समाचारं

२००० तमे वर्षे येल्-नगरस्य डॉक्टरेट्-छात्रः चीनदेशं प्रत्यागत्य व्यापारं आरभ्य मानवरूपं रोबोट् विकसितवान् यः वस्त्राणि प्रक्षालितुं बर्गरं च निर्मातुम् अर्हति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

सम्पादक:Qiu Xiaofen, सु Jianxun

यद्यपि आइवी लीग् छात्राणां उद्यमशीलतायाः कथा किमपि नवीनं नास्ति तथापि अस्मिन् समये २००० तमे वर्षस्य पश्चात् पीढीयाः वारः अस्ति सः चीनदेशस्य विद्वान् अपि अस्ति यः शीर्षप्रकाशनेषु प्रकाशितवान् अस्ति तथा च येल् - एआइ इत्यस्मात् प्रत्यक्षं पीएचडी प्राप्तवान् बृहत् आदर्शः मूर्तबुद्धिः च स्पर्धा एतावता उष्णा अस्ति यत् पूर्वमेव तात्कालिकतायाः भावः अस्ति यत् "यदि अहं व्यापारं न आरभेयम् तर्हि अहं वृद्धः भविष्यामि" इति।

२००० तमे वर्षे जन्म प्राप्य येल्-नगरात् स्नातकः अभवत् सः मूर्तगुप्तचर-कम्पनी UniX AI (UniX Technology Company) इत्यस्य संस्थापकः अस्ति । बर्गरं कुर्वन्तु, पात्राणि च प्रक्षालन्ति। यद्यपि एतावता अल्पवयसि एव व्यापारं आरब्धवान् तथापि याङ्ग फेङ्ग्युः आवेगात् व्यापारं न आरब्धवान् ।

सर्वप्रथमं सः उच्चविद्यालये एव व्यापारं आरभतुम् इच्छति स्म, स्नातकपदवीं प्राप्य तस्य केचन "लघु-परिमाणस्य" उद्यमशीलता-प्रकल्पाः अपि आसन् । द्वितीयं, सः स्नातकपदवीं प्राप्य चीनदेशे मूर्तगुप्तचरक्षेत्रे शैक्षणिकसम्पर्कं सञ्चयति स्म .



अधुना तस्य स्थापितायाः UniX AI इति कम्पनीयाः मुख्यवैज्ञानिकत्वेन शङ्घाई जिआओ टोङ्ग विश्वविद्यालयस्य विशिष्टप्रोफेसरः, शीर्षस्थरोबोटिक्ससम्मेलनस्य IROS2025 इत्यस्य सामान्याध्यक्षः वाङ्ग हेशेङ्गः आमन्त्रितः अस्ति

यद्यपि सः शीर्ष-अन्तर्राष्ट्रीय-पत्रिकासु पत्राणि प्रकाशितवान् अस्ति तथा च उत्तर-अमेरिका-कम्प्यूटर-समाजस्य उत्कृष्ट-स्नातक-वैज्ञानिकस्य उपाधिं प्राप्तवान् तथापि प्रथमवारं चीनदेशं प्रत्यागतस्य युवानः मुखस्य रूपेण व्यापारस्य आरम्भं कर्तुं फ्रेड् याङ्गः प्रायः जनानां नियुक्तौ बाधानां सामनां करोति स्म यदा प्रथमवारं वयं दलं स्थापयित्वा स्वतः विंशतिवर्षेभ्यः ज्येष्ठान् केचन वरिष्ठविशेषज्ञान् सम्मिलितुं आमन्त्रितवन्तः तदा अस्माभिः त्रिवारं फूत्कारकुटीरं गन्तुम् अभवत्, एकैकवारं अष्टघण्टाभ्यः अधिकं यावत् गपशपं अपि कर्तव्यम् आसीत्

