समाचारं

"फॉर्च्यून" फॉर्च्यून ग्लोबल ५०० क्रमाङ्कसूची प्रकाशिता: चीनस्य वाहन-उद्योगस्य उदयः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज शेल् वित्तसमाचारः अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून चाइनीज इत्यनेन फॉर्च्यून ग्लोबल ५०० इत्यस्य नवीनतमं क्रमाङ्कनं प्रकाशितम्। अस्मिन् सूचौ चीनीयकम्पनीनां समूहाः दृश्यन्ते ये नूतनानि कूर्दनानि प्राप्तवन्तः । सूचीयां चीनीयकम्पनयः येषु १५ क्षेत्रेषु सन्ति तेषु "वाहनानां, भागानां च" विकासः अधिकं प्रमुखः अस्ति ।

आँकडानुसारं २०२४ तमे वर्षे चीनदेशस्य कुलम् १० वाहन-वाहन-भाग-कम्पनयः फॉर्च्यून-ग्लोबल-५००-इत्यत्र प्रवेशं कृतवन्तः । एतेषु १० कम्पनीषु प्रथमवारं चेरी ३९.१ अब्ज अमेरिकीडॉलर् राजस्वं प्राप्य ३८५ तमे स्थाने अस्ति । अन्येषां नवकम्पनीनां अधिकांशं क्रमाङ्कनं वर्षे वर्षे वर्धितम् । गतवर्षे BYD इति चीनीयकम्पनी आसीत् यया स्वस्य क्रमाङ्कनं सर्वाधिकं सुधारितम्। अस्मिन् वर्षे कम्पनीयाः राजस्वं गतवर्षे ६३ अरब अमेरिकीडॉलर् तः ८५.१ अब्ज अमेरिकी डॉलरं यावत् वर्धितम्, पूर्ववर्षस्य तुलने ६९ स्थानानि च अस्य श्रेणीसुधारः अभवत् तस्मिन् एव काले गतवर्षे प्रथमवारं सूचीं कृत्वा अस्मिन् वर्षे CATL इत्यस्य राजस्वं ४८.८ अब्ज अमेरिकीडॉलर् तः ५६.६ बिलियन अमेरिकी डॉलरपर्यन्तं वर्धितम् । जीली इत्यस्य राजस्वस्य अपि ४० स्थानेषु सुधारः अभवत्, यत् ६०.४ बिलियन अमेरिकी डॉलरतः ७०.४ बिलियन अमेरिकी डॉलरं यावत् अभवत् । एताः कम्पनयः चीनीयकाराः विशेषतः विद्युत्काराः विश्वविपण्यं प्रति चालयन्ति ।

अस्मिन् समये मुख्यभूमिचीनदेशात् (हाङ्गकाङ्गसहितः) १२८ कम्पनीषु ५ नूतनाः कम्पनयः पुनः सूचीकृताः च कम्पनीः विहाय, ६ कम्पनीषु च येषां श्रेणी अपरिवर्तिता अस्ति, तेषु ४६ कम्पनयः स्वक्रमाङ्कनं सुधरितवन्तः, परन्तु ७१ कम्पनयः स्वक्रमाङ्कनं सुधरितवन्तः अस्वीकरोतु। तेषु अन्तर्जालक्षेत्रे बृहत्कम्पनीनां समग्रवृद्धिः वर्धिता अस्ति । पञ्चसु अन्तर्जाल-विशालकायेषु अलीबाबा-इत्येतत् अपवादरूपेण, यः द्वौ स्थानौ पतितः, जेडी डॉट् कॉम्, टेन्सेन्ट्, मेइटुआन् च सर्वेषां क्रमाङ्कनं सुदृढं कृतवन्तौ, पिण्डुओडुओ प्रथमवारं सूचीं कृतवान् चीनस्य अन्तर्जाल-उद्योगस्य पुनरुत्थानस्य लाभं प्राप्य मेइटुआन्-इत्येतत् सूचीयां सर्वाधिकं क्रमाङ्कन-सुधारं प्राप्तवती चीनी-कम्पनी अभवत्, ८३ स्थानानि कूर्दित्वा ३८४ तमे स्थाने अभवत् ४७ तमे स्थाने स्थितः जिंग्डोङ्ग् समूहः प्रथमवारं चीनस्य पिंग एन् इत्यस्य स्थाने मुख्यभूमिचीनदेशस्य बृहत्तमा निजीकम्पनीरूपेण शीर्ष ५० मध्ये प्रविष्टवान् ।

सम्पादक जियांग फैन

प्रूफरीडर चेन दियाँ