समाचारं

मम नेत्राणि शुष्काणि सन्ति वा मम शुष्कनेत्रलक्षणम् अस्ति ? |.नेत्रस्वास्थ्यस्य परिचर्या

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जीवने बहवः जनाः शुष्कनेत्रे, वेदना, दाहसंवेदना, विदेशीयशरीरसंवेदना इत्यादीन् अनुभवन्ति।एतत् शुष्कनेत्रलक्षणस्य कारणं भवितुम् अर्हति । शुष्कनेत्रलक्षणस्य भवितुं के के कारकाः सम्बद्धाः सन्ति ? शुष्कनेत्रलक्षणस्य चिकित्सा कथं करणीयम् ? अधः एतान् विषयान् मिलित्वा अवगच्छामः ।


शुष्कनेत्रलक्षणेन के कारकाः सम्बद्धाः सन्ति ?



शुष्कनेत्रलक्षणं अश्रुपटलस्य होमियोस्टेसिसस्य असन्तुलनस्य कारणेन नेत्रपृष्ठक्षतिस्य असुविधायाः च लक्षणम् अस्ति । नेत्रगोलकस्य अग्रभागे कर्णिका भवति, यत् नेत्रगोलकस्य पृष्ठभागे आर्द्रीकरणं, आर्द्रतां ताडयितुं, रक्षणं च कर्तुं भूमिकां निर्वहति यदा अश्रुपटलः नेत्रपृष्ठे स्थिररूपेण स्थातुं न शक्नोति तदा असुरक्षिताः नेत्रपृष्ठकोशिकाः क्षतिग्रस्ताः भविष्यन्ति, येन शुष्कनेत्रे, वेदना, विदेशीयशरीरस्य संवेदना, दाहसंवेदना, रक्तानि कण्डूयमानानि च नेत्राणि, धुन्धलदृष्टिः च इत्यादीनि लक्षणानि भवन्ति सर्वे जानन्ति सामान्यतया शुष्कनेत्रलक्षणम् इति उच्यते।

शुष्कनेत्रलक्षणं सर्वेषां जनानां सर्वेषां युगानां च प्रभावं कुर्वन् नेत्ररोगः जातः, तस्य भवितुं च विविधकारकैः सम्बन्धः अस्ति ।

एकं दुष्टजीवनस्य प्रभावः । सामान्यपरिस्थितौ जनाः प्रतिनिमेषं १० तः २० वारं निमिषं कर्तुं शक्नुवन्ति । इलेक्ट्रॉनिक-उत्पादानाम् उपयोगं कुर्वन् जनाः प्रतिनिमेषं केवलं ४ तः ६ वारं निमिषं कुर्वन्ति, तेषां नेत्राणि निमिषं कृत्वा "जलं पुनः पूरयितुं" अवसरं नष्टं कुर्वन्ति, येन कालान्तरे शुष्कनेत्रस्य लक्षणं भवितुम् अर्हति तदतिरिक्तं ये जनाः दीर्घकालं यावत् संपर्कचक्षुः धारयन्ति, शरीरे विटामिन ए, ओमेगा-३ च वसाम्लानां अभावः भवति, पर्याप्तं निद्रां न प्राप्नुवन्ति, तेषु शुष्कनेत्रलक्षणस्य प्रचलनं अधिकं भवति

द्वितीयः शारीरिककारकाणां प्रभावः । यथा अश्रुग्रन्थिः, मेइबोमियनग्रन्थिकार्यक्षयः इत्यादयः। अश्रुग्रन्थिः अश्रुस्रावकम् अङ्गम् अस्ति । मेइबोमियनग्रन्थिः उपरितन-टार्सा-मध्ये स्थिताः भवन्ति, तेषां कार्यं मेइबम-स्रावः भवति । मेइबम् अश्रुपटलस्य बाह्यतमस्तरं आच्छादयन् "तैलस्य" स्तरः इव अस्ति, येन अश्रुपातस्य अतिशीघ्रं वाष्पीकरणं न भवति । वृद्धेषु अश्रुग्रन्थिषु, मेइबोमियनग्रन्थिषु च कार्यं क्षीणं भवति, अश्रुस्रावः न्यूनः भवति, वाष्पीकरणं च अतिशयेन भवति अतः शुष्कनेत्रलक्षणं भवति

तृतीयः रोगस्य नेत्रशल्यक्रियायाः च प्रभावः । नेत्ररोगाः यथा ब्लेफेराइटिसः, केराटोनेत्रशोथः, तथैव मधुमेहः, वातरोगः इत्यादयः प्रणालीगतरोगाः शुष्कनेत्रलक्षणं जनयितुं शक्नुवन्ति । तदतिरिक्तं मोतियाबिन्दुशल्यक्रिया, अपवर्तनशल्यक्रिया, नेत्रप्लास्टिकशल्यक्रिया इत्यादयः अपि नेत्रपृष्ठस्य स्वास्थ्ये प्रभावं जनयिष्यन्ति तथा च शुष्कनेत्रस्य लक्षणं जनयिष्यन्ति।

चतुर्थः पर्यावरणीयकारकाणां प्रभावः । शुष्कवायुः, पर्यावरणप्रदूषणं, वायुवायुः इत्यादयः । ग्रीष्मर्तौ प्रत्येकं गृहे शीतलीकरणार्थं वातानुकूलनस्य उपयोगः भवति एतत् ज्ञातव्यं यत् वातानुकूलितकक्षे दीर्घकालं यावत् भवितुं शुष्कनेत्रस्य लक्षणम् अपि भवति


