समाचारं

एचपीवी-टीकायाः ​​मूल्यं दुग्धचायस्य एकस्य कपस्य मूल्यं यावत् न्यूनीकृतम् अस्ति, वाट्सन् बायोटेक् मूल्ययुद्धं अन्त्यपर्यन्तं निरन्तरं करिष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक |

घरेलुद्विसंयोजकमानवपैपिलोमावायरसटीकस्य (अर्थात् द्विसंयोजकएचपीवीटीकायाः) मूल्यं प्रायः दुग्धचायस्य कपस्य समानं भवति ।

अगस्तमासस्य २ दिनाङ्के शाण्डोङ्गप्रान्तीयजनसंसाधनविद्युत्व्यापारमञ्चेन २०२४ तमे वर्षे शाण्डोङ्गप्रान्ते विद्यालयवयोवृद्धानां बालिकानां कृते द्विसंयोजकमानवपैपिलोमावायरसस्य (HPV) टीकस्य क्रयव्यवहारघोषणा प्रकटिता तेषु वाट्सन् बायोटेक्नोलोजी इत्यस्य सहायककम्पनी जेरुन् बायोटेक्नोलोजी इत्यनेन २७.९४६५ मिलियन युआन् मूल्येन १.०१६२ मिलियन यूनिट् इत्यस्य बोली प्राप्ता । एतस्याः गणनायाः आधारेण द्विसंयोजक एचपीवी-टीकायाः ​​एकस्य मात्रायाः विजयी बोलीमूल्यं २७.५ युआन् यावत् न्यूनीकृतम् अस्ति ।


चित्र स्रोतः : शाण्डोङ्ग प्रान्तीय सार्वजनिक संसाधन व्यापार मञ्च

द्विसंयोजक एचपीवी टीकामूल्ययुद्धस्य समाप्तेः कोऽपि संकेतः नास्ति, परन्तु समग्रतया चीनदेशे एचपीवीटीकानां विक्रयणं सुलभं नास्ति ।

एकदा जिमियन न्यूज इत्यनेन ज्ञापितं यत् चीनीयविपण्ये मर्कस्य एचपीवी-टीकाविक्रये द्वितीयत्रिमासे न्यूनता अभवत्, तथा च वाट्सन् बायोटेक्, वाण्टाई बायोटेक् च द्विसंयोजक-एचपीवी-टीका-औषधानां केन्द्रीकृत-बोल-क्रयणे च भयंकरं मूल्ययुद्धं कृतवन्तौ

प्रारम्भे द्विसंयोजक एचपीवी टीका औषधस्य केन्द्रीकृत बोली क्रयणस्य मूल्यपरिधिः प्रति ट्यूब ३२९-३४४ युआन् आसीत् ।

यथा अनुधावन् प्राणी वाट्सन् आक्रमणे अग्रतां गृह्णाति। २०२२ तमस्य वर्षस्य सितम्बरमासे फुजियान् प्रान्तीयसर्वकारक्रयणसंजालेन मानवपैपिलोमावायरसटीकाक्रयणपरियोजनायाः परिणामाः घोषिताः, यस्मिन् ज्ञातं यत् वाट्सन् बायोटेक्नोलॉजी इत्यस्य सहायककम्पनी जेरुन् बायोटेक्नोलॉजी १४२ मिलियन युआन् इत्यनेन बोलीं जित्वा अभवत् क्रयबोलीदस्तावेजे ५८०,००० यूनिट् क्रयमात्रायाः आधारेण वाट्सन् बायोटेक् इत्यस्य द्विसंयोजक एचपीवी टीकस्य बोलीमूल्यं प्रति ट्यूबं प्रायः २४५ युआन् अस्ति इदं वाण्टाई बायोटेक् इत्यस्य द्विसंयोजक एच् पी वी टीकस्य ज़िंग्कोनिङ्ग इत्यस्य मूल्यनिर्धारणात् २५.५३% न्यूनम् अस्ति ।

तस्मिन् समये वन्ताई जीवविज्ञानस्य कृते त्रासः न अनुभूयते स्म । २०२२ तमस्य वर्षस्य जूनमासे निवेशकानां प्रश्नानाम् उत्तराणां च उत्तरं दत्त्वा वाण्टाई बायोटेक् इत्यनेन उक्तं यत् कम्पनीयाः द्विसंयोजक एचपीवी टीकस्य सिन्कोनिन् इत्यस्य विक्रयः एककोटिभ्यः अधिकः अस्ति, तथा च सर्वकारीयक्रयणे १.५% भागः अभवत्

