समाचारं

टेस्ला-स्वामिनः आर्धाधिकाः ईंधनवाहनानि प्रति गच्छन्ति टेस्ला-संस्थायाः पारम्परिककारकम्पनीभ्यः स्पर्धा भवति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Zhichepai ​​News] अधुना एव एकेन अध्ययनेन ज्ञातं यत् २०२४ तमे वर्षे अधिकांशः टेस्ला-स्वामिनः विद्युत्वाहनानि त्यक्त्वा ईंधनस्य मॉडल् चयनं करिष्यन्ति । केवलं ३२% टेस्ला-स्वामिनः विद्युत्वाहनानां उपयोगं निरन्तरं कर्तुं चयनं कुर्वन्ति । एषा प्रवृत्तिः नवीनतमस्य मैकिन्से एण्ड् कम्पनी सर्वेक्षणस्य प्रतिध्वनिं करोति, यस्मिन् उल्लेखितम् अस्ति यत् अमेरिकादेशे विद्युत्कारस्वामिनः प्रायः आर्धाः (४६%) अग्रिमकारक्रयणार्थं पेट्रोल-सञ्चालितवाहनविपण्यं प्रति प्रत्यागन्तुं शक्नुवन्ति


विशिष्टानि आँकडानि दर्शयन्ति यत् टेस्ला-स्वामिनः ५१% शुद्ध-इन्धन-वाहनेषु, १०% मृदु-संकर-माडलं, ६% च प्लग-इन्-संकर-वाहनानि च चयनं कृतवन्तः । यद्यपि एषा घटना टेस्ला-संस्थायाः सम्पूर्णस्य विद्युत्वाहनविपण्यस्य च कृते किञ्चित् चिन्ताजनकं प्रतीयते तथापि पूर्वदत्तांशस्य तुलने वस्तुतः अस्याः उन्नतिः अभवत् । एडमण्ड्स्-दत्तांशस्य अनुसारं २०२० तमे वर्षे टेस्ला-नगरस्य ७६% पर्यन्तं स्वामिनः विद्युत्वाहनानि त्यक्त्वा ईंधनवाहनविपण्यं प्रति प्रवृत्ताः, यदा तु केवलं ९% स्वामिनः अन्यविद्युत्माडलं चयनं कृतवन्तः सौभाग्येन विद्युत्वाहनानि परित्यज्य जनानां दरः अन्तिमेषु वर्षेषु निरन्तरं न्यूनः अभवत् ।


दत्तांशतः न्याय्यं चेत् टेस्ला-स्वामिनः विद्युत्वाहनानि त्यजन्ति इति अनुपातः निरन्तरं न्यूनः भवति । उत्तर-अमेरिकायां विद्युत्वाहनस्य चालनं अधिकं सुलभं भवति इति एतत् परिवर्तनं संकेतं भवितुम् अर्हति । परन्तु वर्तमानसांख्यिकी सूचयति यत् विद्युत्वाहनानि अधिकं आकर्षकं कर्तुं महत्त्वपूर्णसुधारस्य आवश्यकता वर्तते । अन्यत् ज्ञातव्यं यत् अधिकाधिकाः उपभोक्तारः स्वस्य टेस्ला-वाहनानां स्थाने पारम्परिककारकम्पनीनां विद्युत्वाहनानि स्थापयन्ति ।एषा प्रवृत्तिः अप्रत्याशितम् नास्ति, यतः यथा अन्याः कारकम्पनयः विद्युत्करणस्य निवेशं कुर्वन्ति तथा टेस्ला विद्युत्वाहनानां केन्द्रबिन्दुतः...अग्रगामीपैरामीटर्चित्र) प्रतियोगिरूपेण परिणतुं ।

तदतिरिक्तं टेस्ला इत्यस्य विकल्परूपेण संकरमाडलस्य बहु कर्षणं न प्राप्तम् इति आँकडानि दर्शयन्ति । यद्यपि एतेषां मॉडलानां लोकप्रियता नूतनकारक्रेतृषु वर्धमाना अस्ति तथापि विद्युत्वाहनानां उपयोगस्य अनुभवं विद्यमानानाम् स्वामिनः कृते ते न्यूनाः आकर्षकाः दृश्यन्ते अपरपक्षे, टेस्ला-स्वामिनः प्लग-इन्-संकर-विपणनस्य समग्र-अनुपातात् महत्त्वपूर्णतया अधिकः भवति, एतत् यतोहि एते पूर्व-विद्युत्-कार-स्वामिनः स्व-वाहनानि कथं उत्तमरीत्या चार्ज-करणीयम् इति निपुणाः अभवन्