सम्प्रति, UniX AI द्वारा विकसितः चक्रयुक्तः + द्विबाहुः मानवरूपः रोबोट्, गृहसेवा रोबोट् इत्यस्य रूपेण, गृहस्य प्रत्येकस्मिन् कोणे भवन्तः यत् वस्त्रं क्षिपन्ति तत् स्वयमेव चिन्तयितुं शक्नोति, स्वयमेव तानि उद्धृत्य प्रक्षालनाय धूपपात्रं प्रति नेतुम् अर्हति, तथा भोजनं समाप्तं कृत्वा वस्त्राणि अपि दातुं शक्नोति।



UniX AI रोबोट् टोफू चिन्वितुं शक्नोति

गृहपरिदृश्यानां कृते रोबोट् हस्तानां संचालनक्षमता महत्त्वपूर्णा भवति । UniX AI इत्यस्य स्वयमेव विकसितः त्रि-अङ्गुली-ग्रिपरः बॉलपॉइण्ट् पेन्, टोफू च धारयितुं शक्नोति । यूनिक्स एआइ इत्यनेन उक्तं यत् तस्य प्रथमः १०० मानवरूपी रोबोट्-समूहः सेप्टेम्बरमासे सामूहिकरूपेण उत्पादितः भविष्यति।

निम्नलिखितम् "गुप्तचर-उदयम्" तथा मूर्त-गुप्तचर-कम्पनीयाः UniX AI इत्यस्य संस्थापकस्य फ्रेड् याङ्ग्-योः मध्ये वार्तालापः अस्ति ।

बुद्धिमत्तायाः उद्भवः : वर्तमानकाले उद्योगे मानवरूपिणः रोबोट् इत्यस्य एकीकृतपरिभाषा नास्ति, तथा च भिन्नानां कम्पनीनां कृते आरम्भादेव द्विपदं मानवरूपं रोबोट् निर्मान्ति, तथा च केचन कम्पनयः मानवरूपिणः रोबोट् निर्मान्ति, यथा भवतः कम्पनीयाः चक्रयुक्ताः रोबोट् द्विभुजरूप । भिन्न-भिन्न-तकनीकी-मार्गेषु भवतः किं मतम् ?

फ्रेड् याङ्ग : अयं विपणः पर्याप्तं विशालः अस्ति, भिन्नाः कम्पनयः च भिन्न-भिन्न-परिदृश्येषु मूलभूताः सन्ति । सर्वे अनुप्रयोगपरिदृश्यस्य आधारेण स्वस्य यांत्रिकसंरचनायाः समग्रं सॉफ्टवेयर-हार्डवेयर-समाधानं च परिकल्पयन्ति । अस्मिन् स्तरे प्रत्येकस्य तान्त्रिकसमाधानस्य अनुप्रयोगपरिदृश्यं अन्वेष्टुं कठिनं न भवति । अहं मन्ये यत् कोऽपि उचितः अयोग्यः वा नास्ति।

स्मार्ट इमर्जेन्स् : भवता चक्र + बाहुविन्यासः किमर्थं चितः ?

फ्रेड् याङ्ग : प्रथमं बाहुविषये वदामः । गृहस्थाने बहवः वस्तूनाम् ऊर्ध्वता जनानां कृते एव निर्मिताः सन्ति । अस्माकं बायोनिक मानवरूपी बाहुस्य ७ डिग्री स्वतन्त्रता अस्ति (यत् बाहुस्य ७ सन्धिः इति अवगन्तुं शक्यते) तथा च सः अनेकानि मानवसदृशानि शल्यक्रियाणि कर्तुं शक्नोति ।

चक्रप्रकारस्य विषये गतिसटीकतां सुरक्षां च विचार्य प्रथमं गृहदृश्ये प्रवेशार्थं चक्रप्रकारं चिनोमः । अद्यापि सर्वे भिन्न-भिन्न-उपयोग-परिदृश्यानां आधारेण स्वस्य हार्डवेयर-समाधानं विपर्यय-निर्माणं कुर्वन्ति ।



UniX AI रोबोट् संचालनक्षमता


बुद्धिः उद्भवः : किं भवान् सम्प्रति एकस्मिन् समये हार्डवेयर-सॉफ्टवेयरयोः कार्यं करोति ?