शुष्क नेत्रसिंड्रोमस्य चिकित्सा कथं करणीयम्



यतः शुष्कनेत्रलक्षणं अश्रुपातेन सह सम्बद्धं भवति, अतः किं वयं नेत्रयोः "जलीकरणाय" नेत्रबिन्दवः क्रेतुं शक्नुमः? यथार्थतः,शुष्कनेत्रलक्षणं केवलं “निर्जलितनेत्राणां” समस्या नास्ति । विभिन्नकारणानां अनुसारं शुष्कनेत्रं पञ्चप्रकारेषु विभक्तुं शक्यते : जलीयद्रवस्य अभावः, म्यूसिनस्य अभावः, लिपिडस्य अभावः, असामान्यः अश्रुगतिशीलता (वितरणम्), मिश्रितप्रकारः चऔषधभण्डारेयदि भवन्तः स्वयमेव नेत्रबिन्दवः क्रीणन्ति तर्हि औषधं भवतः लक्षणानाम् अनुकूलं न भवेत्, नेत्रस्य असुविधां च अधिकं कर्तुं शक्नोति ।रोगः विलम्बितः भवति, न च चिकित्सा कर्तुं शक्यते ।
सम्प्रति शुष्कनेत्रलक्षणस्य चिकित्साचिकित्सायाः अनेकानि औषधानि सन्ति, यथा आर्द्रीकरण-स्नेहन-प्रभावयुक्तानि औषधानि, नेत्र-मरम्मतं प्रवर्धयन्ति, शोथ-निवारक-प्रभावाः च यदि भवतः शुष्कनेत्रलक्षणं भवति तर्हिसम्यक् उपायः अस्ति यत् प्रासंगिकपरीक्षाः सम्पन्नं कृत्वा समये एव चिकित्सालयं गन्तुं शक्यते।वैद्यः भवतः स्थितिम् आधारीकृत्य लक्षणात्मकं औषधं विहितं करिष्यति।
शुष्कनेत्रलक्षणस्य तीव्रतानुसारं मृदुः, मध्यमः, तीव्रः च इति वर्गीकरणं कर्तुं शक्यते । तेषु मृदुलक्षणेषु नेत्रेषु शुष्कता, नेत्रेषु कण्डूः, दृष्टिक्लान्तिः इत्यादयः मध्यमलक्षणाः सन्ति यथा उपर्युक्तलक्षणानाम् अतिरिक्तं तीव्रलक्षणं नेत्रेषु जैविकक्षतिं निर्दिशति सामान्यतया दीर्घकालीन औषधचिकित्सायाः आवश्यकता भवति।
शुष्कनेत्रलक्षणस्य चिकित्सा औषधचिकित्सा, अऔषधचिकित्सा च इति विभक्तम् अस्ति । गैर-औषध-उपचारस्य दृष्ट्या परमाणु-धूमन-प्रयोगः, मेइबोमियन-ग्रन्थि-मालिशः, तीव्र-स्पन्दित-प्रकाश-चिकित्सा, पलक-उष्ण-स्पन्दन-चिकित्सा, गहन-पलकस्य सफाई च शुष्क-नेत्र-लक्षणानाम् प्रभावीरूपेण निवारणं कर्तुं शक्नुवन्ति गम्भीरशुष्कनेत्रलक्षणयुक्तानां रोगिणां कृते ये रूढिवादीनां चिकित्सानां प्रतिक्रियां न ददति, तेषां कृते शल्यक्रियायाः हस्तक्षेपस्य अपि विचारः कर्तुं शक्यते ।
शुष्कनेत्रलक्षणं स्वयमेव चिकित्सां कर्तुं न शक्यते । यदि समये प्रभावी च हस्तक्षेपस्य उपायाः न क्रियन्ते तर्हि क्रमेण स्थितिः दुर्गता भविष्यति, गम्भीरेषु सति नेत्रपृष्ठकोशिकानां पतनं अपि भवितुम् अर्हति, येन दृष्टौ अपरिवर्तनीयः प्रभावः भवतिअतः एकवारम्यदि भवन्तः शुष्कनेत्राणि, वेदना, विदेशीयशरीरसंवेदना, दाहसंवेदना, धुन्धला दृष्टिः इत्यादीनि अनुभवन्ति तर्हि कृपया नियमितचिकित्सालये नेत्रविज्ञानविभागं गत्वा समये परीक्षां कुर्वन्तु।सन्तोषजनकं चिकित्सापरिणामं प्राप्तुं समुचितौषधानि चिनुत अथवा वैद्यस्य मार्गदर्शनेन शारीरिकचिकित्सां कुर्वन्तु।


लेखकः : जी यिंग, राष्ट्रीयस्वास्थ्यविज्ञानलोकप्रियीकरणविशेषज्ञदत्तांशकोशस्य विशेषज्ञः तथा च राजधानीचिकित्साविश्वविद्यालयेन सह सम्बद्धस्य बीजिंग-टोंगरेन-अस्पतालस्य नेत्रविज्ञानविभागस्य निदेशकः

पाठ सम्पादन: वांग कियानहुई तथा झांग मो

योजना : झेंग यिंगफान्वाङ्ग निंग्

सम्पादन:वांग कियानहुई


अस्य लेखस्य सह चित्राणि प्रतिलिपिधर्मसङ्ग्रहालयात् सन्ति । कृपया पुनर्मुद्रणकाले सावधानाः भवन्तु येन उल्लङ्घनं न भवति।