्यन्ते स्म

रूसदेशे घरेलुचिपनिर्माणस्य प्रक्रिया एतादृशी प्रतीयते यत् प्रथमं एपिएल आयातितवेफरस्य उपरि एपिटैक्सियलवृद्धिं करोति । ततः Mikron, NZPP Vostok, Pulsar अथवा Institute of Electronic Devices इत्यादीनि कम्पनयः एतेषां अर्धचालक-उत्पादानाम् उपयोगेन उपयोगाय सज्जानां माइक्रोचिप्स्-निर्माणार्थं उपयुञ्जते । उद्योगविशेषज्ञानाम् अनुसारं प्रक्रियायां वेफरस्य व्यक्तिगतकोरेषु कटनं, पिनस्य संयोजनं, "पैकेजिंग्" च भवितुं शक्नोति ।

यद्यपि एतेषु अधिकांशः चिप्स् आधुनिकचिप्सस्य सापेक्षतया जीर्णः अस्ति तथापि रूसीशस्त्रनिर्मातारः अधिकप्रौद्योगिक्याः उन्नतचिप्सस्य स्थाने घरेलुचिप्स् चयनं कुर्वन्ति, आंशिकरूपेण सुरक्षाचिन्तानां कारणतः, आंशिकरूपेण निर्माणप्रक्रियायाः कारणेन आपूर्तिसमस्यायाः कारणात् च तदतिरिक्तं यतः एतानि चिप्स् मुख्यतया बृहत्, गुरुशस्त्रेषु उपयुज्यन्ते, अतः अत्याधुनिकविद्युत्प्रसाधनेन प्रदत्ताः लघुकरणलाभाः बहुधा अप्रासंगिकाः सन्ति

रूसदेशे सम्प्रति ५ पुरातनानि एएसएमएल-लिथोग्राफी-यन्त्राणि सन्ति

रूसस्य कृते स्वतन्त्रचिप्-निर्माणं प्रमुख-अर्धचालक-उपकरणेभ्यः, विशेषतः प्रकाश-शिलालेख-यन्त्रेभ्यः अविभाज्यम् अस्ति । सम्प्रति 193nm ("गहन पराबैंगनी") तरङ्गदैर्घ्यस्य DUV लिथोग्राफी यन्त्राणां विश्वस्य मुख्याः आपूर्तिकर्ताः केवलं ASML, Nikon, Canon च सन्ति, यदा तु केवलं ASML 13.5nm ("अत्यन्त पराबैंगनी") तरङ्गदैर्घ्यस्य EUV लिथोग्राफी यन्त्राणि प्रदातुं शक्नोति, निकटम् क्ष-किरणपरिधिं प्रति)।

एएसएमएल-प्रवक्ता द इन्साइडर् इत्यस्मै पुष्टिं कृतवान् यत् एएसएमएल इत्यनेन कदापि रूसदेशाय महत्त्वपूर्णमात्रायां उपकरणानि न विक्रीताः। २०१४ तमे वर्षात् आरभ्य रूसदेशे केवलं ५० मिलियन डॉलरमूल्यानां एएसएमएल-ब्राण्ड्-लिथोग्राफी-यन्त्राणां आयातः अभवत् । यद्यपि ५० मिलियन डॉलरस्य बहु मूल्यं दृश्यते तथापि EUV लिथोग्राफी यन्त्रं अपि क्रेतुं न शक्नोति ।

एएसएमएल इत्यनेन दावितं यत् रूसदेशः केवलं तृतीयदेशेभ्यः विच्छिन्नपुराणसामग्रीणां भागान् आयातयति । युक्रेनदेशस्य प्रकाशनं प्रवदा इत्यनेन अस्य मूल्याङ्कनस्य बहुधा पुष्टिः कृता । इदं ज्ञातं यत् २०२२ तमे वर्षे रूसदेशे ३६५ तः १९३ नैनोमीटर् यावत् तरङ्गदैर्घ्ययुक्ताः पञ्च ASML लिथोग्राफीयन्त्राणि (सर्वं PAS 5000 श्रृङ्खलानि) कार्यरताः सन्ति, ये रूसीप्रणाल्याः विश्लेषणात्मकविज्ञानसंस्थायां, मैपरे, जेलेनोग्राड् नैनोप्रौद्योगिकीकेन्द्रे, मिक्रोन् इत्यत्र च स्थिताः सन्ति

रूस-युक्रेन-देशयोः पूर्णयुद्धस्य प्रारम्भानन्तरं TSMC इत्यनेन रूसीचिप्स्-इत्यस्य OEM-करणं स्थगितम् अस्ति । अस्य कारणात् रूसदेशः अपि स्वविकसितचिप्स-निर्माणार्थं विद्यमानानाम् आयातित-अर्धचालक-उपकरणानाम् उपरि अवलम्बनं कर्तव्यम् अस्ति । यद्यपि रूसदेशे सम्प्रति पञ्च ASML-यन्त्राणि प्रचलन्ति तथापि एतानि यन्त्राणि अतीव जीर्णानि १५-२० वर्षाणि अपि पुराणीनि सन्ति ।

