समाचारं

Xpeng Huitian इत्यनेन Series B1 वित्तपोषणं $150 मिलियनं प्राप्तम् तथा च Series B2 इत्यस्य आरम्भः कृतः: उड्डयनकारानाम् सामूहिकं उत्पादनं सुनिश्चितं कृत्वा

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Xpeng इत्यस्य सहायककम्पनी Xpeng Huitian इत्यनेन वित्तपोषणक्षेत्रे नूतना प्रगतिः घोषिता ।

अगस्तमासस्य ५ दिनाङ्के Xpeng Huitian इत्यनेन घोषितं यत् सः Series B1 वित्तपोषणं १५ कोटि अमेरिकीडॉलर् प्राप्तवान् अस्ति तथा च Series B2 वित्तपोषणं अपि प्रारब्धवान् । Xpeng Huitian इत्यनेन उक्तं यत् वित्तपोषणस्य एषः दौरः Xpeng Huitian इत्यस्य उड्डयनकारानाम् अनुसन्धानविकासस्य, बृहत्-परिमाणस्य सामूहिक-उत्पादनस्य, व्यावसायिकीकरणस्य च प्रक्रियायाः सुचारु-साक्षात्कारं सुनिश्चितं करिष्यति |.

तदतिरिक्तं, Xiaopeng Huitian ग्वाङ्गझौ विकासक्षेत्रे सामूहिक-उत्पादनार्थं आधुनिक-संयोजन-रेखानां उपयोगेन विश्वस्य प्रथमं उड्डयनकार-कारखानं निर्मातुम् उद्यतः अस्ति तस्मिन् एव काले विभक्तं उड्डयनकारं "भूमिविमानवाहकं" अस्मिन् वर्षे चतुर्थे त्रैमासिके पूर्वविक्रयं आरभ्यत इति योजना अस्ति ।

आधिकारिकतया, Xpeng Huitian इत्यस्य प्रथमपञ्चपीढीनां उड्डयनकारस्य उत्पादानाम् सफलतापूर्वकं प्रायः २०,००० उड्डयनपरीक्षाः कृताः, येन विभक्तस्य उड्डयनकारस्य “भूमिविमानवाहकस्य” समृद्धविमानदत्तांशः अनुभवः च सञ्चितः यदा Xpeng Huitian उड्डयनकार-उत्पादानाम् व्यावसायिकीकरणं प्रवर्धयति, तदा राष्ट्रिय-उड्डयन-कार-अनुप्रयोग-जालस्य विन्यासं अपि त्वरयति, अधुना यावत्, सामान्यविमानस्थानकानि, दर्शनीयस्थानानि, सांस्कृतिकपर्यटननगराणि, सहितं प्रायः 60 उड्डयनशिबिरेषु सफलतया हस्ताक्षरं कृतवान् अस्ति तथा नगराणि उपनगराणि इत्यादीनि विविधानि प्रकाराणि उपयोक्तृभ्यः सुरक्षितं अनुरूपं च उड्डयनस्थानं प्रदास्यन्ति ।

Xiaopeng Huitian इत्यस्य विभक्तं उड्डयनकारं "भूमिविमानवाहकं" द्वयोः भागयोः विभक्तम् अस्ति: एकं स्थलशरीरं तथा च एकं उड्डयनशरीरं यत् स्वयमेव पृथक् कृत्वा संयोजितुं शक्यते स्थलशरीरं पूर्णतया उड्डयनशरीरं कारमध्ये संग्रहीतुं शक्नोति तथा च भूमौ चालयितुं शक्नोति। उड्डयनशरीरं मानवयुक्तं शुद्धं विद्युत् ऊर्ध्वाधरं उड्डयनं अवतरणं च विमानं एकबिन्दुविफलतासुरक्षाआवश्यकतानां पूर्तये वितरितविद्युत्प्रणोदनप्रणालीं स्वीकरोति अस्य द्वौ चालनविधौ स्तः: मैनुअल्/स्वचालितं तथा च २७०° विहङ्गमद्वयव्यक्तिः अस्ति काकपिटः ४-५ व्यक्तिनां बुद्धिमान् विमानः अस्ति अस्य वाहनस्य त्रि-अक्ष-षड्-चक्रीय-निर्माणं स्वीकृतम् अस्ति, यत् ६×६ सर्व-चक्र-चालनं, पृष्ठ-चक्र-सुगतिञ्च प्राप्तुं शक्नोति, तथा च उत्तम-भार-सह-क्षमता, आफ्-रोड्-क्षमता च अस्ति

इदं ज्ञातं यत् Xpeng Huitian इति Xpeng Motors इत्यस्य पारिस्थितिक उद्यमः अस्ति अस्य स्थापना संस्थापकेन Zhao Deli इत्यनेन २०१३ तमे वर्षे कृता ।२०२० तमे वर्षे He Xiaopeng तथा Xpeng Motors इत्यनेन संयुक्तरूपेण निवेशः कृतः नियन्त्रणं च कृतम् । सम्प्रति Xpeng Huitian अनुसंधानविकासकेन्द्रं विमानपरीक्षणकेन्द्रं च गुआङ्गझौ-नगरे स्थितम् अस्ति, शेन्झेन्, शङ्घाई इत्यादिषु स्थानेषु उड्डयनकारस्य अग्रे-दृष्टिप्रयोगशालाः स्थापिताः सन्ति

कारकम्पनीनां कृते उड्डयनकारानाम् विकासः अथवा निवेशः सामान्यः घटना अभवत् । सम्प्रति विश्वे बहवः कम्पनयः सक्रियरूपेण उड्डयनकारानाम् विकासं परीक्षणं च कुर्वन्ति, यत्र पारम्परिककारनिर्मातारः उदयमानकारकम्पनयः च सन्ति जिओपेङ्ग् इत्यस्य अतिरिक्तं जीली, बीवाईडी, जीएसी, टोयोटा, सुजुकी इत्यादीनां सर्वेषां उड्डयनकाराः नियोजिताः सन्ति तथा च ते eVTOL (विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानम्) इत्यादिषु क्षेत्रेषु, स्थल-वायु-उभय-वाहनेषु च सम्बद्धाः सन्ति