समाचारं

किं प्रसिद्धसंस्थायाः निधिः परिसमाप्तस्य समीपे अस्ति ? प्रासंगिकः व्यक्तिः - दुर्बोधता, "कोषस्य अन्तिमवितरणस्य" व्याख्या "कोषस्य समग्रवितरणं" इति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "एकः सुप्रसिद्धः निवेशसंस्था जालस्य उपरि पदानि स्थापयित्वा चीनीयस्वामित्वयुक्तं अमेरिकी-डॉलर-अचल-संपत्ति-निधिं स्वच्छं कृतवती" इति अफवाः सामाजिक-माध्यमेषु प्रसारिता एशिया प्रायः ७ वर्षाणि पूर्वं ऋण अवसरनिधिः अधुना एव परिसमाप्तः अस्ति, परिसमाप्तस्य निधिस्य अवशिष्टं मूल्यं केवलं ३५०,००० डॉलरः अस्ति । एतत् कोषं धारयन्तः २०० जनानां आधारेण अनुमानं करोति यत् "प्रत्येकः व्यक्तिः औसतेन १०,००० युआन्-रूप्यकाणि पुनः प्राप्नोति," यत् "शून्यस्य बराबरम्" अस्ति ।

सम्प्रति यस्य उपयोक्तुः स्क्रीनशॉट् पोस्ट् कृतवान् तस्य यथार्थपरिचयः अज्ञातः अस्ति । परन्तु प्रासंगिकस्रोतानां अनुसारं अफवाहितपदे बहवः दुर्बोधाः अभवन्, "कोषस्य अन्तिमविनियोगः" इति व्याख्या "कोषस्य समग्रविनियोगः" इति कृता, येन विपण्यचर्चा आरब्धा २०२० तमे वर्षे कोषेण परिसमापनस्य उपक्रमः कृतः इति कथ्यते, ततः पूर्वं ५ चक्राणि वितरणं कृतम् अस्ति । कोषस्य प्रथमः वितरणस्य दौरः जून २०२० तमे वर्षे आसीत् ।नगदं प्राप्तं (तस्मिन् समये कोषस्य शुद्धमूल्येन प्रायः ८०.५% भागं गणयति) निधिधारकेभ्यः वितरिता अस्ति, ततः परं यावत् वितरणस्य चत्वारि दौराः सम्पन्नाः २०२४ तमस्य वर्षस्य जुलैमासे अवशिष्टं ३५०,००० डॉलरं नगदं षष्ठस्य अन्तिमस्य च दौरस्य कृते वितरितं भविष्यति, न तु समग्रवितरणस्य यथा अफवाहपत्रे उक्तम् उपर्युक्तः व्यक्तिः अवदत् यत् अफवासु उल्लिखितः "२०० निवेशकानां अन्तिमः दौरः" सत्यः नास्ति । (द पेपर रिपोर्टर क्यू येयुन्)