अस्मिन् विषये एएसएमएल इत्यस्य आग्रहः अस्ति यत् रूसी-शिलालेखन-उपकरणानाम् अनुरक्षण-सेवाः न प्रदाति, परन्तु अद्यापि गौण-विपण्ये बहवः सम्बद्धाः भागाः प्रचलन्ति येषां उपरि निर्मातुः नियन्त्रणं नास्ति

ज्ञातव्यं यत् प्रतिबन्धात् पूर्वं आयातानां कतिपयानां पाश्चात्यशिलालेखनयन्त्राणां अतिरिक्तं रूसीनिर्मातारः मिन्स्कनगरस्य प्लेनर्कारखानात् अपि शिलालेखनयन्त्राणि प्राप्तुं शक्नुवन्ति एते शिलालेखयन्त्राणि ३५०nm तरङ्गदैर्घ्ये कार्यं कुर्वन्ति, न्यूनतमविशेषताकारः ५००nm भवति, तथा च १९९५ तमे वर्षे उद्भूतस्य परन्तु १९९९ तमे वर्षे अप्रचलितस्य प्रौद्योगिक्याः प्रतिनिधित्वं कुर्वन्ति

अर्धचालक कच्चा माल आपूर्ति

रूसस्य स्वस्य चिप्-निर्माणस्य अन्यत् समस्या अस्ति यत् अत्र अर्धचालक-सिलिकॉन-वेफर-फोटोमास्क-इत्यादीनां आवश्यक-अर्धचालक-सामग्रीणां स्थानीय-आपूर्तिकर्तानां अभावः अस्ति, अतः आयातेषु अवश्यमेव अवलम्बनं करणीयम् यद्यपि पूर्वं केचन विघ्नाः अभवन् तथापि रूसदेशः अद्यापि केनचित् मार्गेण एतानि उत्पादनानि क्रेतुं शक्नोति ।

आन्तरिक-रूसी-सीमाशुल्क-आँकडानां अनुसारं रूस-देशेन २०२३ तमे वर्षे माइक्रोचिप्स-मुद्रित-सर्किट-बोर्ड्-निर्माणार्थं कुलम् १५०.५ मिलियन-डॉलर्-मूल्यानां अर्धचालक-सम्बद्धानां उत्पादानाम् (कस्टम्स-कोड् ८४८६२०) आयातः क्रेतृणां सूचीयां सिट्रोनिक्स स्मार्ट टेक्नोलॉजीज इत्यादीनि नागरिकसंस्थाः सन्ति यथा स्मार्टकार्ड् चिप्स् च निर्माति, हेवेल् च सौरपटलं निर्माति, अनुमोदितवस्तूनि सहितं विविधसाधनानाम् विक्रेतारः, परिधीयस्य, गैर- core projects ( यथा IT कम्पनी Craftech)।

यदा रूसस्य सिलिकॉन् वेफरस्य बृहत्तमः आयातकः ओओओ हेवेल् इति अस्ति, यः २०२३ तमे वर्षे चीनदेशात् प्रायः ७ मिलियन डॉलरमूल्यानां सिलिकॉन् वेफर्स् आयातितवान्, तदा एतेषां वेफरानाम् उपयोगः मुख्यतया सौरपटलेषु भवति स्म एपिएल चिप् निर्माणे उपयुज्यमानस्य अर्धचालकवेफरस्य बृहत्तमेषु आयातकेषु अन्यतमः अस्ति, २०२३ तमे वर्षे २२ लक्षं अमेरिकीडॉलर् मूल्यस्य अर्धचालकवेफरस्य आयातम् कम्पनीयाः बहवः अन्त्यप्रयोक्तारः सैन्य-औद्योगिक-उद्यमाः आसन्, २०१० तमस्य वर्षस्य आरम्भात् युक्रेन-देशस्य पूर्ण-आक्रमणपर्यन्तं तस्याः अधिकांशः आपूर्तिकर्ताः एशिया-अमेरिकन-संस्थाः आसन्

परन्तु रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं एपिएल-संस्थायाः आपूर्तिकर्ता-आधारं पूर्णतया परिवर्तयितुं अभवत्, दक्षिणपूर्व-एशिया-देशस्य अनेकेभ्यः प्रमुखेभ्यः निर्यातकेभ्यः अर्धचालक-सिलिकॉन्-वेफर-क्रयणं कर्तुं च प्रवृत्तम् द इन्साइडर इत्यनेन संकलितायाः सूचीयाः आधारेण ताइवानस्य कम्पनी पै हाउङ्ग टेक्नोलॉजी अपि अत्र बहुधा अर्धचालकसिलिकॉन् वेफर्स् निर्यातयति, तथा च तस्याः केवलं कतिपयैः रूसी-बेलारूसी-संस्थाभिः सह व्यापारिकव्यवहारः अस्ति, तथा च ताइवान-देशात् प्रत्यक्षतया तेभ्यः अर्धचालक-सिलिकॉन्-वेफरं प्रेषयितुं शक्नोति .

