समाचारं

फॉर्च्यूनस्य फॉर्च्यून ग्लोबल ५०० श्रेणीसूचौ कुलम् १३३ चीनीयकम्पनयः अस्मिन् सूचौ सन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज शेल् वित्तसमाचारः अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून चाइनीज इत्यनेन फॉर्च्यून ग्लोबल ५०० इत्यस्य नवीनतमं क्रमाङ्कनं प्रकाशितम्।

सूची दर्शयति यत् अस्मिन् वर्षे ताइवानदेशस्य कम्पनीभिः सह कुलम् १३३ चीनीयकम्पनयः सूचीयां सन्ति, ये गतवर्षस्य अपेक्षया ९ न्यूनाः सन्ति। तुलनायै अस्मिन् वर्षे अमेरिकादेशे कुलम् १३९ कम्पनयः सन्ति, ये पूर्ववर्षात् ३ अधिकाः सन्ति, बृहत्कम्पनीनां संख्या च सर्वेषु देशेषु प्रथमस्थाने अस्ति २०१८ तमे वर्षात् परं प्रथमवारं चीनदेशे अमेरिकादेशस्य अपेक्षया न्यूनानि कम्पनयः सन्ति ।

मुख्यभूमिचीनदेशात् (हाङ्गकाङ्गसहितः) कम्पनीनां संख्या अस्मिन् सूचौ १२८ अस्ति, यत् गतवर्षस्य अपेक्षया ७ न्यूनम् अस्ति । सूचीयां कम्पनीनां संख्यायाः दृष्ट्या जापानदेशः तृतीयस्थाने अस्ति । देशे कुलम् ४० कम्पनयः सन्ति, एकेन अधः, अधोगतिप्रवृत्तिः निरन्तरं भवति । १९९० तमे वर्षे यदा फॉर्च्यून ग्लोबल ५०० इत्यस्य प्रारम्भः अभवत् तदा जापानदेशे १४९ यावत् कम्पनयः आसन् । अद्यत्वे अमेरिका, चीन, जापान च मिलित्वा सूचीस्थानां कम्पनीनां, राजस्वस्य, लाभस्य च प्रायः द्वितीयतृतीयांशं योगदानं ददति ।

अस्मिन् वर्षे २०२३ तमे वर्षे चीनस्य १३३ कम्पनीनां कुलराजस्वं प्रायः ११ खरब अमेरिकीडॉलर् अस्ति, गतवर्षे सूचीस्थानां १४२ कम्पनीनां तुलने कुलराजस्वं प्रायः ६% न्यूनीकृतम् अमेरिकी-डॉलर्, यत् सूचीस्थानां १४२ कम्पनीनां अपेक्षया न्यूनम् अस्ति अमेरिकी-कम्पनीनां औसत-आयः ९९ अरब-डॉलर्-रूप्यकाणां भवति, तथापि सूचीस्थानां ५००-कम्पनीनां औसतात् किञ्चित् अधिकः अस्ति अमेरिकी कम्पनी। अमेरिकनकम्पनीनां औसतलाभः ८.८ अब्ज अमेरिकीडॉलर् अस्ति, तथा च सूचीस्थानां मुख्यभूमिचीनदेशस्य (हाङ्गकाङ्गसहितस्य) कम्पनीनां औसतलाभः ३.९ अब्ज अमेरिकीडॉलर् अस्ति, यत् सूचीस्थानां अमेरिकीकम्पनीनां आर्धेभ्यः न्यूनम् अस्ति, तथा च न प्राप्नोति सूचीस्थानां ५०० कम्पनीनां औसतलाभः - ५.९ अरब डॉलर । १३९ अमेरिकनकम्पनीनां कुललाभः १.२२३६ अमेरिकीडॉलर् यावत् अभवत्, यत् फॉर्च्यून ग्लोबल ५०० इत्यस्य सर्वेषां लाभानाम् ४१% भागः अभवत् ।

सम्पादक जियांग फैन

प्रूफरीडर चेन दियाँ