फ्रेड् याङ्ग : अस्माकं मूलतर्कः परिदृश्ये आधारितः अस्ति। अस्माकं कृते हार्डवेयरं सॉफ्टवेयरं च समानरूपेण महत्त्वपूर्णम् अस्ति।

बुद्धिः उद्भवः : सामान्यतया ये कम्पनयः मूर्तबुद्धौ संलग्नाः सन्ति तेषां मस्तिष्कं, मस्तिष्कं, हार्डवेयरशरीरं च स्वकीयं ध्यानं भविष्यति वा।

फ्रेड् याङ्ग: वयं सॉफ्टवेयरं हार्डवेयरं च कुर्मः, परन्तु यदि वयं मस्तिष्कं, मस्तिष्कं, हार्डवेयरं च केन्द्रीकुर्मः तर्हि हार्डवेयर-मस्तिष्क-स्तरयोः अधिकं ध्यानं दद्मः ।

हार्डवेयरः एल्गोरिदम् इत्यस्य आधारः अस्ति सॉफ्टवेयरः हार्डवेयरः च अत्यन्तं युग्मिताः सन्ति, हार्डवेयरः च दृश्यस्य अनुसरणं अवश्यं करोति । यथा गृहदृश्ये अस्माकं स्वयमेव निर्मितस्य त्रि-अङ्गुली-ग्राहकस्य द्वौ मोडौ (त्रि-अङ्गुली-मोडः, द्वि-अङ्गुली-मोडः च) भवति अथवा टोफू अपि प्रतीक्ष्यताम्।

तदतिरिक्तं अस्मिन् स्तरे मस्तिष्के ठोस आधारं स्थापयितुं अपि महत्त्वपूर्णम् अस्ति । "सामान्यीकरणीयता" इति विषयस्य विषये यस्य विषये सर्वेषां चिन्ता वर्तते, सामान्यीकरणप्रक्रिया त्रयः चरणाः विभक्तुं शक्यते : एकस्य कार्यस्य सीमितपरिदृश्यात् आरभ्य एकस्य कार्यस्य मुक्तपरिदृश्यानि यावत्, मुक्तकार्यस्य मुक्तपरिदृश्यानि यावत्

(टिप्पणी: यथा, कस्मिंश्चित् गृहवातावरणे धूपपात्रादिकं एकं कार्यं कर्तुं शक्नुवन्, भिन्नस्थानिकवातावरणयुक्तेषु गृहवातावरणेषु धूपपात्रं कर्तुं शक्नुवन्, धूपपात्रं, पाकं, बालकानां ट्यूशनं च कर्तुं शक्नुवन् भिन्नानि स्थानिकवातावरणानि अन्यकार्यं च)

अधुना उद्योगे सर्वे अद्यापि प्रथमचरणात् द्वितीयचरणपर्यन्तं परिश्रमं कुर्वन्ति अयं चरणः मुख्यतया मस्तिष्कस्य क्षमतायाः परीक्षणं करोति । यदि वयं पश्चात् (तृतीयचरणं) मुक्तपरिदृश्यानि कुर्मः तर्हि वयं मूलतः मस्तिष्कस्तरस्य योजनां (कार्यनियोजनं) कुर्मः, परन्तु अधुना प्रथमं कार्यं मस्तिष्कस्तरस्य ठोसमूलं स्थापयित्वा प्रथमं परिचालनस्तरस्य समाधानं करणीयम्।



UniX AI मानवरूपी रोबोट् वस्त्राणि गृह्णाति

बुद्धिः उद्भवः : भवतः शोधपरिणामेषु एकः UniTouch इति विशालः बहुविधा स्पर्शप्रतिरूपः अस्ति दृश्यस्पर्शता किम् अस्ति तथा च विशालः स्पर्शप्रतिरूपः किम्? मानवरूपी रोबोट् प्रौद्योगिक्याः उन्नयनार्थं दृश्यहैप्टिक्सस्य किं महत्त्वम् अस्ति?