रूस-युक्रेन-युद्धस्य आरम्भात् आरभ्य पै हाउङ्ग् इत्यनेन स्वस्य ब्राण्ड्-अन्तर्गतं रूस-बेलारूस्-देशयोः कृते ४० लक्ष-डॉलर्-मूल्यकं अर्धचालक-वेफरं विक्रीतम्, परन्तु ब्राण्ड्-इत्यस्य ऑनलाइन-दृश्यता नास्ति द इन्साइडर इत्यस्य मतं यत् अनेके सीमाशुल्कदस्तावेजाः निर्मातारं अन्यां कम्पनीं ताइवान-नगरस्य वेफर वर्क्स् इति सूचयन्ति यतोहि रूस-युक्रेन-योः मध्ये द्वन्द्वस्य प्रारम्भात् पूर्वं एषा कम्पनी अपि एपिएल-इत्यस्य आपूर्तिकर्ता आसीत्

द इन्साइडर इत्यस्य मतं यत् अल्पज्ञातः पै हाउङ्गः वस्तुतः अर्धचालकसिलिकॉन् वेफरं न उत्पादयति, अतः आपूर्तिशृङ्खलायां तस्य भूमिका पुनर्विक्रयमध्यस्थस्य भूमिकां यावत् सीमितम् अस्ति

अमेरिकीकोषस्य पूर्वाधिकारिणा स्थापितेन खरोन् इति आँकडासंस्थायाः ज्ञातं यत् एकदा पै हाउङ्गः अमेरिकी डीएमएस इलेक्ट्रॉनिकघटकसमूहस्य जालपुटे सम्बद्धसत्तारूपेण सूचीकृतः आसीत्, परन्तु इदानीं एषा सूचना जालपुटात् अन्तर्धानं जातम्

पै हाउङ्गस्य मुख्यकार्यकारी बाओ योङ्गजियान् ताइवानदेशस्य मीडियासह साक्षात्कारे अवदत् यत् कम्पनी चीनदेशस्य ताइवानदेशस्य कानूनानां सख्यं पालनं करिष्यति, स्वीकृतकम्पनीभिः सह व्यापारं न करिष्यति।

एपिएल, यस्य मुख्यालयः सम्प्रति रूसस्य ज़ीलेन्ग्राड्-नगरे अस्ति, सः खलु अमेरिकी, ताइवान, अन्येषु प्रतिबन्धसूचौ न सूचीबद्धः, यद्यपि अन्ततः रूसीसैन्य-उद्योगेन उपयुज्यमानानाम् उत्पादानाम् निर्माणप्रक्रियायाः अभिन्नः भागः अस्ति

तथापि पै हाउङ्गस्य अन्यः ग्राहकः एओ वीजेडपीपी मिक्रोन् (Voronezh Semiconductor Equipment Joint Stock Company Mikron) इत्ययं प्रतिबन्धानां अधीनः अस्ति । २०२० तमे वर्षे मिक्रोन्-इत्यस्मै १,२०० वोल्ट्-पर्यन्तं विकिरण-कठोर-जेनर्-डायोड्-विकासाय सर्वकारीय-अनुबन्धानां श्रृङ्खला प्रदत्ता, येषां उपयोगः नागरिक-अनुप्रयोगानाम् अपेक्षया सैन्य-क्षेत्रे अधिकः भवति

एपिएलस्य चतुर्थः बृहत्तमः आपूर्तिकर्ता जापानस्य डी एण्ड एक्स कम्पनी लिमिटेड् इत्यस्य चीनीयशाखा अस्ति । द इन्साइडर इत्यस्य अनुरोधेन जापानस्य अर्थव्यवस्था, व्यापारः, उद्योगः च मन्त्रालयः निषिद्धवस्तूनाम् एकां सूचीं प्रेषितवान् यत् जापानीकम्पनीनां रूसदेशं प्रति सिलिकॉन् वेफर्स् (कोड् ३८१८००) निर्यातयितुं अनुमतिः नास्ति इति।

D&X इति अन्यः Epiel आपूर्तिकर्ता अद्यापि The Insider इत्यस्य अन्वेषणस्य प्रतिक्रियां न दत्तवान्। प्रबन्धनेन उक्तं यत् रूसदेशं प्रति डी एण्ड एक्स इत्यस्य मालवाहनानां विषये अनभिज्ञा अस्ति।

Related articles: "संयुक्त यूरोपीय-अमेरिकन-प्रतिबन्धानां अन्तर्गतं रूसी-अर्धचालक-आपूर्ति-शृङ्खलायाः वर्तमान-स्थितिः"

सम्पादक: कोर बुद्धि - रुरौनी तलवार