समाचारं

ए-शेयर आईपीओ मन्दं भवति!अस्मिन् वर्षे प्रथमसप्तमासेषु केवलं ५० नूतनाः स्टॉक्स् सूचीकृताः, येन ३६.७ अरब युआन् इत्येव धनं संग्रहितम् ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् एव ए-शेयर-आईपीओ-मध्ये महत्त्वपूर्णाः परिवर्तनाः अभवन्, यत्र आईपीओ-सङ्ख्या, संकलितधनस्य च राशिः च वर्षे वर्षे तीव्ररूपेण न्यूनीभवति

IFinD इत्यस्य आँकडानि दर्शयन्ति यत् जनवरीतः जुलै 2024 पर्यन्तं शङ्घाई स्टॉक एक्सचेंज, शेन्झेन् स्टॉक एक्सचेंज, बीजिंग स्टॉक एक्सचेंज इत्येतयोः मध्ये कुलम् 50 नवीनसूचीकृतकम्पनयः योजिताः, येन कुलम् 36.726 अरब युआन् धनं संग्रहितम् तेषु मुख्यमण्डले १५ कम्पनयः, जीईएम-मध्ये १८ कम्पनयः, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले ७ कम्पनयः, बीजिंग-स्टॉक-एक्सचेंज-मध्ये १० कम्पनयः च सूचीबद्धाः सन्ति



गतवर्षस्य समानकालस्य २१० सूचीकृतकम्पनीनां तुलने अस्मिन् वर्षे सूचीकृतकम्पनीनां संख्यायां ७६.१९% तीव्ररूपेण न्यूनता अभवत्, तथा च संकलितधनस्य वर्षे वर्षे ८५.०१% न्यूनता अभवत् (गतवर्षे संकलितस्य कुलराशिः २४५.००८ अरब युआन् आसीत् ).

प्रथमसप्तमासेषु ५० नवीनाः स्टॉकाः सूचीबद्धाः

IFinD आँकडा दर्शयति यत् जनवरीतः जुलाई 2024 पर्यन्तं ए-शेयर-विपण्ये कुलम् 50 नवीनसूचीकृतकम्पनयः योजिताः, येन कुलम् 36.726 अरब युआन् धनं संग्रहितम् तेषु मुख्यबोर्डे १५ कम्पनयः सूचीबद्धाः सन्ति, यत्र १५.६८३ अरब युआन् धनसङ्ग्रहराशिः अस्ति, यत्र १०.९११ अरब युआन् धनसङ्ग्रहराशिः अस्ति, यत्र ७ कम्पनयः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीबद्धाः सन्ति; ८.३३६ अरब युआन् इत्यस्य धनसङ्ग्रहराशिः १० कम्पनयः बीजिंग-स्टॉक-एक्सचेंज-मध्ये सूचीकृताः , १.७९६ अरब-युआन्-रूप्यकाणां संग्रहणं कृतवन्तः ।



स्थानस्य दृष्ट्या २०२४ जनवरीतः जुलैपर्यन्तं सूचीकृतकम्पनयः प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थेषु १३ प्रान्तेषु, नगरेषु, नगरपालिकासु च वितरिताः सन्ति तेषु गुआङ्गडोङ्ग-प्रान्तः सर्वाधिकं सूचीकृतानां कम्पनीनां युक्तः प्रान्तः अभवत्, यत्र कुलम् १० कम्पनयः सूचीबद्धाः सन्ति, यत्र कुलम् ९ कम्पनयः सूचीबद्धाः सन्ति, यत्र कुलम् ७ कम्पनयः सूचीबद्धाः सन्ति . तदतिरिक्तं शङ्घाईनगरे ५ कम्पनयः हुबेईप्रान्ते च ४ कम्पनयः क्रमशः सूचीकरणं सम्पन्नवन्तः ।



विभिन्नस्थानेषु संकलितस्य धनस्य राशितः न्याय्यं चेत्, गुआंगडोङ्गकम्पनीभिः कुलम् ६.३१८ अरब युआन् संग्रहितम्; ;हुबेई कम्पनीभिः कुलम् २.८०६ अरब युआन् धनं संग्रहितम् ।



भौगोलिकवितरणस्य दृष्ट्या गुआङ्गडोङ्ग, जियाङ्गसु, झेजियांग, शङ्घाई इत्यादिषु विकसितपूर्वतटीयक्षेत्रेषु आर्थिकविकासस्य उच्चस्तरः, सशक्तनवाचारक्षमता च अस्ति, येन वित्तपोषणार्थं सार्वजनिकरूपेण गन्तुं उच्चगुणवत्तायुक्तानां कम्पनीनां बहूनां आकर्षणं भवति एतेन न केवलं स्थानीय-अर्थव्यवस्थायाः परिवर्तनं उन्नयनं च प्रवर्तते, अपितु राष्ट्रिय-पूञ्जी-विपण्ये नूतन-जीवनशक्तिः अपि प्रविष्टा भवति ।