फ्रेड् याङ्ग : रोबोट्-प्रचालन-प्रणाल्यां, मानव-प्रचालन-प्रणाल्यां अपि स्पर्शस्य अतीव महत्त्वम् अस्ति । मानवीयदृष्ट्या स्पर्शः अत्यन्तं सहजः बोधविधिः अस्ति, भौतिकजगत् सह वास्तविकपरस्परक्रियाद्वारा प्रतिक्रिया प्राप्यते । लघु उदाहरणं दातुं, पुटके कीलानि अन्विष्य सामान्यतया जनाः दृष्टेः उपरि न अवलम्बन्ते, अपितु मुख्यतया स्पर्शस्य उपरि अवलम्बन्ते ।

रोबोट्-दृष्ट्या यांत्रिकसंरचनायाः, संवेदकचयनस्य च सीमायाः कारणात् केवलं दृष्टेः उपरि अवलम्बनं प्रायः पर्याप्तं न भवति । यथा - रोबोट् शीशीटोपीं गृह्णातु यदा रोबोट् बाहुः गृह्णाति तदा रोबोट् बाहुना एव अवरुद्धः भवति ।

अस्मिन् समये अन्तिमग्रहणं सत्यापनञ्च पूर्णं कर्तुं वयं केवलं स्पर्शप्रतिक्रियायाः उपरि अवलम्बितुं शक्नुमः । विकृतवस्तूनाम् संचालने एषा स्थितिः विशेषतया प्रमुखा भवति । विरूपणीयवस्तुनः सम्पर्कं कुर्वन् वस्तुनः आकारः परिवर्तते, तथा च दृश्यपूर्वः यत् सूचनां दातुं शक्नोति तत् अतीव सीमितं भवति यत् कार्याणि बोधयितुं सम्पूर्णं च कर्तुं अत्यन्तं स्थानीयं, परन्तु अत्यन्तं संवेदनशीलं स्पर्शसूचनाः अवश्यमेव अवलम्बन्ते

तत्सह स्पर्शः अन्यसूचनाः प्रदाति यत् दृष्टिः दातुं न शक्नोति, यथा बलम् । दृष्टिः रोबोट्-इत्यस्मै ग्रहणस्थानं दातुं शक्नोति, परन्तु ग्रहणबलं वक्तुं न शक्नोति । सरलबलसंवेदकानां अपि सीमाः सन्ति यथा - चषकस्य मर्दनात् पूर्वं चषकस्य भित्तिषु किञ्चित् दरारः दृश्यन्ते चेदपि बलस्य दृष्ट्या कोऽपि परिवर्तनः न दृश्यते परन्तु अस्मिन् समये स्पर्शसंवेदकः लघु-लघु-दरारं गृहीत्वा निर्धारयितुं शक्नोति यत् अग्रिम-क्रिया तत् मर्दयिष्यति वा इति ।

मया पूर्वं एकं पत्रं प्रकाशितं तथा च विश्वस्य प्रथमं बृहत्-परिमाणं स्पर्श-बहुविध-प्रतिरूपं निर्मितम्, स्पर्श-सूचनाः दृश्य-सूचनाभिः सह अन्यभाषा-मोडल-सूचनाभिः सह एकीकृत्य। प्रत्येकस्य मोडालिटी इत्यस्य स्वकीयाः सीमाः सन्ति, दृष्टेः अपि स्वकीयाः सीमाः सन्ति, परन्तु स्पर्शसूचनायाः योजनेन प्रत्येकं मोडालिटी परस्परं पूरकं भवितुम् अर्हति

सम्प्रति बहवः प्रतियोगिनः अपि हॅप्टिक्स् कुर्वन्ति, परन्तु ते अद्यापि स्पर्शसंवेदकानां इत्यादिषु हार्डवेयरस्तरस्य विषये ध्यानं ददति । परन्तु यदि UniX AI गृहप्रयोक्तृभ्यः उन्मुखं कर्तव्यं भवति तर्हि अस्मिन् स्तरे अनेके उच्च-सटीक-स्पर्श-संवेदकाः आयुषः दृष्ट्या व्यावसायिक-आवश्यकतानां पूर्तिं कर्तुं न शक्तवन्तः