एकमासपश्चात् विपण्यप्रवृत्तिः परिवर्तिता । २०२२ तमस्य वर्षस्य जुलैमासे राष्ट्रियसास्थ्यआयोगेन उक्तं यत् परिपक्वस्थितौ विद्यमानक्षेत्रेषु निःशुल्कं एच्.पी.वी.टीकाकरणं प्रवर्तयितुं केन्द्रीक्रियते इति । सर्वकारस्य केन्द्रीकृतक्रयणे समाविष्टस्य द्विसंयोजक एचपीवी-टीकायाः ​​विपण्यक्षमता क्रमेण विस्तारं कर्तुं आरब्धा अस्ति ।

ततः परं वाण्टाई बायोटेक्नोलोजी प्रतियुद्धं कर्तुं आरब्धा । २०२३ तमस्य वर्षस्य अगस्तमासे गुआङ्गडोङ्गप्रान्ते विद्यालयवयोवृद्धानां बालिकानां कृते मानवपैपिलोमावायरसटीकायाः ​​क्रयणे वाण्टाई बायोटेक् इत्यस्य सहायकसंस्थायाः वाण्टाई काङ्गहाई बायोटेक् इत्यस्य द्विसंयोजक एचपीवी टीका ११६ युआन् इत्यस्य एकमात्रायाः मूल्येन बोलीं जित्वा अभवत्, यत् न्यूनता अभवत् प्रायः ६५% इत्यस्य ।

तदनन्तरं द्वयोः पक्षयोः भिन्न-भिन्न-प्रान्तेषु, नगरेषु च शत-युआन्-मूल्येन प्रदेशाः उद्घाटिताः ।

यथा, २०२३ तमे वर्षे निवेशकानां प्रश्नानाम् उत्तरं दत्त्वा वाण्टाई बायोटेक् इत्यनेन एतत् बोधितं यत् यदा कम्पनीयाः द्विसंयोजक एचपीवी टीका प्रारम्भः अभवत् तदा अधुना यावत् गुआङ्गडोङ्ग, हेबेई, शाडोङ्ग, सिचुआन्, चोङ्गकिङ्ग्, जियाङ्गसु, हैनान् इत्यादिषु स्थानेषु सर्वकारीयपरियोजनानां बोलीं जित्वा अस्ति .

वाटसन बायोटेक् इत्यनेन २०२३ तमे वर्षे वार्षिकप्रतिवेदने उक्तं यत् सः राष्ट्रिय "गर्भाशय ग्रीवाकर्क्कटस्य उन्मूलनं त्वरितुं कार्ययोजनायाः (२०२३-२०३०)" कार्यान्वयनस्य पूर्णतया समर्थनं करोति, यत् सर्वकारीयक्रयणबाजारे केन्द्रितं यत् जनानां लाभाय भवति तथा च पर्याप्तं सफलतां प्राप्तवती अस्ति

२०२४ तमे वर्षे मूल्ययुद्धं तीव्रं जातम् । प्रथमं वाण्टाई बायोटेक् इत्यनेन स्वस्य द्विसंयोजक एच् पी वी टीकस्य मूल्यं १०० युआन् इत्यस्मात् न्यूनं कृतम् । २०२४ तमे वर्षे मार्चमासे जियाङ्गसु-सरकारी-क्रयण-जालस्य अनुसारं वाण्टाई-जैविक-द्विसंयोजक-एच.पी.वी.टीका-इत्यनेन ८६ युआन्/ट्यूब-मूल्येन बोली-विजयं प्राप्तम्, कुलम् अपि प्रायः ५,००,००० यूनिट्-क्रयणं कृतम्

एकमासपश्चात् वाट्सन् बायो इत्यनेन प्रतिक्रिया दत्ता । हैनान् प्रान्तीयरोगनियन्त्रणनिवारणकेन्द्रेण २८ अप्रैलदिनाङ्के जारीकृतायाः घोषणायाः अनुसारं वाट्सन् बायोटेक्नोलॉजी इत्यस्य सहायककम्पनी जेरुन् बायोटेक्नोलॉजी इत्यनेन हैनान् प्रान्ते विद्यालयवयोवृद्धानां बालिकानां कृते २०२४ तमे वर्षे एचपीवी टीकाक्रयणपरियोजनायाः बोली जिता। कुलविजयस्य बोलीराशिः ६.७४१ मिलियन युआन्, आपूर्तिमात्रा १०७,००० टुकडयः, एककमूल्यं च ६३ युआन्/खण्डः अस्ति ।

अधुना वाट्सन् बायोटेक् इत्यनेन सक्रियरूपेण स्वस्य द्विसंयोजक एच् पी वी टीकस्य मूल्यं २७.५ युआन् यावत् न्यूनीकृतम् अस्ति । एतत् उच्चस्तरीयदुग्धचायस्य पूर्णचषकस्य अपेक्षया प्रायः सस्ता अस्ति ।

