समाचारं

Transformer इत्यस्य लेखकः गूगलं प्रति प्रत्यागच्छति, Character.AI इत्यस्य संस्थापकदलः "अधिगतः" भवति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मशीन हृदय रिपोर्ट

मशीन हृदय सम्पादकीय विभाग

एआइ स्टार्टअप्स इत्यस्य गन्तव्यं वा बृहत्कम्पनीनां वा?

यदा अहं जागरितवान् तदा जननात्मक-एआइ-इत्यस्य "कुक्कुट-भक्षण-स्पर्धा" पुनः संकुचति स्म ।

Startup Character.AI इत्यनेन शुक्रवासरे घोषितं यत् Google इत्यनेन सह सम्झौतां कृतवान्, यत् Google इत्यस्य Character.AI इत्यस्य बृहत् भाषाप्रतिरूपस्य (LLM) प्रौद्योगिक्याः अनन्यं अनुज्ञापत्रं प्रदास्यति।

गूगलेन नोआम् शाजीर्, डैनियल डी फ्रेटास् इत्येतयोः पुनः नियुक्तिः अपि घोषिता । तेषु Noam Shazeer Character.AI इत्यस्य संस्थापकः मुख्यकार्यकारी च अस्ति तथा च Transformer इति पत्रस्य लेखकेषु अन्यतमः अस्ति सः एकदा Google इत्यत्र मुख्यसॉफ्टवेयर-इञ्जिनीयररूपेण कार्यं कृतवान् । Daniel De Freitas Character.AI इत्यस्य अध्यक्षः अस्ति, पूर्वं गूगलस्य वरिष्ठः सॉफ्टवेयर-इञ्जिनीयरः आसीत् ।



डैनियल डी फ्रेटास् (वामभागे) नोआम शाजीर् च । चित्रस्य स्रोतः : https://www.bizjournals.com/sanjose/inno/stories/news/2023/03/24/qa-interview-with-characterai-founders.html

२०२१ तमे वर्षे नोआम् शाजीर्, डैनियल डी फ्रेटास् च अन्वेषणविशालकायस्य नौकरशाहीविषये कुण्ठायाः कारणात् गूगलं त्यक्त्वा २०२२ तमे वर्षे Character.AI इति संस्थां स्थापितवन्तौ । अधुना, ते प्रायः ३० जनानां शोधदलेन सह गूगल डीपमाइण्ड् इत्यत्र पुनः आगमिष्यन्ति।

गूगलस्य प्रवक्ता ईमेलद्वारा अवदत् यत्, यन्त्रशिक्षणक्षेत्रे विशिष्टस्य शोधकर्तुः नोआम इत्यस्य पुनः स्वागतं कृत्वा वयं विशेषतया प्रसन्नाः स्मः।

Character.AI इत्यस्य अवशिष्टाः प्रायः १४० कर्मचारीः तिष्ठन्ति, अग्रिमपदस्य सामना च करिष्यन्ति। Character.AI इत्यनेन आधिकारिकतया निम्नलिखितसामग्रीयुक्तं मुक्तपत्रं प्रकाशितम्।

२०२२ तमे वर्षे वयं विश्वस्य उपयोक्तृभ्यः व्यक्तिगतं सुपरइन्टेलिजेन्सं आनेतुं Character.AI इति संस्थां स्थापितवन्तः । विगतवर्षद्वये अस्माभिः अस्य लक्ष्यस्य प्रति प्रचण्डा प्रगतिः कृता । वयं अधिकाधिकं चतुरतरं मॉडल् निर्मितवन्तः, आभासीपात्रैः सह वार्तालापं कर्तुं विमर्शपूर्णानि नवीनविशेषतानि प्रारब्धाः, शीघ्रमेव च कोटि-कोटि-उपयोक्तृणां सेवां कर्तुं तेषां दैनन्दिनजीवनस्य भागः भवितुं च वर्धितवन्तः |.