UniX AI रोबोट् धूपपात्रं उद्घाटयति

बुद्धिः उद्भवति : भवतः प्रथमः समूहः १०० मानवरूपी रोबोट् सितम्बरमासात् आरभ्य सामूहिकरूपेण उत्पादितः भविष्यति मानवरूपी रोबोट् निर्मातृणां कृते एषा संख्या तुल्यकालिकरूपेण बृहत् अस्ति। आपूर्तिशृङ्खला कथं प्रबन्ध्यते ?

फ्रेड् याङ्ग : सामूहिकं उत्पादनं मुख्यतया आपूर्तिशृङ्खलायां केन्द्रितं भवति। अस्माकं मर्सिडीज-बेन्ज्, हैयर इत्येतयोः केचन आपूर्तिशृङ्खलाविशेषज्ञाः सन्ति, येषां आपूर्तिशृङ्खलानिर्माणस्य, मूल्यनियन्त्रणस्य च अनुभवः अस्ति । पारम्परिकरोबोटिक्स, उपभोक्तृविद्युत्, वाहन-उद्योगः, एयरोस्पेस्-उद्योगः च इत्येतयोः सामूहिक-उत्पादनस्य अनुभवं विद्यमानानाम् आपूर्ति-शृङ्खला-सदस्यानां समूहः अपि अस्ति

बुद्धिः उद्भवः : भवन्तः कथं दलस्य निर्माणं कुर्वन्ति ?

फ्रेड् याङ्ग : रोबोटिक्सस्य क्षेत्रं केवलं एकेन प्रौद्योगिकी-ढेरेन समाधानं कर्तुं न शक्यते अस्मिन् हार्डवेयर-सॉफ्टवेयरयोः समग्रसहकार्यस्य आवश्यकता वर्तते, तथैव विविधदलपृष्ठभूमिः अपि आवश्यकी भवति । सम्पूर्णः मूर्तगुप्तचर-उद्योगः अतीव नूतनः अस्ति, अस्माकं एल्गोरिदम्-दलः च अतीव युवा अस्ति, ते मूलतः देशे विदेशे च रोबोटिक्स-विषये अथवा कृत्रिम-बुद्धि-विषये कार्यं कुर्वन्तः पीएचडी-पोस्ट-डॉक्-जनाः सन्ति ।

हार्डवेयरस्य दृष्ट्या वयं सम्प्रति गृहपरिदृश्येषु ध्यानं दद्मः, सुरक्षा च निश्चितरूपेण सर्वाधिकं महत्त्वपूर्णं कारकम् अस्ति । अस्माकं दलस्य गृहसेवारोबोट्-सदस्याः सन्ति ये विभिन्नेषु गृहेषु जटिलवातावरणेषु बाधापरिहारकार्यं कर्तुं शक्नुवन्ति, यथा ताराः, निलम्बितबाधाः इत्यादयः। मानवरूपी रोबोट् इत्यस्य बाहूपादौ च सहितं मूर्तबुद्धिसम्बद्धानां हार्डवेयरस्य कृते अस्माकं हार्डवेयरविकासस्य प्रभारीरूपेण अत्यन्तं समर्थाः वैज्ञानिकाः अपि सन्ति

स्मार्ट इमर्जेन्स् : भवान् अतीव युवा अस्ति तथा च २००० तमे वर्षस्य अनन्तरं जन्म प्राप्नोत् एतादृशस्य विशालस्य दलस्य कृते दृढं परिचालनकौशलं आवश्यकं भवति।

फ्रेड् याङ्ग : आरम्भे जनानां नियुक्तिः वास्तवमेव कठिना आसीत्। मम स्नातकस्य उपाधिः मिशिगनविश्वविद्यालये अस्ति तथा च मम पीएच.डी and hardware. प्रत्येकं महत्त्वपूर्णं सदस्यं सम्मिलितुं पूर्वं मया तेषां सह अतीव दीर्घकालं यावत् गपशपं कृतम् आसीत् प्रतिभानां कृते "फूसस्य कुटीरं त्रिवारं गमनम्" इति भावना अवश्यं भवति।

