समाचारं

"Silent Hill 2: Remastered" इति दलम् : वयम् आशास्महे यत् खिलाडयः अस्मान् अवसरं दास्यन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Silent Hill 2: Remastered इत्यस्य घोषणायाः अनन्तरं बहवः खिलाडयः पुनर्निर्माणस्य गुणवत्तायाः विषये चिन्तिताः सन्ति । अधुना एव ब्लूबर-दलस्य मुख्यकार्यकारी पियोट्र-बबिएनो-इत्यस्य साक्षात्कारः कृतः सः व्यक्तवान् यत् सः खिलाडयः चिन्ताम्, प्रश्नान् च अवगच्छति । परन्तु सः बोधयति स्म यत् विजयी क्रीडकानां विश्वासः गुणवत्तायाः प्रति दलस्य प्रतिबद्धतायाः आधारेण भवति, न तु केवलं शब्दैः।


रोलिंग स्टोन् इत्यनेन सह अद्यतनसाक्षात्कारे बबिएनोः साइलेण्ट् हिल् २: रिमास्टरड् इत्यस्य विषये प्रशंसकानां चिन्ताम् अङ्गीकृतवान् तथा च मूलस्य सम्मानं कुर्वन् दलं स्वस्य उच्चापेक्षाणां पूर्तये प्रतिबद्धः इति बोधितवान्

बबिएनो अवदत् यत् - "मया स्वप्नं दृष्टं यत् क्रीडकाः अस्मान् विश्वसिष्यन्ति... वयं किमपि न याचयामः किन्तु क्रीडकाः अस्मान् अवसरं दास्यन्ति इति।"

दलं खिलाडयः प्रतिक्रियां श्रुत्वा पुनः निर्माणस्य उन्नयनार्थं तस्य उपयोगं कृतवान् । यथा, ते पुरुषनायकस्य जेम्स् इत्यस्य पुनर्निर्माणं कृतवन्तः यत् मूलरूपेण अधिकं सङ्गतं भवतु । दलस्य कृते "Silent Hill 2: Remastered" केवलं परियोजनायाः अपेक्षया अधिकः अस्ति, एषः सच्चा अनुरागः अस्ति।


बेबिएनो इत्यनेन मूल "साइलेण्ट् हिल् २" इत्यस्य अर्थः तस्य कृते किम् इति सः अवदत् यत् सः भ्रातुः क्रीडां क्रीडति स्म, यस्य तस्य उपरि महत् प्रभावः अभवत्, भयानकक्रीडासु तस्य दृष्टिकोणाः अपि प्रभाविताः । अनेन आधुनिकक्रीडकानां कृते क्रीडायाः अद्यतनीकरणं कुर्वन् मूलस्य भावनां स्थापयितुं तस्य प्रतिबद्धता अपि अभवत् ।

"Silent Hill 2: Remastered" इति चलच्चित्रं ८ अक्टोबर् दिनाङ्के PC तथा PS5 प्लेटफॉर्म् इत्यत्र प्रदर्शितं भविष्यति।