समाचारं

चुम्बकीय "बेल" रोबोट् प्रक्षेपितः भवति, तस्य उपयोगेन कठिनक्षेत्रेषु अर्बुदस्य चिकित्सा कर्तुं शक्यते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञापितं यत् यूनाइटेड् किङ्ग्डम्-देशस्य लीड्स्-विश्वविद्यालयस्य शोधकर्तारः नूतनप्रकारस्य रोबोट्-इत्यस्य विकासं कृतवन्तः यस्य आकारः गतिः च आरोहण-बेलस्य अनुकरणं करोति अस्य रोबोट् इत्यस्य त्वचा चुम्बकीयरूपेण अस्ति, अतः कर्करोगस्य, अर्बुदस्य च निदानं चिकित्सा च परिवर्तनं भविष्यति इति अपेक्षा अस्ति ।

बाह्यचुम्बकैः नियन्त्रितः अयं रोबोट् अत्यन्तं युक्तियुक्तः अस्ति, एस-आकारस्य मोचनमपि कर्तुं शक्नोति । अनेन अर्बुदानां चिकित्सायै फुफ्फुसादि अङ्गानाम् गहनतमं, कठिनतमं भागं प्राप्तुं शक्यते । मृदुः सुकुमारः रोबोट् गच्छन् तानितुं शक्नोति तथा च तस्य विश्रामव्यासापेक्षया प्रायः ४० प्रतिशतं लघुतरेषु कठिनस्थानेषु प्रवेशं कर्तुं शक्नोति । शोधं दर्शयति, २.एतेन रोबोट् मानवशरीरस्य अन्तः संकीर्णजटिलमार्गान्, यथा ब्रोन्ची, मार्गदर्शनं कर्तुं साहाय्यं करोति ।

आईटी हाउस् इत्यस्य अनुसारं "बेल रोबोट्" इति नामकं एतत् लघुयन्त्रं आन्तरिकरूपेण विस्तारार्थं वायुदाबस्य उपयोगं करोति, बाह्यरूपेण च स्वदिशां नियन्त्रयितुं चुम्बकीयबलस्य उपरि अवलम्बते केवलं ८ मि.मी.व्यासस्य, एतत् सिलिकोनस्य स्तरेन वेष्टितेन पोलिइथिलीन-पदार्थेन निर्मितं भवति, येषु कोटि-कोटि-लघु-चुम्बकीय-कणाः एतावन्तः लघुः सन्ति यत् प्रायः २० मानव-केशानां इव विस्तृताः सन्ति बाह्यचुम्बकीयक्षेत्रस्य नियन्त्रणद्वारा रोबोट् लचीलेन बृहत्बाधान् त्यक्त्वा अनुकरणीयब्रोन्कियलप्रतिरूपे बहुशाखामार्गदर्शनं सफलतया सम्पन्नं कर्तुं शक्नोति शोधकर्तारः अवदन् यत्,लक्ष्यस्थाने एकदा रोबोट् इत्यस्य उपयोगेन ऊतकस्य नमूनानि संग्रहीतुं वा उपचाराः प्रदातुं वा शक्यन्ते, येन अन्ततः उत्तमपरिणामाः भवितुम् अर्हन्ति ।

IEEE Robotics and Automation Letters इति पत्रिकायां प्रकाशितस्य अस्य अभूतपूर्वस्य शोधस्य कथनमस्ति यत्, निदानात् आरभ्य बायोप्सी-उपचारपर्यन्तं चिकित्साप्रक्रियाणां सुरक्षां प्रभावशीलतां च सुधारयितुम्, पुनर्प्राप्तिसमयं न्यूनीकर्तुं च क्षमता अस्ति।