बुद्धिमत्तायाः उद्भवः : मानवरूपिणः रोबोट्-इत्यस्य कार्यान्वयनम् सुलभं नास्ति एकं पदं, तथा च उपभोक्तृश्रेणी अस्ति 100 यूनिट् अस्मिन् वर्षे सामूहिकरूपेण उत्पादिताः भविष्यन्ति।

फ्रेड् याङ्ग : चक्रयुक्तानां मानवरूपिणां रोबोट्-समूहानां सामूहिक-उत्पादनं द्विपद-मानवरूप-रोबोट्-इव कठिनं नास्ति । अधुना मानवरूपस्य रोबोट्-परिभाषायाः विषये वस्तुतः सर्वेषां भिन्नाः मताः सन्ति । द्विपद-मानवरूप-रोबोट्-इत्यस्य कृते अद्यापि गन्तुं मार्गः अस्ति इति अहं मन्ये ते अद्यापि विपण्यां प्रक्षेपणार्थं पूर्णतया सज्जाः न सन्ति यतोहि केचन सुरक्षा-विषयाः सन्ति येषां समाधानं अद्यापि न कृतम् |. परन्तु गृहे सर्वाधिकं महत्त्वपूर्णं वस्तु हस्तसञ्चालनस्य क्षमता अस्ति, अतः अस्माभिः प्रक्षेपितानां प्रथमपीढीयाः रोबोट् चक्रयुक्तः + द्विभुजः रोबोट् आसीत् चक्रयुक्तः रोबोट् तुल्यकालिकरूपेण परिपक्वः प्रौद्योगिकी अस्ति।

उत्पादस्य पुनरावृत्तेः गतिः महत्त्वपूर्णा अस्ति । प्रथमपीढौ उच्चगुणवत्तायुक्तं उत्पादं निर्मातुं कठिनं भवति वयं प्रथमं शीघ्रमेव तुल्यकालिकस्य, विश्वसनीयस्य, व्यय-प्रभावितस्य च रोबोट्-संस्करणस्य निर्माणं कुर्मः, तत् बृहत्-परिमाणेन विपण्यां प्रसारयामः, ततः शीघ्रमेव पुनरावृत्तिं कुर्मः वयं सर्वदा आन्तरिकरूपेण उक्तवन्तः यत् त्रीणि पीढयः उच्चगुणवत्तायुक्तानि उत्पादनानि उत्पादयन्ति।

अस्माकं प्रारम्भिकाः १०० यूनिट् मुख्यतया बीजप्रयोक्तारः सन्ति ये "कङ्कणं प्रथमं खादितुम्" इच्छन्ति ।



UniX AI रोबोट् टेबल्स् स्वच्छं करोति

स्मार्ट इमर्जेन्स् : भवतः पूर्वमेव टीओ सी ग्राहकाः सन्ति वा ? प्रारम्भिकाः सम्पर्काः आसन् वा ?

फ्रेड् याङ्ग : आरम्भे व्यक्तिगतप्रयोक्तारः मुख्यतया अस्माकं परितः केचन मित्राणि, प्रौद्योगिकी-उद्योगे केचन मित्राणि, प्रौद्योगिकी-उत्साहिणः च आसन् ये प्रथमवारं टेस्ला-प्रक्षेपणसमये क्रेतुं इच्छुकाः लक्ष्यसमूहस्य सदृशाः अत्याधुनिक-उत्पादानाम् अत्यन्तं रुचिं लभन्ते स्म .प्रौद्योगिक्याः प्रयोगं कर्तुं रोचमानः वर्गः। लक्ष्यसमूहस्य विशिष्टानि आवश्यकतानि अवगन्तुं वयं केचन फोकस ग्रुप् साक्षात्काराः अपि करिष्यामः।

