समाचारं

V एजेन्सी इत्यस्य नूतनं कार्यं उजागरितस्य शङ्का अस्ति! कोडनाम "श्वेतवालुकाः" "आर्धजीवनम् ३" इति सूचयति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाफ्-लाइफ् ३ इत्यस्य विषये पुनः अफवाः पुनः आगताः, अस्मिन् समये स्वर-अभिनेतुः जीवनवृत्तेन सह सम्बद्धाः सन्ति ।


स्वर-अभिनेत्री नताशा चण्डेलस्य व्यक्तिगतपृष्ठं परिवर्तितं स्यात्, परन्तु तस्याः "स्वर-अवरण"-विभागे "प्रोजेक्ट् व्हाइट् सैण्ड्स्" इति क्रीडा-प्रकल्पः सूचीबद्धः अस्ति । यद्यपि सा न प्रकाशितवती यत् सा केषां पात्राणां स्वरं ददाति तथापि एषा परियोजना वाल्व् इत्यस्य अस्ति । खिलाडयः अनुमानयन्ति यत् "श्वेतवालुकाः" "अर्धजीवन ३" इत्यनेन सह अधिकतया सम्बद्धः अस्ति यतोहि "श्वेतवालुकाः न्यू मेक्सिकोदेशस्य एकः उद्यानः अस्ति... यत्र कृष्णपर्वताः क्रीडायां सन्ति एकः टिप्पणीकारः अवदत् यत् "एतादृशाः लीकाः सर्वदा रोचकाः भवन्ति तथा च एतत् प्रथमहस्तं विवरणं यत् कस्यापि प्रभावकस्य माध्यमेन न छानितम् अस्ति।"


यद्यपि एतत् निर्णायकं प्रमाणं नास्ति तथापि न्यूनातिन्यूनं एतत् सूचयति यत् वाल्वः अन्यस्मिन् क्रीडने कार्यं कुर्वन् अस्ति इति। यदि अर्धजीवनसम्बद्धं कार्यं न स्यात् तर्हि एतस्य कोडनामस्य उपयोगः अतीव क्रूरः भवेत् ।