यदा नोआमः डैनियलः च Character.AI इति संस्थां स्थापितवन्तौ तदा अस्माकं लक्ष्यं व्यक्तिगतं सुपरइन्टेलिजेन्सं प्राप्तुं पूर्ण-स्टैक्-पद्धतेः आवश्यकता आसीत् । अस्माभिः मॉडलस्य पूर्वप्रशिक्षणं पश्चात् प्रशिक्षणं च करणीयम् यत् उपयोक्तारः Character.AI इत्यत्र अद्वितीयं अनुभवं प्राप्तुं शक्नुवन्ति तथा च एकं मञ्चं निर्मातुं शक्नुवन्ति यस्य उपयोगः विश्वस्य उपयोक्तृभिः कर्तुं शक्यते। परन्तु विगतवर्षद्वये तान्त्रिकवातावरणं परिवर्तितम् - अधुना अधिकानि पूर्वप्रशिक्षितानि आदर्शानि उपलभ्यन्ते । एतान् परिवर्तनान् दृष्ट्वा वयं मन्यामहे यत् तृतीयपक्षस्य बृहत्भाषाप्रतिमानानाम् (LLMs) अस्माकं स्वकीयानां प्रतिमानानाम् च संयुक्तरूपेण लाभाः भविष्यन्ति। एतेन अस्माकं वर्धमानस्य उपयोक्तृ-आधारस्य कृते प्रशिक्षण-उत्तर-अनुभवानाम् निर्माणाय च अधिकानि संसाधनानि समर्पयितुं शक्यन्ते ।

वयं घोषयितुं उत्साहिताः स्मः यत् वयं गूगलेन सह एकं सम्झौतां कृतवन्तः येन अस्माकं प्रगतिः त्वरिता भविष्यति। सम्झौतेन Character.AI गूगलं विद्यमानस्य LLM प्रौद्योगिक्याः अनन्यं अनुज्ञापत्रं प्रदास्यति। एषः सम्झौता Character.AI इत्यस्मै अतिरिक्तपुञ्जं प्रदास्यति यत् सः निरन्तरं वर्धयिष्यति तथा च विश्वस्य उपयोक्तृणां कृते व्यक्तिगत AI उत्पादानाम् निर्माणे ध्यानं ददाति।

नोआमः, डैनियलः, अस्माकं शोधदलस्य केचन सदस्याः अपि गूगल-सङ्गठने सम्मिलिताः भविष्यन्ति । Character.AI इत्यस्य प्रतिभाशालिनः दलस्य सदस्यानां बहुमतं Character.AI उत्पादानाम् निर्माणं निरन्तरं कर्तुं अस्माकं वर्धमानस्य उपयोक्तृ-आधारस्य सेवां कर्तुं च कम्पनीयाः समीपे एव तिष्ठति।

Character.AI इत्यस्य सामान्यवकीलः Dominic Perella इत्यनेन अन्तरिमसीईओ इत्यस्य भूमिका स्वीकृता अस्ति। Snap Inc. इत्यस्य पूर्वदीर्घकालीनकार्यकारी पेरेला २०२३ तमस्य वर्षस्य मध्यभागात् Character.AI इत्यस्य मूलनेतृत्वदलस्य भागः अस्ति । एते परिवर्तनानि तत्क्षणमेव प्रभावी भविष्यन्ति।

यथा यथा वयं अस्माकं विकासस्य अग्रिमचरणं प्रविशामः तथा तथा वयं स्वस्य प्रशिक्षणोत्तरक्षमतासु निवेशं निरन्तरं करिष्यामः, स्वकीयानां वा बाह्यरूपेण उपलब्धानां बृहत्भाषाप्रतिमानानाम् उपयोगाय लचीलापनेन सह। वयं Character.AI इत्यस्य भविष्यस्य विषये उत्साहिताः स्मः तथा च अभिनव-उत्पादानाम् माध्यमेन अस्माकं उपयोक्तृणां सेवां कर्तुं प्रतिबद्धाः स्मः।

