समाचारं

"Stalker 2" North American rating 17: मांसं प्लाज्मा च सिञ्चति, जनान् मारयति, पानम्, धूम्रपानं च

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Stalker 2" इत्यस्य अद्यैव संयुक्तराज्यसंस्थायां कनाडादेशे च ESRB रेटिंग् प्राप्तम्, यत्र M/17+ इति रेटिंग् अस्ति "Stalker 2" इत्यस्य विमोचनस्य तिथिः नवम्बर् २० दिनाङ्के निर्धारिता अस्ति ।


ईएसआरबी इत्यस्य रेटिंग् विवरणानुसारं "स्टॉकर २" इत्यत्र हिंसायाः, उत्तेजकभाषा, मद्यपानस्य धूम्रपानस्य च दृश्यानि सन्ति । क्रीडायां खिलाडयः एकं स्तब्धकं क्रीडन्ति यः प्रलयोत्तरजगति रहस्यपूर्णघटनानां अन्वेषणं करोति, प्रथमव्यक्तिदृष्ट्या मुक्तविश्वपर्यावरणस्य अन्वेषणं करोति, कार्याणि सम्पन्नं करोति, पात्रैः सह अन्तरक्रियां करोति, सैनिकैः इत्यादिभिः शत्रुभिः सह भयंकरं अग्नियुद्धं करोति च उत्परिवर्तित प्राणी। क्रीडकाः शत्रुनाशार्थं मशीनगन, बन्दुकं, विस्फोटकं च उपयोक्तुं शक्नुवन्ति, गोली मारितस्य रक्तस्य सिञ्चनं भवति । केषुचित् दृश्येषु भित्तिषु रक्तस्य दागाः, शवस्य अधः रक्तस्य विशालाः कुण्डाः च दृश्यन्ते । दृश्येषु विसंगतयः शवः प्राणिनः च विस्फोटयितुं शक्नुवन्ति, येन भूमौ मांसं रक्तं च विकीर्णं भवति; क्रीडकाः नागरिकान् मारयितुं शक्नुवन्ति, परन्तु एतस्य परिणामः समीपस्थपात्राणां तत्कालं प्रतिकारः भवति;

गेमप्ले-काले खिलाडी-पात्रः मद्यपानं कर्तुं शक्नोति, यत् पात्रस्य कृते स्क्रीन-ब्लरिंग्-प्रभावं, कॅमेरा-कम्पनं च जनयति "f**k" इत्यादयः शपथशब्दाः अपि क्रीडायां श्रूयन्ते ।