समाचारं

विश्लेषणं वदति यत् "Raiders of the Lost Ark: The Ancient Circle" अस्मिन् वर्षे नवम्बरमासे प्रदर्शितं भविष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माइक्रोसॉफ्ट-द्वारा प्रकाशितस्य Xbox प्रथमपक्षस्य गेम-विमोचन-कार्यक्रमस्य अनुसारं, अस्मिन् वर्षे जनवरीमासे एव घोषितः नूतनः गेमः "Raiders of the Lost Ark: The Ancient Circle" इति वर्षस्य अन्तः एव विमोचनं भविष्यति इति पुष्टिः कृता अस्ति नवीनतमाः अनुमानाः, अयं क्रीडा अस्मिन् वर्षे नवम्बरमासे निर्धारिता अस्ति।


पूर्वं प्रौद्योगिकीमाध्यमेन द वर्ज-सञ्चारकः टॉम वारेनः भविष्यवाणीं कृतवान् यत् "रेडर्स् आफ् द लोस्ट् आर्क: द एन्शियन्ट् सर्कल्" इति चलच्चित्रं दिसम्बरमासे प्रदर्शितं भविष्यति तथापि तस्मिन् समये एतत् विमोचनविण्डो "शपथ" अपि मासे प्रदर्शितं भविष्यति इति धारणाम् आधारितम् आसीत् २०२४ तमे वर्षे । "द शपथः" २०२५ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं विलम्बितः इति विचार्य टॉम वारेनः मन्यते यत् "द शपथस्य" विलम्बानन्तरं "रेडर्स् आफ् द लोस्ट् आर्क" इत्यस्य विमोचन-विण्डो अर्थात् डिसेम्बर-मासात् नवम्बर-मासपर्यन्तं उन्नतीकरणं कर्तव्यम्


उपरि चित्रस्य अनुसारं माइक्रोसॉफ्ट इत्यनेन अस्मिन् वर्षे अक्टोबर् मासस्य कृते द्वौ कृतिद्वयं निर्धारितम् - "Darkness 4: Hateful Body" (10.8) तथा "Call of Duty 21: Black Ops 6" (10.25), अतः "Raiders of the Lost Ark" इति । महत्त्वपूर्णः क्रीडा अस्ति।IP केवलं नवम्बरमासे वा डिसेम्बरमासे वा प्रारम्भं कर्तुं शक्यते। नवम्बरमासे "Microsoft Flight Simulator 2024" (11.19) भविष्यति, यत् "Raiders of the Lost Ark" इत्यस्य समानं क्रीडाप्रकारं नास्ति, उत्तरस्य विमोचनं न प्रभावितं करिष्यति

माइक्रोसॉफ्ट अस्मिन् मासे गेम्स्कॉम् इत्यत्र ५० क्रीडाः आनयिष्यति, तस्मिन् समये "Raiders of the Lost Ark: The Ancient Circle" इत्यस्य विषये अधिकानि वार्तानि घोषितानि भवितुम् अर्हन्ति ।