समाचारं

मीडिया : मूल्यकटनार्थं Xiaomi Motors इत्यस्य समकक्षैः आक्रमणं क्रियते, अपर्याप्तं उत्पादनक्षमता च वितरणस्य दबावं वर्धयितुं शक्नोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Zhichepai ​​News] अद्यैव केचन माध्यमाः लेखाः प्रकाशितवन्तः येषु सूचितं यत् Xiaomi काराः प्रक्षेपणानन्तरं मूल्यकटनस्य दृष्ट्या सहपाठिभिः आक्रमणं कृतम्, अपर्याप्तं उत्पादनक्षमतायाः समस्या च वितरणदबावस्य महती वृद्धिं जनयितुं शक्नोति।

चीनस्य नूतनशक्तिब्राण्ड्-समूहानां नवीनतमसाप्ताहिकविक्रय-क्रमाङ्कनं ३० जुलै-दिनाङ्के घोषिते शाओमी-मोटर्स्-संस्थायाः पूर्वसप्ताहद्वयस्य अधः गमनप्रवृत्तिः विपर्ययितवती, ३,९०० यूनिट्-विक्रयमात्रायां पञ्चमस्थानं प्राप्तवती, जुलैमासे च समयात् पूर्वं १०,००० तः अधिकानि यूनिट्-इत्येतत् प्राप्तवती प्रसव लक्ष्य।


शाओमी SU7पैरामीटर्चित्र

मीडिया-निरीक्षणानाम् अनुसारं Xiaomi Automobile इत्यनेन प्रक्षेपणात् आरभ्य व्यापकं ध्यानं आकृष्टम्, प्रक्षेपणस्य अनन्तरं शीघ्रमेव वाहन-उद्योगे मूल्ययुद्धस्य नूतनं दौरं प्रेरितम् विक्रयः अपेक्षिताभ्यधिकं कृत्वा शाओमी मोटर्स् इत्यनेन शीघ्रमेव वार्षिकवितरणस्य लक्ष्यं १,००,००० तः १,२०,००० यावत् वाहनानां समायोजनं कृतम् । मीडियाविश्लेषणेन उक्तं यत् विपण्यां महत्त्वपूर्णानि उपलब्धयः अस्ति चेदपि शाओमी मोटर्स् इत्यस्य आरक्षणं वास्तविकविक्रये परिवर्तनं कर्तुं अद्यापि आव्हानानां सामना भवति। सम्प्रति Xiaomi Motors इत्यनेन यत् तात्कालिकसमस्या समाधानं कर्तव्यं तत् उत्पादनक्षमतां वर्धयितुं वितरणसमयं न्यूनीकर्तुं च।


वस्तुतः शाओमी-अधिकारिणः अपि अवदन् यत् शाओमी-काराः महतीं वितरण-दबावस्य सामनां कुर्वन्ति । वार्षिकलक्ष्यस्य आधारेण गणना कृता, शाओमी इत्यस्य पूर्णवर्षस्य लक्ष्यं प्राप्तुं विगतचतुर्मासेषु प्रतिमासं १५,००० तः अधिकानि SU7 यूनिट् वितरितुं आवश्यकम् अस्ति । सम्प्रति Xiaomi उत्पादनक्षमतां वर्धयितुं विविधानि उपायानि कुर्वती अस्ति, यत्र कार्यसमयस्य विस्तारः, डबल-शिफ्ट् उत्पादनं, आदेशपुष्टीकरणसमयं लघुकरणं, उपकरणानां अनुरक्षणं नवीनीकरणं च, कारखानाक्षेत्रस्य विस्तारः च सन्ति शाओमी मोटर्स् इत्यनेन स्वतन्त्राः कारनिर्माणयोग्यता अपि प्राप्ता, येन स्वायत्तता, लचीलता च वर्धिता । तदतिरिक्तं, Xiaomi आपूर्तिकर्तानां भागानां घटकानां च आपूर्तिं वर्धयितुं अपि आवश्यकं भवति, तथा च विद्युत्प्रणाल्याः आवश्यकतानां समर्थनार्थं बैटरी-आधारस्य निर्माणार्थं CATL इत्यादिभिः सह सहकार्यं करोति एतानि उपक्रमाः अधिकतया सुनिश्चितं कर्तुं शक्नुवन्ति यत् Xiaomi Motors समये एव वाहनानि वितरति, विपण्यमागधां पूरयति, स्वलक्ष्यं च प्राप्नोति।