समाचारं

सूत्रेषु उक्तं यत् अमेरिकादेशः स्वयमेव चालितकारयोः चीनीयसॉफ्टवेयरस्य उपयोगं प्रतिबन्धयितुं योजनां करोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इति अगस्तमासस्य ५ दिनाङ्के रायटर्-पत्रिकायाः ​​अनुसारं अमेरिकी-सर्वकारः आगामिषु कतिपयेषु सप्ताहेषु स्वयमेव चालित-कारयोः चीनीय-सॉफ्टवेयरस्य उपयोगं प्रतिबन्धयितुं प्रस्तावं प्रस्तावितुं योजनां करोति


अज्ञातस्रोतानां उद्धृत्य प्रतिवेदने उक्तं यत् बाइडेन् प्रशासनं नूतनं नियमं प्रस्तावितुं योजनां करोति।L3 अपि च ततः परं स्वायत्तवाहनप्रणालीभिः सुसज्जितानां वाहनानां चीनीयसॉफ्टवेयरस्य उपयोगः निषिद्धः अस्ति, यत् वास्तवतः चीनीयस्वतन्त्रब्राण्ड्कारानाम् अमेरिकादेशे मार्गपरीक्षां कर्तुं निषिद्धं भविष्यति . रिपोर्ट्-पत्रेषु उक्तं यत् एतत् कदमः राष्ट्रिय-सुरक्षा-चिन्तानां कारणेन प्रेरितम्, अमेरिकी-सर्वकारस्य चिन्ता आसीत् यत् चीनीय-सॉफ्टवेयर-इत्यस्य उपयोगेन स्मार्ट-काराः अमेरिकी-नागरिकाणां, आधारभूत-संरचनायाः च विषये संवेदनशील-दत्तांशं संग्रह्य चीन-देशं प्रति पुनः प्रसारयितुं शक्नुवन्ति इति

अपि,चीनदेशे विकसितानि उन्नतताररहितसञ्चारप्रणालीं वहितुं काराः प्रतिबन्धयितुं अपि अमेरिकादेशः योजनां करोति . प्रस्तावे वाहननिर्मातृभ्यः आपूर्तिकर्ताभ्यः च एतत् सुनिश्चितं कर्तुं आवश्यकं यत् तेषां सर्वाणि सम्बद्धानि वाहनानि उन्नतानि स्वायत्तवाहनसॉफ्टवेयरं च चीनदेशे इत्यादिषु "चिन्तायाः विदेशीयसत्तायां" न विकसितानि सन्ति।

अमेरिकी वाणिज्यविभागस्य प्रवक्ता अवदत् यत् विभागः "संबद्धकारयोः सम्बद्धप्रौद्योगिक्या सह सम्बद्धानां राष्ट्रियसुरक्षाजोखिमानां विषये चिन्तितः अस्ति" इति

आईटी हाउस् इत्यनेन अवलोकितं यत् चीनदेशे निर्मितानाम् विद्युत्वाहनानां उपरि अमेरिकादेशेन शतप्रतिशतम् अधिकं शुल्कं स्थापितं, बाइडेन् प्रशासनस्य स्वच्छऊर्जाकायदेन अपि चीनदेशे उत्पादितानां बैटरीणां उपयोगः वाहननिर्मातृणां कृते अधिकं कठिनं जातम् चीनस्य स्वायत्तवाहनचालनसॉफ्टवेयरविरुद्धं एषः प्रतिबन्धात्मकः उपायः चीनप्रौद्योगिक्याः विषये अमेरिकादेशस्य सतर्कतां दमनं च अधिकं दर्शयति ।