वयं नोआम, डैनियल, शेषदलस्य च कृते अविश्वसनीयतया कृतज्ञाः स्मः यत् ते Character.AI इत्यस्य स्वप्नात् वास्तविकतां प्रति नेतुम्। वयं तेषां विद्यमानयोगदानस्य निर्माणं कर्तुं उत्सुकाः स्मः यतः Character.AI इत्यस्य विकासस्य अग्रिमचरणं निरन्तरं प्रचलति।

यद्यपि तकनीकीदृष्ट्या कम्पनीयाः कोऽपि भागः हस्तं न परिवर्तयति तथापि गूगलः Character.AI निवेशकानां कृते तेषां इक्विटीयाः मूल्यं $2.5 अरबमूल्याङ्कनेन दास्यति।

Character.AI कर्मचारिणः अपि स्वस्य निहितभागानाम् आधारेण तस्मिन् मूल्याङ्कने नगदं प्राप्नुयुः, तथा च तेषां विद्यमानभागस्य स्थानान्तरणं निहितं च यथा भवति तथा तेषां प्रतिपूर्तिः अपि भविष्यति इति सूत्रेषु उक्तम्।

Character.AI इत्यनेन पूर्वं Andreessen Horowitz इत्यनेन सह निवेशकानां कृते $193 मिलियन उद्यमपुञ्जं संग्रहितम्, तस्य अन्तिमं ज्ञातं मूल्याङ्कनं $1 अरबं आसीत् । कम्पनी अपि वार्तायां उक्तवती यत् गूगलतः कोटिकोटिरूप्यकाणि संग्रहीतुं आशास्ति।

विगतमासेषु माइक्रोसॉफ्ट्, अमेजन इत्यादयः स्टार्टअप-संस्थाभिः सह यत् कृतवन्तः तत्सदृशं एषः सौदाः अस्ति । सम्झौतानां निरीक्षणं नियामकैः क्रियते। टेक् दिग्गजाः स्वस्य एआइ-अन्तर्गतसंरचनायाः गोमांसार्थं, स्टार्टअप-संस्थाभ्यः उत्तम-शोधकर्तृणां नियुक्त्यर्थं च अरब-अरब-रूप्यकाणां निवेशं कुर्वन्ति ।

अस्मिन् वर्षे मार्चमासे एआइ स्टार्टअप इन्फ्लेक्शन् इत्यस्य सहसंस्थापकानाम् दर्जनशः कर्मचारिणां च आनेतुं माइक्रोसॉफ्ट् इत्यनेन ६५० मिलियन डॉलरं दत्तम् । इन्फ्लेक्शन् इत्यस्य पूर्वः मुख्यकार्यकारी मुस्तफा सुलेमानः माइक्रोसॉफ्ट् इत्यस्य कार्यकारी उपाध्यक्षः, नवगठितस्य माइक्रोसॉफ्ट एआइ संस्थायाः मुख्यकार्यकारी च अभवत् ।



पूर्व इन्फ्लेक्शन सीईओ मुस्तफा सुलेमान।

तथैव जूनमासे अमेजन-संस्थायाः अन्यस्य एआइ-स्टार्टअप-संस्थायाः एडेप्ट्-इत्यस्य अनेकाः सहसंस्थापकाः, कर्मचारीः च नियुक्ताः ।

एआइ-स्टार्टअप-संस्थाभ्यः प्रतिभानां नियुक्त्यर्थं स्वपक्षविस्तारं व्यावसायिकपुनर्विकासं च सशक्तं कर्तुं एषा रणनीतिकयोजना आकारं ग्रहीतुं आरब्धा अस्ति । बृहत्-प्रौद्योगिकी-कम्पनीभिः एआइ-स्टार्टअप-इत्यस्य “नरभक्षणम्” अधुना एव आरब्धं स्यात् ।

https://www.theverge.com/2024/8/2/24212348/गुगल-चरित्र-ऐ-नोआम-शजीर-भाडयति

https://www.reuters.com/technology/artificial-intelligence/google-hires-characterai-सहसंस्थापक-लाइसेंस-अपने-माडल-सूचना-रिपोर्ट्स-2024-08-02/

https://blog.character.ai/अस्माकं-अग्रे-वृद्धि-चरणम्/