वाट्सन् बायोटेक्नोलोजी तथा वाण्टाई बायोटेक्नोलोजी च यस्य हुइमिन् क्रयणविपण्यस्य स्पर्धां कृतवन्तः तस्य कदाचित् व्यापकसंभावनाः भविष्यति इति पूर्वानुमानं कृतम् आसीत्, परन्तु अधुना द्वयोः पक्षयोः मूल्ययुद्धस्य कारणात् अस्य विपण्यस्य आकारः महत्त्वपूर्णतया संकुचितः अस्ति परन्तु एतत् राष्ट्रियस्य "गर्भाशयस्य कर्करोगस्य उन्मूलनस्य त्वरिततायै कार्ययोजना (२०२३-२०३०)" इत्यस्य स्थितिनिर्धारणेन सह अधिकं सङ्गतम् अस्ति ।

जनानां हिताय क्रयणविपण्यं ९-१४ वर्षाणां टीकाकृतानां महिलानां विद्यमानं विपण्यं, नवटीकाकृतानां महिलानां वृद्धिशीलं विपण्यं च भवति

जिमियन न्यूज इत्यनेन प्रमुखदलानां परामर्शदातृकम्पनीनां च उद्योगसंशोधनप्रतिवेदनानां संश्लेषणं कृत्वा भविष्यवाणी कृता यत् २०२० तमे वर्षे २०२१ तः २०३१ पर्यन्तं विद्यमानविपण्ये टीकाकरणाय उपयुक्तानां ३१५ मिलियनमहिलानां आधारेण ९-१४ वर्षाणां महिलानां जनसंख्या टीकाकरणाय योग्या अस्ति प्रायः ४७ मिलियनं भविष्यति।

एच् पी वी टीकं निश्चितसङ्ख्यायां २ मात्रायां प्रदत्तं भवति ।

विश्वस्वास्थ्यसङ्गठनेन (WHO) प्रकाशितस्य "Global Strategy to Accelerate the Elimination of Cervical Cancer" इत्यस्य अनुसारं लक्ष्यं ९०% बालिकाः १५ वर्षाणां पूर्वं एचपीवी-टीकाकरणं सम्पन्नं कुर्वन्तु चीनदेशः अपि WHO-संस्थायाः लक्ष्यस्य सक्रियरूपेण समर्थनं करोति यत् २०३० तमे वर्षे ९०% बालिकाः १५ वर्षाणां पूर्वं एचपीवी-टीकाकरणस्य पूर्णपाठ्यक्रमं सम्पन्नं कुर्वन्ति । अर्थात् ९०% अन्तिमटीकाकरणस्य दररूपेण गृह्यते ।

अतः पूर्वानुमानं भवति यत् २०२१ तः २०३१ पर्यन्तं ९-१४ वर्षाणां टीकाकृतानां महिलानां कुलविपण्यपरिमाणं प्रायः २३७.६ मिलियनं इन्जेक्शन् भविष्यति

यदि द्विसंयोजक एचपीवी टीकस्य प्रारम्भिकक्रयणमूल्यं ३२९ युआन्/शॉट् भवति तर्हि ९-१४ वर्षाणां टीकाकृतानां महिलानां कृते एचपीवी-बाजारस्य आकारः २०२१ तः २०३१ पर्यन्तं प्रायः ७८.१७ अरब युआन् भविष्यति

वस्तुतः ३२९ युआन्/सुई इत्यस्य मूल्यं निर्वाहयितुम् सर्वकारस्य बोली अतीव आदर्शा अस्ति, राष्ट्रव्यापी लोकप्रियतां प्राप्तुं च असम्भवम्। अधुना वाट्सन् बायोटेक् इत्यस्य कृते विजयी बोलीमूल्यं २.७५ अरब युआन् यावत् वर्धयितुं अधिकं युक्तम्। इयं मूल्यपरिधिः टीकाकरणकार्यक्रमस्य टीकानां क्रयमूल्येन अपि सदृशी अस्ति ।

२७.५ युआन् इत्यस्य नवीनतमस्य विजयी बोलीमूल्यस्य आधारेण २०२१ तः २०३१ पर्यन्तं ९-१४ वर्षाणां टीकाकृतानां महिलानां कृते एच्.पी.वी.

इतः परं वाण्टाई बायोटेक्, वाट्सन् बायोटेक् च ७ अरबतः न्यूनं सर्वकारीयक्रयणविपण्यभागं कथं विभजन्ति इति विषये निर्भरं भवितुम् अर्हति ।