समाचारं

वैश्विक आतङ्कः !जापानी स्टॉक्स् सर्किट ब्रेकर द्वितीयवारं, कोरियाई स्टॉक्स ट्रिगर सर्किट ब्रेकर

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अगस्तमासस्य ५ दिनाङ्के वैश्विकवित्तीयविपण्येषु आतङ्कः अद्यापि प्रसृतः आसीत् ।

अपराह्णे एशिया-प्रशांत-देशस्य शेयर-बजारेषु क्षयः अभवत्, जापानी-देशस्य शेयर-बजारेषु क्षयः अभवत्, कोरिया-देशस्य शेयर-बजारेषु च क्षयः अभवत्, येन सर्किट्-ब्रेकर-तन्त्रस्य आरम्भः अभवत्

प्रारम्भिकव्यापारे ए शेयर्स् तुल्यकालिकरूपेण प्रबलाः आसन्, परन्तु अपराह्णे अपि क्षयः विस्तारितः ।

सीमापार-ईटीएफ-संस्थाः सामूहिकरूपेण तीव्ररूपेण पतिताः ।

अपराह्णे एशिया-प्रशांत-शेयर-बजारेषु हानिः विस्तारिता ।

जापानस्य टॉपिक्स वायदा पुनः सर्किट् ब्रेकर तन्त्रं प्रेरितवान् अद्य द्वितीयवारं व्यापारं स्थगितवान्।

समापनपर्यन्तं निक्केई २२५ सूचकाङ्कः १२.४% न्यूनः अभवत्, दिने ४४०० बिन्दुभ्यः अधिकेन न्यूनः अभवत् ।

निक्केई २२५ अस्थिरतासूचकाङ्कस्य वृद्धिः शीघ्रमेव १३२% यावत् विस्तारिता, एकदिवसीयस्य नूतनवृद्धिः स्थापिता ।


दक्षिणकोरियादेशस्य शेयरबजारस्य अपि क्षयः अभवत्, दक्षिणकोरियादेशस्य KOSPI200 सूचकाङ्कः, कोरियाकम्पोजिट् सूचकाङ्कः च ८% अधिकं न्यूनीकृताः ।

कोस्डाक् ८% पतितः ततः सर्किट् ब्रेकर तन्त्रं प्रेरितवान् ।

ऑस्ट्रेलिया-देशस्य शेयर-बजारः न मुक्तः, यतः बेन्चमार्क-शेयर-सूचकाङ्कः ३% अधिकं पतितः, यत् २०२२ तमस्य वर्षस्य जून-मासस्य अनन्तरं एकदिवसीयस्य बृहत्तमः न्यूनः अभवत् ।


ए-शेयराः प्रारम्भिकव्यापारे तुल्यकालिकरूपेण प्रबलाः आसन्, परन्तु अपराह्णे क्षयः विस्तारितः । शङ्घाई समग्रसूचकाङ्कः, शेन्झेन् घटकसूचकाङ्कः, चिनेक्स्ट् सूचकाङ्कः च सर्वेऽपि १% अधिकं न्यूनाः अभवन् । उपभोक्तृ-इलेक्ट्रॉनिक्स, कम्प्यूटिंग्-शक्तिः, अर्धचालक-चिप्स् इत्यादीनि दिशाः च शीर्ष-अवरोहणेषु अन्यतमाः आसन्, यत्र शङ्घाई, शेन्झेन्, उत्तर-शेयर-बजारेषु प्रायः ४,२०० स्टॉक्स् पतिताः


ताइवान-स्टॉक-एक्सचेंजस्य भारित-शेयर-मूल्य-सूचकाङ्कः ८.४% न्यूनः अभवत्, यत् इतिहासे सर्वाधिकं एकदिवसीय-अवक्षेपः अस्ति, १९,८३०.८८ बिन्दुषु, यत् एप्रिल-मासस्य २३ दिनाङ्कात् परं न्यूनतमः समापनस्तरः अस्ति

बाह्य-शेयर-बजारेषु तीव्र-पतनेन प्रेरिताः अनेके सीमापार-ईटीएफ-इत्येतत् अपराह्णे अपि सीमान्तरेण पतन्ति स्म ।

नास्डैक ईटीएफ (५१३३००), निक्केई २२५ ईटीएफ ई फंड (५१३०००), नैस्डैक ईटीएफ (५१३१००), निक्केई ईटीएफ (१५९८६६), इत्यादिषु ७% अधिकं न्यूनता अभवत् । इति


वैश्विक-आतङ्कस्य कारणं गतसप्ताहे अमेरिकी-अ-कृषि-वेतनसूची-दत्तांशः आसीत्, यः अपेक्षाभ्यः न्यूनः अभवत्, येन अमेरिकी-आर्थिक-मन्दतायाः विपण्य-चेतावनीः उत्पन्नाः परन्तु अस्मिन् सन्दर्भे फेड् अद्यापि व्याजदरेषु कटौतीं न कर्तुं आग्रहं करोति। इति

अस्मिन् विषये टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः नवीनतमं चेतावनीम् अयच्छत् । "बफेट् इत्यस्य स्टॉक् होल्डिङ्ग्स् इत्यस्य न्यूनीकरणं" इति विषये टिप्पणीं कुर्वन् सः फेड् इत्यस्य आलोचनां कृतवान् यत् यथाशीघ्रं व्याजदरेषु कटौतीं न करोति इति । प्रतीयते यत् मस्कः फेडरल् रिजर्व्-सङ्घस्य विषये स्वस्य असन्तुष्टिं प्रकटयितुं बफेट् इत्यस्य स्टॉक्-विक्रयणविषये पदस्य उपयोगं कुर्वन् आसीत् ।

डबललाइन कैपिटलस्य “न्यू बाण्ड् किङ्ग्” इत्यस्य मुख्यकार्यकारी जेफ्री गुण्डलाच् इत्यनेन अपि टिप्पणी कृता यत् फेडरल् रिजर्व् इत्यनेन गतबुधवासरे व्याजदरे कटौतीचक्रं आरब्धव्यम् आसीत्।

गुण्डलाच् इत्यस्य मतं यत् अमेरिकी अर्थव्यवस्था तावत् प्रबलं नास्ति । श्रमविपण्यस्य स्थितिः दुर्बलतां प्राप्नोति, यस्य कारणं बेरोजगारी वर्धमाना अस्ति । यावत् फेडः व्याजदरेषु कटौतीं आरभते तावत् पूर्वमेव अतीव विलम्बः भवितुम् अर्हति ।

नवीनतमवार्ता दर्शयति यत् गोल्डमैन् सैच्स् इत्यस्य अर्थशास्त्रज्ञाः आगामिवर्षे अमेरिकीमन्दतायाः सम्भावना १५% तः २५% यावत् वर्धितवन्तः।

ज्ञातव्यं यत् गोल्डमैन् सैच्स् इत्यस्य फेड् इत्यस्य पूर्वानुमानं मोर्गन स्टैन्ले, सिटीग्रुप् इत्येतयोः इव आक्रामकं नास्ति । हत्ज़ियसस्य दलस्य अपेक्षा अस्ति यत् फेडः सितम्बर, नवम्बर, दिसम्बरमासेषु व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति, तस्य विपरीतम् जेपी मॉर्गन तथा सिटीग्रुप् च सितम्बरमासे ५० आधारबिन्दुभिः कटौतीं कर्तुं शक्नुवन्ति;

सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : यांग लिलिन्