उद्योगवितरणस्य दृष्ट्या अर्धचालकानाम्, सामान्यसाधनानाम्, विशेषसाधनानाम्, उपभोक्तृविद्युत्सामग्रीणां इत्यादिक्षेत्रेषु कम्पनयः मुख्यसूचीकृतकम्पनयः अभवन् यथा यथा चीनस्य आर्थिकपरिवर्तनं उन्नयनं च प्रगच्छति तथा तथा एते उद्योगाः निरन्तरं नीतिसमर्थनं व्यापकविकासस्थानं च प्राप्नुयुः।

व्यक्तिगत-स्टॉकैः संकलितस्य धनराशिस्य दृष्ट्या शीर्षपञ्चकम्पनयः सन्ति योङ्गक्सिङ्ग-शेयर्स्, एरो एनर्जी, डेमेङ्ग-डाटा, नोवा-नेबुला, लोङ्गकी-प्रौद्योगिकी च, येषु क्रमशः २.४३० अरब-युआन्, २.२२६ अरब-युआन्, १.६५२ अरब-इत्यादीनि धनसङ्ग्रहः अस्ति १० कोटि युआन्, १.६२९ अरब युआन्, १५६० अरब युआन् च क्रमशः गुआङ्गडोङ्ग-प्रान्तस्य, झेजियांग-प्रान्तस्य, हुबेई-प्रान्तस्य, शान्क्सी-प्रान्तस्य, शङ्घाई-नगरस्य च सन्ति ।



आईपीओ-परिमाणं महतीं संकुचितं जातम् अस्ति

अस्मिन् वर्षे आरम्भात् एव ए-शेयर-निर्गमन-क्रियाकलापाः निरन्तरं संकुचिताः सन्ति ।

२०२४ जनवरीतः जुलैपर्यन्तं कुलम् ५० नवीनसूचीकृतकम्पनयः योजिताः, वर्षे वर्षे ७६.१९% न्यूनता अभवत्;

आईपीओ-सङ्ख्या वा धनसङ्ग्रहस्य राशिः वा, अस्मिन् वर्षे प्रथमसप्तमासेषु आँकडानां वर्षे वर्षे महती न्यूनता अभवत् गतवर्षस्य अस्मिन् एव काले कुलम् २१० कम्पनयः ए-शेयर-मध्ये सफलतया सूचीकृताः, कुलम् २४५.००८ अरब युआन्-रूप्यकाणि संग्रहितवन्तः, यत् अस्मिन् वर्षे समानकालस्य प्रायः ७ गुणाधिकम् अस्ति



ज्ञातव्यं यत् जुलैमासे सूचीकृताः षट् नवीनाः स्टॉक्-आकाराः सर्वे लघु-मध्यम-आकारस्य परियोजनाः आसन्, धनसङ्ग्रहस्य संकोचनं च बहुधा भवति स्म उदाहरणार्थं ग्रीनलिङ्क् टेक्नोलॉजी (301606.SZ), यस्य विपण्यमूल्यं सर्वाधिकं अस्ति, केवलं 880 मिलियन युआन् संग्रहीतवती, मूलतः 1.5 अरब युआन् संग्रहीतुं योजनां कृतवती; १.५ अर्ब युआन् अधिकं संग्रहीतुं ।

यद्यपि सूचीकरणप्रक्रिया कठिना अस्ति तथा च धनसङ्ग्रहस्य परिमाणं आदर्शं नास्ति तथापि अस्यैव "दुर्लभतायाः" कारणेन एव नूतनाः स्टॉकाः मूलतः सूचीकरणस्य प्रथमदिने तेजस्वीरूपेण प्रदर्शनं कुर्वन्ति % on their first day.

अस्मिन् वर्षे आरम्भात् "३१५" नीतिः, नवीनाः "नवराष्ट्रीयविनियमाः", "४३० नवीनविनियमाः", "विज्ञानप्रौद्योगिकीनवाचारमण्डलस्य अष्टविनियमाः", प्रारम्भिकस्थले निरीक्षणस्य विषये नवीनविनियमाः तथा च... शङ्घाई, शेन्झेन् तथा उत्तर इत्यत्र त्रयः प्रमुखाः आदानप्रदानाः द्वारा सूचीकरणस्य स्थितिः अनुकूलनेन IPO सूचीकरणस्य सीमा उन्नता अभवत् । उदाहरणार्थं, अस्मिन् वर्षे ३० एप्रिल-दिनाङ्के प्रारब्धः "स्टॉक-निर्गमन-सूची-नियमा" तथा "विज्ञान-प्रौद्योगिकी-नवाचार-गुणानां मूल्याङ्कनार्थं मार्गदर्शिकाः (परीक्षण)" मुख्य-मण्डलस्य तथा जीईएम-कम्पनीनां वित्तीयसूचकानाम् मध्यमसुधारं कृतवन्तः, तथा च... विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य विज्ञान-प्रौद्योगिकी-नवाचार-गुणानां कृते मूल्याङ्कन-मानकानि , स्रोतःतः सूचीबद्ध-कम्पनीनां गुणवत्तायां सुधारं कुर्वन्ति ।