बुद्धिमत्तायाः उद्भवः : ऊर्ध्वाधरपरिदृश्येषु (यथा वाणिज्यिकसेवासु, गोदामरसदं, सुरक्षानिरीक्षणम् इत्यादिषु) रोबोट्-सहितं तुलने, गृहपरिदृश्येषु सार्वभौमिकमानवरूपिणां रोबोट्-इत्यस्य कार्यान्वयनम् बहु कठिनं भवति, रोबोट्-इत्यस्य सामान्यीकरणक्षमतायाः बहु उच्चतरस्य आवश्यकता भवति भवतः सूचना अस्ति यत् UniX AI मानवरूपे रोबोट् इत्यस्य कार्याणि सन्ति यथा धूपपात्रं, भोजनसहायकः, सफाई, बालकान् गृहकार्यं ट्यूशनं दातुं इत्यादीनि कार्यान्वयनस्य स्थितिः कथं वर्तते?

फ्रेड् याङ्ग : मानवरूपस्य रोबोट्-इत्यस्य परमं लक्ष्यं अवश्यमेव आशास्ति यत् रोबोट् सर्वं कर्तुं शक्नुवन्ति, परन्तु तेषां एकैकं दंशं भोजनं खादितव्यं, एकैकं कार्याणि कर्तव्यानि च। पारिवारिकदृश्ये अपि पदे पदे कार्यान्वितं भवति, एकस्य कार्यस्य सीमितदृश्यात्, एकस्य कार्यस्य मुक्तदृश्यं यावत्, अन्ते च मुक्तकार्यस्य मुक्तदृश्यं यावत्

अस्माकं उत्पादेषु सम्प्रति अनेकाः परिपक्वाः परिदृश्याः सन्ति, यथा वस्त्रप्रक्षालनं, भोजनानन्तरं पात्रसङ्ग्रहे, बर्तनप्रक्षालने च सहायता, 3D सफाईकार्यम् इत्यादयः। धूपघट्टकार्यं उदाहरणरूपेण गृह्यताम् रोबोट् वाण्डा इत्यस्य प्रथमं सोपानं स्वतन्त्रतया त्रिविमीयं मानचित्रं निर्मातुं भविष्यति स्वविकसिताः ग्रिपराः लचीलवस्तूनाम् ग्रहणार्थं बहुमुखीः भवन्ति तृतीयः सोपानः धूपपात्रस्य उपयोगः भवति ।

सामान्यीकृतरूपेण धूपपात्रस्य उपयोगः कठिनः नास्ति (रोबोट्-इत्यनेन भिन्नप्रकारस्य धौतयन्त्राणां संचालनं कर्तुं शक्यते) एतत् कार्यं पूर्णं कर्तुं वयं भिन्नानि लघु-माडल-आह्वानं कर्तुं शक्नुमः ।

बुद्धिमत्तायाः उद्भवः : व्यापारं आरभ्य चीनदेशं प्रति प्रत्यागन्तुं किमर्थं चयनं करणीयम् ? किं भवता कदापि अमेरिकादेशे व्यापारस्य आरम्भस्य विषये चिन्तितम्?

फ्रेड् याङ्गः - अहं स्वं न परिभाषयामि यत् चीनदेशं प्रत्यागत्य व्यापारं आरभ्य अमेरिकादेशे व्यापारं आरभते वा अस्माकं अमेरिकादेशे चीनदेशे च दलाः सन्ति, परन्तु वयं केवलं भिन्नस्थानलाभानां लाभं लभामः। संयुक्तराज्यसंस्थायाः शीर्षस्थः एल्गोरिदम्-दलः अस्ति, चीनदेशस्य च संरचनायाः हार्डवेयरस्य च भागिनः सन्ति अस्माकं शेन्झेन्-नगरे अपि एकः दलः अस्ति, तथा च शङ्घाई-नगरे अनुसंधान-विकास-केन्द्रं स्थापितं, तत्र बहवः सहकारिणः कार्यं कुर्वन्ति ।